-
कसे, कोणत्या प्रकारे
-
How,adv.
कथं, केन प्रकारेण-रूपेण.
-
HOW , adv.
कथं, किं, केन प्रकारेण, केन रूपेण, किन्नु, कुतस्, किमुत;
‘how much, how many, how little, how long, &c.,’ कियान्-यती -यत् (त्) or कियत् indec., कतिः -तिः -ति or कति in comp.; as,
‘how long?’ कियत्कालं, कियन्तं कालं, कियता कालेन, कति-कालं;
‘how long!’ कियच्चिरं;
‘how many sorts?’ कतिविधः-धा -धं;
‘how many times?’ कतिकृत्वस्;
‘for how much?’ कियता मूल्येन;
‘how far?’ कियत्पर्य्यन्तं, किम्पर्य्यन्तं, कियदवधि;
‘how much more,’ किम्पुनर्, किमुत, किमु, किम्, कुतःपुनर्;how much less,’ किमुत, किमु;
‘how so?’ किमिति, किमिव;how else,’ अथकिम्;
‘how wonderful,’ किमाश्चर्य्यं;
‘how do you do?’ किं क्षेमम् अस्ति भवतः, किं कुशलम् अस्ति भवतः, कीदृशीस्थितिर् भवतः;
‘how are we to act?’ किम् अस्माभिः करणीयं;
‘he knows not how to act,’ यथाकार्य्यं न जानाति;
‘how great is that darkness!’ सोऽन्धकारः कियान् महान्;
‘any how,’ यथाकथञ्चित्, यथातथा, कथञ्चन, कथञ्चित्.
-
2
कियत् (in ‘how long,’ ‘how far’); ‘h. much’ कियत्; ‘h. many’ कति (pl.); ‘h. long’ कियच्चिरं, कियंतं कालं; ‘h. many kinds’ कतिविधाः; ‘h. many times’ कतिकृत्वः; ‘h. now’ ननु, ननु भोः; ‘h. far’ कियद्दूरं, कियदवधि; ‘h. much more-less’ किमुत, किं पुनः, किमु; ‘h. else’ अथ किं; with adj.ex. by अहो; ‘h. pleasing’ अहो मधुरं; अहो पापं, &c.
Site Search
Input language: