-
न. दैव
-
Fate,s.
दैवं, भाग्यं, भागधेयं, दिष्टं, अदृष्टं, क- -र्मन्n.,नियतिf.,प्राक्तनं, भवितव्यता; ‘personified f.’ विधिः, विधाता, कृतांतः, कालः; ‘it is our f. to do wrong’ पापाचरणं दैवायत्तं-दैवाधीनं.
-
2
मृत्युः, नाशः, क्षयः, अंतः; गतिf.,परिणामः; ‘he met with a sad f.’ शोचनीयः-कष्टः- -तस्य अंतः समजायत; ‘what was Sītā’s ’ सीतादेव्याः किं वृत्तं (U. 2); ‘such has been the f. of your birth’ ईदृश- -स्ते निर्माणभागः परिणतः (U. 4); ‘ill-f.’ दुर्दैवं, मंदभाग्यं, दैवदुर्विपाकः- विपर्ययः-विप- -र्यासः.
-
-ed,a.
नियत, दैवनियुक्त, निर्दिष्ट, भवितव्य; ‘whose f. time has come’ प्राप्तकालः; ‘ill-f.’ दैवोपहत, दुर्दैव, मंद- -भाग्य; ‘well-f.’ भाग्यवत्, धन्य, ससौ- -भाग्य.
Site Search
Input language: