श्रीविष्णुपुराण - चतुर्थ अंश - अध्याय १

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Puranas.


श्रीमैत्रेय उवाच

भगवन्यन्नरैः कार्यं साधुकर्मण्यवस्थितैः । तन्मह्यं गुरुवाख्यातं नित्यनैमित्तिकात्मकम् ॥१॥

वर्णधर्मास्तथाख्याता धर्मा ये चाश्रमेषु च । श्रोतुमिच्छाम्यहं वंशं राज्ञां तद् ब्रूहि मे गुरो ॥२॥

श्रीपराशरज उवाच

मैत्रेय श्रूयतामयमनेकयज्वशूरवीरधीरभूपालालंकृतो ब्रह्मादिर्मानवो वंशः ॥३॥

तदस्य वंशस्यानुपूर्वामशेषवंशपापप्रणाशनाय मैत्रेयैतां कथां श्रृणु ॥४॥

तद्यथा सकलजगतामादिरनादिभुतस्स ऋग्यजुस्सामादिमयो भगवान् विष्णुस्तस्य

ब्रह्मणो मूर्त्तं रूपं हिरण्यगर्भो ब्रह्माण्डभूतो ब्रह्मा भगवान् प्राग्बभूव ॥५॥

ब्रह्मणश्च दक्षिणांगुष्ठजन्मा दक्षप्रजापतिः दक्षस्याप्यदितिरदितेर्विवस्वान् विवस्वतो मनुः ॥६॥

मनोरिक्ष्वाकुनृगधृष्टशर्यातिनरिष्यन्तप्रांशनभागदिष्टकरूषपृषध्राख्या दश पुत्रा बभूवुः ॥७॥

इष्टिं च मित्रावरूणयोर्मनुः पुत्रकामश्चकार ॥८॥

तत्र तावदपह्नुते होतुरपचारादिला नाम कन्या बभूव ॥९॥

सैव च मित्रावरूणयोः प्रसादात्सुद्युम्नो नाम मनोः पुत्रो मैत्रेय आसीत ॥१०॥

पुनश्चेश्वरकोपात्स्त्री सती सा तु सोमसूनोर्बुधस्याश्रमसमीपे बभ्राम ॥११॥

सानुरागश्च तस्यां बुधः पुरुरवसमात्मजमुत्पा दयामास ॥१२॥

जातेऽपि तस्मित्रमिततेजोभिः परमर्षिभिरिष्टिमय ऋड्‌मयो यजुर्मयस्साममयोऽथर्वणमयस्सर्ववेदमयो

मनोमयो ज्ञानमयो न कित्र्चिन्मयोऽन्नमयो भगवान् यज्ञपुरुषस्वरूपी सुद्युम्नस्य

पुस्त्वमभिलषद्भिर्यथावदिष्टस्तत्प्रसादादिला पुनरपि सुद्युम्नोऽभवत ॥१३॥

तस्याप्युत्कलगयव्नतास्त्रयः पुत्रा बभुवुः ॥१४॥

सुद्युम्नस्तु स्त्रीपूर्वकत्वाद्राज्यभागं न लेभे ॥१५॥

तत्पित्रा तु वसिष्ठवचनात्प्रतिष्ठानं नाम नगरं सुद्युम्नायं दत्तं तच्चासौ पुरूरवसे प्रादात ॥१६॥

तदन्वयाश्च क्षत्रियास्सर्वे दिक्ष्वभवन् । पृषध्रस्तु मनुपुत्रो गुरुगोवधाच्छुद्रत्वमगमत् ॥१७॥

मनोः पुत्रः करुषः कुरूषात्कारूषाः क्षत्रिया महाबलपराक्रमा बभूवुः ॥१८॥

दिष्टपुत्रस्तु नाभागो वैश्यतामगमत्तस्माद्वलन्धनः पुत्रोऽभवत् ॥१९॥

बलन्धनाद्वत्सप्रीतिरुदारकीर्तिः ॥२०॥

वत्सप्रीतेः प्रांशुरभवत् ॥२१॥

प्रजापतिश्च प्रांशोरेकोऽभवत् ॥२२॥

ततश्च खनित्रः ॥२३॥

तस्माच्चाक्षुषः ॥२४॥

चाक्षुषाच्चातिबलपराक्रमो विंशोऽभवत ॥२५॥

ततो विविंशकः ॥२६॥

तस्माच्च खनिनेत्रः ॥२७॥

ततश्चातिविभूतिः ॥२८॥

अतिविभूतेरतिबलपराक्रमः करन्धमः पुत्रोऽभवत् ॥२९॥

तस्मादप्यविक्षित् ॥३०॥

अविक्षितोऽप्यातिबलपराक्रमः पुत्रो मरुत्तो नामाभवत; यस्येमावद्यापि श्लोकौ गीयेते ॥३१॥

मरुत्तस्य यथा यज्ञस्तथा कस्याभवद्भुवि ॥ सर्वं हिरण्यमं यस्य यज्ञवस्त्वतिशोभनम् ॥३२॥

अमाद्यादिन्द्रस्सोमेन दक्षिणाभिर्द्विजतयः । मरुतः परिवेष्टारस्सदस्याश्च दिवौकसः ॥३३॥

स मरुत्तश्चक्रवर्ती नरिष्यन्तनामानं पुत्रमवाप ॥३४॥

तस्माच्च दमः ॥३५॥

दमस्य पुत्रो राजवर्द्धनो जज्ञे ॥३६॥

राजवर्द्धनात्सुवृद्धिः ॥३७॥

सुवृद्धेः केवलः ॥३८॥

केवलत्सुधृतिरभूत् ॥३९॥

ततश्च नरः ॥४०॥

तस्माच्चन्द्रः ॥४१॥

ततः केवलोऽभूत् ॥४२॥

केवलाद्वन्धुमान् ॥४३॥

बन्धुमतो वेगवान् ॥४४॥

वेगवतो बुधः ॥४५॥

ततश्च तृणबिन्दुः ॥४६॥

तस्याप्येका कन्या इलाविका नाम ॥४७॥

ततश्चालम्बुसा नाम वराप्सरास्तृणबिन्दुं भेजे ॥४८॥

तस्यामप्यस्य विशालो जज्ञे यः पुरें विशालां निर्ममे ॥४९॥

हेमचद्रश्च विशालस्य पुत्रोऽभवत् ॥५०॥

ततश्चन्द्रः ॥५१॥

तत्तनयो धूर्माक्षः ॥५२॥

तस्यापि सृज्जयोऽभूत् ॥५३॥

सृज्जयात्सहदेवः ॥५४॥

ततश्च कृशाश्वो नाम पुत्रोऽभवत् ॥५५॥

सोमदत्तः कृशाश्वाज्जज्ञे योऽश्वमेधानां शतमाजहार ॥५६॥

तत्पुत्रो जनमेजयः ॥५७॥

जनमेजयात्सुमतिः ॥५८॥

एते वैशालिका भूभृतः ॥५९॥

श्‍लोकोऽप्यत्र गीयते ॥६०॥

तृणबिन्दोः प्रसादेन सर्वे वैशालिका नृपाः । दीर्घायुषो महात्मानो वीर्यवन्तोऽतिधार्मिकाः ॥६१॥

शर्यातेः कन्या सुकन्या नामाभवत यामुपयेमे च्यवनः ॥६२॥

आनर्त्तनामा परमधार्मिकश्शर्यातिपुत्रोऽभवत् ॥६३॥

आनर्त्तस्यापि रेवतनामा पुत्रो यज्ञे योऽसावानर्त्तविषयं बुभुजे पुरीं च कुशस्थलीमध्युवास ॥६४॥

रेवतस्यापि रैवतः पुत्रः ककुद्मिनामा धर्मात्मा भ्रातृशतस्य ज्येष्ठोऽभवत् ॥६५॥

तस्य रेवती नाम कन्याभवत् ॥६६॥

स तामादाय कस्येयमर्हतीति भगवन्तमब्जयोनिं प्रष्टुं ब्रह्मालोकं जगाम ॥६७॥

तावच्च ब्रह्मणोऽन्तिके हाहाहूहूसंज्ञाभ्यां गन्धर्वाभ्यामतितानं नाम दिव्यं गान्धर्वमगीयत ॥६८॥

तच्च त्रिमार्गपरिवृत्तैरनेकयुगपरिवृत्तिं तिष्ठन्नपि रैवतश्श्रृण्वन्मुहूर्त्तमिव मेने ॥६९॥

गीतावसाने च भगवन्तमब्जयोनिं प्रणम्य रैवतः कन्यायोग्यं वरमपृच्छत् ॥७०॥

ततश्चासौ भगवानकथयत् कथय योऽभिमतस्ते वर इति ॥७१॥

पुनश्च प्रणम्य भगवते तस्मै यथाभिमतानात्मनस्स वरान् कथयामास ।

क एषां भगवतोऽभिमत इति यस्मै कन्यामिमां प्रयच्छामीति ॥७२॥

ततः कित्र्चिदवनतशिरास्सस्मितं भगवानब्जयोनिराह ॥७३॥

य एते भवतोऽभिमता नैतेषां साम्प्रतं पुत्रपौत्रापत्यापत्यसन्ततिरस्त्यवनीतले ॥७४॥

बहूनि तवात्रैव गान्धर्वं श्रृण्वतश्चतुर्युगान्यतीतानि ॥७५॥

साम्प्रतं महीतलेऽष्टाविंशतितममनोश्चतुर्युगमतीतप्रायं वर्तते ॥७६॥

आसन्नो हि कलिः ॥७७॥

अन्यस्मै कन्यारत्नमिदं भवतैकाकिनाभिमताय देयम् ॥७८॥

भवतो‍ऽपि पुत्रमित्रकलत्रमन्त्निभृत्यबन्धुबलकोशादयस्समस्ताः काले नैतेनत्यन्तमतीताः ॥७९॥

ततः पुनरप्युत्पन्नासाध्वसो राजा भगवन्तं प्रणम्य पप्रच्छ ॥८०॥

भववन्नेवमवस्थिते मयेयं कस्मै देयेति ॥८१॥

ततस्स भगवान् किच्चिदवनम्रकन्धरः कृतात्र्जलिर्भूत्वा सर्वलोकगुरुरम्भोजयोनिराह ॥८२॥

श्रीब्रह्मोवाच

न ह्यादिमध्यान्तमजस्य यस्य विद्यो वयं सर्वमयस्य धातुः । न च स्वरूपं न परं स्वभावं न चैव सारं परमेश्वरस्य ॥८३॥

कलामुहूर्त्तादिमयश्च कालो न यद्विभूतेः परिणामहेतुः । अजन्मनाशस्य सदैकमूर्तैरनामरूपस्य सनातनस्य ॥८४॥

यस्य प्रसादादहमच्युतस्य भूतः प्रजासृष्टिकरोऽन्तकारी । क्रोधाच्च रुद्रः स्थितिहेतुभूतो यस्माच्च मध्ये पुरुषः परस्मात् ॥८५॥

मद्रूपमास्थाय सृजत्यजो यः स्थितौ च योऽसौ पुरुषस्वरूपी । रुद्रस्वरूपेण च योऽत्ति विश्वं धत्ते तथानन्तवपुस्समस्तम्‌ ॥८६॥

पाकाय योऽ‍ग्नित्वमुपैति लोकानिभर्ति पृथ्वीवपुरव्ययात्मा । शक्रादिरुपी परिपाति विश्वमर्कन्दुरूपश्च तमो हिनस्ति ॥८७॥

करोति चेष्टारश्चसनस्वरूपी लोकस्य तृप्तिं च जलान्नरुपी । ददाति विश्वस्थितिसंस्थितस्तु सर्वावकाशं च नभस्स्वरूपी ॥८८॥

यस्सृज्यते सर्गकृदात्मनैव यः पाल्यते पालयिता च देवः । विश्वात्मकस्संह्नियतेऽन्तकारी पृथक् त्रयस्यास्य च योऽव्ययात्मा ॥८९॥

यस्मित्र्जगद्यो जगदेतदाद्यो यश्चाश्रितोऽस्मिज्जगति स्वयम्भूः । ससर्वभूतप्रभवो धरित्र्यां स्वांशेन विष्णुर्नृपतेऽवतीर्णः ॥९०॥

कुशस्थली या तव भूप रम्या पुरी पुराभूदमरावतीव । सा द्वारका सम्प्रति तत्र चास्ते स केशवांशो बलदेवानामा ॥९१॥

तस्मै त्वमेनां तनयां नरेन्द्र प्रयच्छ मायामनुजाय जायाम । श्‍लाघ्यो वरो‍ऽसौ तनया तवेयं स्त्रीरत्नभूता सदृशो हि योगः ॥९२॥

श्रीपराशर उवाच

इतीरितोऽसौ कमलोद्भवेन भुवं समासाद्य पतिः प्रजानाम् । ददर्श ह्रस्वान् पुरुषान् विरूपानल्पौजसस्स्वल्पविवेकवीर्यान् ॥९३॥

कुशस्थलीं तां च पुरीमुतेत्य दृष्ट्वान्यरूपां प्रददौ स कन्याम् । सीरायुधाय स्फटिकाचलाभवक्षः स्थलायातुलधीर्नरेन्द्रः ॥९४॥

उच्चप्रमाणामिति तामवेक्ष्य स्वलांगलाग्रेण च तालकेतुः । विनम्रयामास ततश्च सापि बभुत सद्यो वनिता यथान्या ॥९५॥

तां रेवतीं रैवतभूपकन्यां सीरायुधोऽसौ विधिनोपयेमे । दत्त्वाथ कन्यां स नृपो जगाम हिमालयं वै तपसे धृतात्मा ॥९६॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP