संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|मयमतम्‌|
अथ षट्‌त्रिंशोऽध्यायः

मयमतम्‌ - अथ षट्‌त्रिंशोऽध्यायः

The Mayamatam is a vastusastra. Mayamatam gives indications for the selections of a proper orientation, right dimensions, and appropriate materials.

(प्रतिमालक्षणम्)

ब्रह्मादीनां च विन्यासं देवीनां वर्णमायुधम् ।

वाहनं भूषणं केतुर्विमानं वक्ष्यते क्रमात् ॥१॥

ब्रह्मा

चतुर्मुखश्चतुर्बाहुः तप्तकाञ्चनसन्निभः ।

विद्युद्दामपिशङ्गार्चिजटामुकुटबन्धनः ॥२॥

कुण्डली चाङगदी हारी मृगचर्मोत्तरीयकः ।

उत्तरीयोपवीत च गलान्ते सन्निवेशयेत् ॥३॥

बभ्ररू मौञ्जिकाधारः शुक्लमाल्याम्बरः शुचिः ।

अक्षमाला च कूर्चश्च दक्षिणे तु करद्वये ॥४॥

कमण्डलुकुशौ वामे स्त्रुक् स्त्रुवं वाऽथ दक्षिणे ।

आज्यस्थाली कुशं वाऽपि वामहस्ते प्रदापयेत् ॥५॥

वरदाभयहस्तो वा जटामुकुटमण्डितः ।

वामभागे तु सावित्री भारती दक्षिणेंऽशके ॥६॥

ऋषयः परिवारास्तु हंसारूढः कुशध्वजः ।

आसीनो वा स्थितो ब्रह्मा पद्मासनमुदाह्रतम् ॥७॥

विष्णुः

विष्णुः किरिटमुकुटकेयूरकटकान्वितः ।

भूषितः कटिसूत्राद्यैः पीतवासाश्चतुर्भुजः ॥८॥

वरदाभयहस्तश्च शङ्खचक्रधरः शुचिः ।

आसीनो वा स्थितो वाऽपि वामेऽवामेऽवनी रमा ॥९॥

पीठस्थो वाम्बुजस्थो वा श्यामवर्णोऽच्युतः प्रभुः ।

ग्रामादिवस्तुमध्ये च दिक्ष्वष्टासु प्रशस्यते ॥१०॥

श्रीलक्ष्मी भूमिसोद्भासी वक्ष्यते कमलेक्षणः ।

एकबेरं मुमुक्षूणां स्थापनीयं विचक्षणैः ॥११॥

ध्वजं च वाहनं चापि गरुडः समुदीरितः ।

वराहः

वरदाभयहस्तौ च भुजोद्धृतवसुन्धरा ॥१२॥

पादाक्रान्तोरगाधीशस्तप्तकार्तस्वरप्रभः ।

पीतयज्ञोपवीतश्च सर्वालङ्कारसंयुतः ॥१३॥

प्रोक्तो वराहमूर्तिस्तु ।

त्रिविक्रमः

प्रलयाम्बुदसन्निभः ।

गर्भभित्तिमुपाश्रित्य प्रञ्चायुधवपुः स्थितः ॥१४॥

त्रिविक्रमो वामनश्च ।

नारसिंहः

नारसिंहश्च वैष्णवः ।

सिंहवक्त्रोऽतिनीरूक्षश्चोग्रदंष्ट्रो महाबलः ॥१५॥

कुटिलौ मांसलौ चोरू रोममालासमन्वितः ।

सकुण्डलः स्थूलजिह्वा करण्डमुकुटोज्ज्वलः ॥१६॥

श्वेतवर्णो महाकायो माङ्गल्यश्चण्डवेगवान् ।

दशहस्तोऽष्टबाहुर्वा तीक्ष्नदन्तनखान्वितः ॥१७॥

पीतयज्ञोपवीतश्च पुष्पमाल्यैरलङ्‍कृतः ।

हारकेयूरकटककटिसुत्रादिभिर्युतः ॥१८॥

रक्तवस्त्रधरो देवो हस्तौ युद्धे निरायुधौ ।

हिरण्योरःस्थलासक्तविदारणकरद्वयः ॥१९॥

आसीनश्चोक्तमार्गेण सर्वदेवाभिवन्दितः ।

पर्वताग्रे गुहायां वाप्यरण्ये रिपुमण्डले ॥२०॥

स्थापितो रिपुनाशाय नारसिंहो विपश्चिताम् ।

ग्रामादिषु चतुर्बाहुः शङखचक्रधरः प्रभुः ॥२१॥

सर्वालङ्कारसंयुक्तः पीतवस्त्रधरः शुचिः ।

स्थाप्यो नरहरिवायौ स्थितो वासीन एव वा ॥२२॥

पट्टिकोद्बलजङ्घोर्ध्वजान्वोपरि भुजद्वयम् ।

द्ण्डहस्तोऽभयो वान्यद् योगपट्टे वेष्टयेत् ॥२३॥

वरदाभयहस्तं तु स्थानकं पद्मपीठके ।

शान्तिपुष्टिजयारोग्यभोगैश्वर्यधनैधनम् ॥२४॥

अनन्तशायी

सुप्तरूपं तु कर्तव्यमानन्तरूपतल्पके ।

त्रिमेखलसमायुक्ते पञ्चसप्तफणान्विते ॥२५॥

पूर्वस्मिन्दक्षिणे वाऽपि शिरोयुग द्विभुजः प्रभुः ।

दक्षिणस्थो दण्डभुजः शिरोधरभुजोऽथवा ॥२६॥

सपुष्पो वामहस्ते तु योगनिद्रासुभद्रकः ।

सितपीताञनश्यामसन्निभस्तु चतुर्युगे ॥२७॥

कृतादिषु क्रमेणैव पूर्ववद् भूषणादिकम् ।

नाभिजन्माम्बुजे धाताप्यासीनस्तु समाहितः ॥२८॥

श्रीभूमी पुष्पहस्ते च स्थापितव्ये शिरोङ्‌घ्रिके ।

देवस्य पार्श्वतः पुष्पमन्यज्जानुप्रसारितम् ॥२९॥

शयनं वामपादं तु श्रियो भूम्यास्तु दक्षिणे ।

शङ्खचक्रगदाशार्ङ्गखड्‌गः सकलरूपिणः ॥३०॥

शङ्खास्त्रेशः सितो भूतश्चक्रो रक्तनिभः पुमान् ।

गदा स्त्री हेमसङ्काशा शार्ङ्गः कृष्णपुमान्भवेत् ॥३१॥

खड्‌गा श्यामलवर्णा स्त्री सर्वभूषणभूषिता ।

वामस्था सूचयो वामे दक्षे चोद्यतपाणयः ॥३२॥

नानावर्णाम्बराः सर्वे स्वमूर्ध्नि न्यस्तहेतयः ।

मधुकैटभकौ पार्श्वे स्थापितव्यौ च रोषितौ ॥३३॥

सुरेन्द्रः प्राङ्‍मुखो देवैरन्यैर्वा सुमहर्षिभिः ।

ग्रामादिवास्तुमध्ये वा बाह्ये दिक्षु विदिक्ष्वपि ॥३४॥

स्थापनीयो हरिर्युक्त्या सर्वेषां हितकांक्षिभिः ।

महेश्वरः

पिशङ्गोर्ध्वजटाभासः काञ्चनाग्निसमप्रभः ॥३५॥

घनोरू रश्मिसंघातचन्द्राङ्कितजटाधरः ।

चतुर्भुजस्त्रिनेत्रश्च सौम्यो बृंहितयौवनः ॥३६॥

व्यूढोरस्को वृषारूढः श्रृङ्खलाङ्कुपाशभृत् ।

पीनस्तुङ्गभुजो पाणी हस्त्यत्मा हारनुपुरः ॥३७॥

कटकं कटिसूत्रं च कुण्डलं नागनिर्मितम् ।

मेखलोदरबन्धं च पुण्डरीकाजिनाम्बरः ॥३८॥

दशहस्तोऽष्टबाहुर्वा सर्वालङ्कारसंयुतः ।

दक्षिणे शक्तिशूलासिगदाप्रज्ज्वलनाङ्गवान् ॥३९॥

वामेऽपि नागखट्‌वाङ्गं खेटकं च कपालकम् ।

नागपाश्म प्रसन्नस्तु व्याघ्रचर्माम्बरः शिवः ॥४०॥

गदासिहीनहस्तः सन् अष्टबाहुर्महेश्वरः ।

आसीनो वा स्थितो वाऽपि वृषारूढो वृषध्वजः ॥४१॥

नृत्तवाद्यादिमुदितनृत्तभृङ्ग्यनुपूर्वकः ।

नन्द्यादिगणसंयुक्त सुरव्रातनिषेवितः ॥४२॥

ग्रामे वा नगरे वाऽपि स्थापनीयो हितैषिभिः ।

षोडशमूर्त्तयः

सुखासनं विवाहं चाप्युमास्कन्दं परं तथा ॥४३॥

वृषारुढं पुरारिं च नृत्तं वै चन्द्रशेखरम् ।

अर्धनारिं च विष्ण्वर्धं चण्डेशानुग्रहं परम् ॥४४॥

कामारिं कालनाशं च दक्षिणामूर्तिकं तथा ।

भिक्षाटनं मुखलिङ्गं लिङ्गसम्भूतरूपकम् ॥४५॥

षोडशप्रतिमाकारं वक्ष्येऽहं विधिना क्रमात् ।

त्रिनेत्रं च चतुर्बाहुं बालेन्दुकृतशेखरम् ॥४६॥

व्याघ्रचर्माम्बरं चैव हारकेयूरभूषितम् ।

यज्ञोपवीतसंयुक्तं कुण्डलाभ्यामलङ्‌कृतम् ॥४७॥

एवं षोडशमूर्त्तीनां सामान्यं समुदीरितम् ।

अतः परं पृथग्रूपं क्रमशो वक्ष्यतेऽधुना ॥४८॥

सुखासनमूर्तिः

आसने तु सुखासीनं वरदाभयहस्तकम् ।

दक्षिणेऽदक्षिणे हस्ते टङ्ककृष्णं प्रयोजयेत् ॥४९॥

शयितं वामपादं तु दक्षिणं पीठलम्बितम् ।

अनुक्तं पूर्ववत्सर्वमेवयुक्तं सुखासनम् ॥५०॥

इदं पूजाविधौ चैव निश्चयं मोक्षसिद्धिदम् ।

वैवाहमूर्त्तिः

किञ्चित् त्रिभङ्गिकं कायं वामपादं तु कुञ्चितम् ॥५१॥

देवस्य दक्षिणं हस्तं देव्या हस्तेन संयुतम् ।

वरदं वामहस्तं तु कृष्णापरशुसंयुतम् ॥५२॥

सर्वाभरणसंयुक्तं क्षौमवस्त्रधरं हरम् ।

देवस्य बाहुमात्रेण देवी कार्या द्विबाहुका ॥५३॥

द्विनेत्रा चारुवदना श्यामवर्णा तु कोमला ।

किञ्चिद् वक्रां तु केयूरकटकैरङ्गुलीयकैः ॥५४॥

करण्डिकाभमौल्यङ्गां सर्वाभरणभूषिताम् ।

दुकूलवसनां गौरीमुत्पलान्वितपाणिकाम् ॥५५॥

नूपुराद्यैर्ज्वलत्पादपङ्कजां दक्षिणे न्यसेत् ।

लक्ष्मी हिरण्यवर्णाञ्च द्विभुजां च द्विलोचनाम् ॥५६॥

सर्वाभरणसंयुक्तामुमापार्श्वे तु कारयेत् ।

शिला वा विष्णुमूर्त्तिर्वा जलधारां तु दापयेत् ॥५७॥

षोडशाम्बुजके ब्रह्मा विवाहहोमसम्मुखः ।

कल्याणं कारयेदेवं सर्वदेवगणान्वितम् ।

सुराद्यादिसुपूज्यं च सर्वमङ्गलसिद्धिदम् ॥५८॥

सोमास्कन्दमूर्तिः

अर्धचन्द्रासनं देवं वामाङ्गस्थितगौरिकम् ।

उमासहितहस्तं तु देव्या हस्तोपगूहितम् ॥५९॥

उमामहेश्वरं रूपं पूर्वोक्तस्वस्वरूपकम् ।

देवस्य वामपार्श्वे तु देवीं कुर्याद् विचक्षणः ॥६०॥

उमाशङ्करयोर्मध्ये स्कन्दं वै बालरूपकम् ।

सुखासनं युक्त्या कुर्यादुमास्कन्दान्वितं भवेत् ॥६१॥

उमास्कन्दस्य देवस्य सर्वकामार्थसिद्धिदम् ।

वृषारूढमूर्त्तिः

उमेश्वरौ स्थितौ पीठे वृषभं पृष्ठतः स्थितम् ॥६२॥

वृषमस्तकदेशे तु न्यस्तव्यं वामकूर्परम् ।

लम्बितं दक्षिणं हस्तं शूलं वामे यथोचितम् ॥६३॥

कृष्णापरशुसंयुक्तं वृषारूढं समीरितम् ।

पूजा दारिद्र्यनाशार्थं सर्वप्राणिहितावहम् ॥६४॥

त्रिपुरान्तकमूर्त्तिः

सुस्थितं दक्षिणं पादं वामपादं तु कुञ्चितम् ।

धनुर्बाणसमायुक्तं कृष्णापरशुसंयुतम् ॥६५॥

वृषभस्यन्दनस्थानं सर्वदेवगणान्वितम् ।

उमया सहितं देवं कुर्याद्वै त्रिपुरान्तकम् ॥६६॥

वैरिनाशार्थकं पूज्यं कुर्यात् त्रिपुरसुन्दरम् ।

नृत्तमूर्त्तयः

नृत्तं भुजङ्गललितं सन्ध्यानृत्तमिहोच्यते ॥६७॥

डमरुं चापि वह्निं च दक्षिणेऽदक्षिणे करे ।

त्रिशूलं परशुं खड्‍गं बाणं स्याद् दक्षिणे करे ॥६८॥

खेटकं च पिनाकं च दण्डं पाशं च वामतः ।

चारुचारीप्रचारेण प्रज्ज्वलच्चरणान्वितम् ॥६९॥

दक्षिणां कुञ्चितं पादं वामं जान्वन्तमुद्धृतम् ।

जानुबाह्यादिपार्ष्ण्यन्तमेकादित्रिमुखान्तरम् ॥७०॥

तदन्तरेऽष्टभागे तु नवधा निर्गमं मतम् ।

निर्गमं वामपादं तु युक्त्या तत्र प्रयोजयेत् ॥७१॥

ऋज्वागतमुखं किञ्चित्कायं वै सत्रिभङ्गिकम् ।

साभयं दक्षिणं हस्तमङ्गुष्ठान्तं स्तनान्तकम् ॥७२॥

उद्यड्डमरुक हस्तं कर्णचूल्यन्तमुद्धृतम् ।

गजहस्तोपमं वामं वामपादान्तिकं गतम् ॥७३॥

साग्निवामकरं बाहुमात्रोच्चं कारयेत् सुधीः ।

बाहुकक्षान्तरं तावत् व्याघ्रचर्मधरः समः ॥७४॥

वामेऽवामे फणी कृत्वा न्यसेद् वामेऽभयं तु वा ।

संविकीर्णजटाभारं बकपक्षविचित्रितम् ॥७५॥

करोटिमालया युक्तं जटाजूटसचन्द्रकम् ।

संविकीर्णजटासंख्या पञ्चसप्तनवोदिता ॥७६॥

वामे गौरी त्रिभागे तु अवामे नन्दिकेश्वरः ।

नृत्तवाद्यादिमुदितौ नृत्तभृङ्गी च पूर्वकम् ॥७७॥

देवदानवगन्धर्वसिद्धविद्याधरान्वितम् ।

पार्श्वयोर्मुनिभिर्युक्तं सुरवृन्दनिषेवितम् ॥७८॥

पीठस्थोऽथाम्बुजस्थो वा स्थापयेत्तन्निरन्तरम् ।

पादाधारमपस्मारं भुजङ्गत्रासमीरितम् ॥७९॥

नृत्तपूजाफलं सद्यः शत्रुनाशकरं भवेत् ।

चन्द्रशेखरमूर्त्तिः

ऋज्वागतस्थितं देवं वरदाभयहस्तकम् ॥८०॥

कृष्णापरशुसंयुक्तं कर्तव्यं चन्द्रशेखरम् ।

अर्धनारीश्वरमूर्त्तिः

उमया सहितं वाममैशमर्धं तु दक्षिणे ।

अतिपीतजटाभारमुकुटं सुविचित्रितम् ॥८१॥

वामोमार्धं सधम्मिल्लं सीमन्तं तिलकालकम् ।

कुण्डलं दक्षिणे कर्णे वासुकिं च व्यवस्थितम् ॥८२॥

ताडिकं वामके दद्यात् पालिकां च प्रदापयेत् ।

कपालं दक्षिणे हस्ते शूलं टङ्कं क्रमेण वा ॥८३॥

सोत्पलं वामहस्तं तु केयूरकटकान्वितम् ।

पवित्रमक्षसूत्रं च वामेऽवामे प्रयोजयेत् ॥८४॥

सहारं कन्धरार्धं तु वामे साग्निं च दक्षिणम् ।

स्तनयुक्तमुमार्धं तु दक्षिणं वृद्धवक्षसम् ॥८५॥

श्रोण्यर्धदक्षिणे शम्भोर्व्याघ्रचर्मकृताम्बरम् ।

उमार्धं कटिसूत्रं च चित्रवस्त्रपरिच्छदम् ॥८६॥

पादौ च देवदेव्योश्च समपद्मोपरिस्थितौ ।

नूपुरालङ्‌कृतं किञ्चित्कुञ्चितं वामपादकम् ॥८७॥

साङ्गुलीयं तथा देव्या भूषितं वामपादकम् ।

चतुर्भुजं तु वा देवमुमार्धं शुकसंयुतम् ॥८८॥

ईशार्धं रक्तवर्णं तु श्यामवर्णमुमार्धकम् ।

अर्धनारीश्वरं रूपं कुर्याद्विद्वान् सलक्षणम् ॥८९॥

हरिहरमूर्त्तिः

विष्ण्वर्धमीश्वरार्ध्म च पूर्ववत् परिकल्पयेत् ।

शङ्खदण्डं तु कृष्णार्धे शूलटङ्कं शिवार्धतः ॥९०॥

स्वस्वाभरणसम्पूर्णं समपद्मोपरि स्थितम् ।

विष्णुशङ्करयोर्धं वामदक्षिणभागतः ॥९१॥

चण्डेशानुग्रहमूर्त्तिः

प्रत्यालीढस्य देवस्य चण्डेशं पार्श्वतो न्यसेत् ।

प्रकोष्ठे परशुम कृत्वा ह्रदयाञ्जलिहस्तकम् ॥९२॥

पुष्पमालासमायुक्तमत्यन्तोर्जिततेजसम् ।

चण्डेश्वरप्रसादं तु रूपम् ।

कामारिमूर्त्तिः

....................................कामारिरुच्यते ॥९३॥

देवस्य पार्श्वतः कुर्यात् कामं रूपं प्रवक्ष्यते ।

पर्यङ्कबन्धमालीनमङ्के क्षिप्तोर्ध्वपाणिकम् ॥९४॥

कामारिमुग्ररूपं तु कारयेल्लक्षणान्वितम् ।

कालनाशमूर्त्तिः

उद्धृतं दक्षिणं पादं वामपादं तु कुञ्चितम् ॥९५॥

दक्षिणे तु करे शूलं परशुं वामबाहुके ।

दक्षिणे नागपाशं तु वामहस्तं तु सूचितम् ॥९६॥

कालसंह्रदये पादं शूलं कुर्यादधोमुखम् ।

कालनाशवपुः प्रोक्तमुग्ररूपं तु चण्डधृक् ॥९७॥

दक्षिणामूर्त्तिः

सन्दंशमक्षमाला च दक्षिणेऽदक्षिणे करे ।

पुस्तकं ज्वलनं कुर्याच्छवेतवर्णं त्रिलोचनम् ॥९८॥

पिङ्गवर्नावृतालम्बिकेशभारं सचन्द्रकम् ।

करोटिकार्कधुर्धूरपुष्पयुक्तं हि सादितम् ॥९९॥

दक्षिणोरूपरिष्टात्तु शयितं वाममङ्‌घ्रिकम् ।

पादाधारमपस्मारं कुर्यात् पीठे समन्वितम् ॥१००॥

पार्श्वयोर्मुनिभिर्युक्तं दक्षिनामूर्त्तिरूपकम् ।

पर्वताग्रस्थितं देवं मृगपक्षिमुनीश्वरम् ॥१०१॥

भिक्षाटनमूर्त्तिः

भिक्षाटनं प्रकर्तव्यं नग्नरूपं त्रिलोचनम् ।

चतुर्भुजसमायुक्तं पिच्छं वामे कपालकम् ॥१०२॥

हरिण्यास्यगतं हस्तं सव्यं डमरुकोद्धृतम् ।

पादं पादुकसंयुक्तं देवं वै गमनोन्मुखम् ॥१०३॥

कङ्कालमूर्त्तिः

अथवाऽष्टचतुर्बाहुः षड्‌भुजो वा महेश्वरः ।

मणिभिः शङ्खजैर्नागैर्भूषितस्त्वहिकुण्डलः ॥१०४॥

पालिकं वामे पत्रं वा क्षुरिकालंकृता कटिः ।

व्याघ्रचर्माम्बरो देवः श्वेतवर्णस्त्रिलोचनः ॥१०५॥

पादुकालङ्‌कृतं पादं तुटिकार्धान्वितः करः ।

सर्वालङ्‌कृतिसंयुक्तः सर्वभूतगुणान्वितः ॥१०६॥

विभ्रमस्त्रीगणावृतः कङ्कालश्चारुवेषभाक् ।

मुखलिङ्गम्

मुखलिङ्गमथो वक्ष्ये सर्वकामप्रसिद्धये ॥१०७॥

धर्मांशे तु शिवायामे विष्कम्भे तु त्रिभागिके ।

स्कन्धं द्व्यंशे गलं भागं त्रिभागं मुखमिष्यते ॥१०८॥

उष्णीषमंशकं द्व्यंशं मुकुटं लिङ्गमंशतः ।

भागेन मुखविष्कम्भं चोर्ध्वलिङ्गविशालकम् ॥१०९॥

विष्णोः पितामहस्यापि तौ भागावार्षधर्मके ।

ललाटचन्द्रकास्योष्ठघ्राणानि नयनानि च ॥११०॥

कर्णगण्डस्तथाद्यङ्गं यथोक्तं सकले तथा ।

मानोम्नानप्रमाणेन प्रकुर्याच्छास्त्रवित्तमः ॥१११॥

चतुर्णामपि वक्त्राणामलङ्कारमथोच्यते ।

त्रिनेत्रं सस्मितं वक्त्रं पूर्वं तत्पुरुषाह्वयम् ॥११२॥

चन्द्राङ्कितजटाजूटं कुङ्कुमद्रवसन्निभम् ।

नक्रकुण्डलसंयुक्तं पद्मपत्रवदीक्षणम् ॥११३॥

अघोरं दक्षिणं वक्त्रं सिंहाक्षं सिंहनासिकम् ।

राजावर्तनिभच्छायं फणिकुण्डलमण्डितम् ॥११४॥

ससर्पप्रोतनं तुण्डं चन्द्राङ्कितजटाभरम् ।

सदंष्ट्रस्थूलजिह्वं च पिङ्गश्मश्रु त्रिलोचनम् ॥११५॥

प्रसन्नं वारुणं वामं रत्नकुण्डलमण्डितम् ।

सार्धेन्द्वहिजटाजूटं पूर्णचन्द्रनिभं मुखम् ॥११६॥

सद्योजाताह्वयं सौम्यं बन्धूककुसुमप्रभम् ।

चन्द्राङ्कितजटाजूटं तिलकालकसंयुतम् ॥११७॥

युवत्याभरणोपेतं वक्त्रं धम्मिल्लकोज्ज्वलम् ।

एकद्वित्रिचतुर्वक्त्रमेवं लिङ्गं प्रकीर्तितम् ॥११८॥

षण्मुखः

सर्वाभरणसंयुक्तं षण्मुखं कुङ्कुमच्छविम् ।

देव्यौ गजा च वल्ली च पीतश्यामनिभे कृते ॥११९॥

सर्वाभरणसंयुक्ते वामेऽवामे प्रयोजयेत् ।

ग्रामादिवस्तुमध्ये च चतुर्दिक्षु प्रशस्यते ॥१२०॥

वीथ्यग्रे वीथिमध्ये वा ऐशान्यामपि वर्धयेत् ।

भोगार्थं पश्चिमे न्यस्य मोक्षार्थं मध्यमेऽस्य तु ॥२१॥

गणाधिपः

गजाननस्त्वेकदन्तः समस्थस्तु त्रिलोचनः ।

रक्तवर्णश्चतुर्बाहुर्भूतरूपो महोदरः ॥१२२॥

नागयज्ञोपवीतस्तु घनपिण्डोरुजानुकः ।

पद्मासनोपरिष्टात्तु वामाङ्‌घ्रिशयितं तथा ॥१२३॥

दक्षिणं कुञ्चितं पादं वामावर्ताङ्गुलीयकम् ।

स्वदन्तमङ्कुशं कुर्याद् दक्षिणे वै करद्वये ॥१२४॥

वामद्वयेऽक्षमालां च लङ्डुकं च प्रदापयेत् ।

करण्डिकाभमौल्यङ्गो हाराद्याभरणान्वितः ॥१२५॥

एवं गणाधिपः प्रोक्तः स्थितो वा पद्मपीठके ।

नृत्ते च षट्‌चतुर्बाहुसकेतुराखुवाहनः ॥१२६॥

सूर्यः

सैकचक्रं तु सप्ताश्वमरुणाग्रं महारथम् ।

हस्तद्वये च कमलं कञ्चुकच्छन्नवक्षसम् ॥१२७॥

अकुञ्चितसुकेशं तु प्रभामण्डलमण्डितम् ।

कोशवेष्टनयुक्तं वा स्वर्णरत्नविभूषितम् ॥१२८॥

मुकुटं वा विधातव्यमन्यत्सर्वं सुमण्डनम् ।

एकवक्त्रं द्विदोर्दण्डं स्कन्धासक्तकराम्बुजम् ॥१२९॥

कृत्वा तु स्थापयेत् सूर्यं पुरुषाकृतिरूपिणम् ।

हयारूढं च कुर्वीत पद्मस्थं वार्चनार्हकम् ॥१३०॥

देव्युषां श्यामवपुषीं हेमवर्णां च प्रत्युषाम् ।

जातिहिङ्गुल्यवर्णे तु स्थापयेत् सूर्यमण्डले ॥१३१॥

चतुर्बाहुर्द्विबाहुस्थरक्तपद्मविभाजितः ।

द्विहस्तावपरौ बाहू अभयवरदान्वितौ ॥१३२॥

द्विहस्तश्चारुणश्चैव सारथिः स रथे स्थितः ।

सर्वलोकैकजीवात्मा देवो हीनतनुः सदा ॥१३३॥

ब्रह्माविष्णुशिवाद्याश्च स्थापनीयो दिनेश्वरः ।

देवी प्रभा च सन्ध्या च वामदक्षिणपार्श्वके ॥१३४॥

ग्रहादिपरिवारास्तु त्रिपञ्चावरणाः कृताः ।

उत्सवे नित्यपूजायामागमप्रोक्तवद्विधिः ॥१३५॥

ध्वजं च वाहनं वाऽपि सिंहमेव प्रकीर्तितम् ।

दिक्पालकाः

इन्द्रः

वज्रपाणिर्महाबाहुः सिंहस्कन्धो विशालदृक् ॥१३६॥

किरीटी कुण्डली हारी केयूरी गजवाहनः ।

द्विभुजः श्यामवर्णस्तु रक्ताम्बरधरः सुखी ॥१३७॥

सर्वाभरणसंयुक्ता ललाटोरःस्थलाङ्‌घ्रयः ।

विशालाक्षः पृथुग्रीवो देवराजः शचीपतिः ॥१३८॥

अग्निः

वृद्धरूपो भवेदग्निरर्धचन्द्रासनस्थितः ।

उज्ज्वलत्काञ्चनज्योतिः पिङ्गभ्रूः पिङ्गलोचनः ॥१३९॥

हेमकूर्चालसदृशं तद्रूपं तु शिरोरुहम् ।

बालार्कसदृशं वस्त्रमुपवीतं च तादृशम् ॥१४०॥

अक्षमाला च करकं दक्षिणेऽदक्षिणे करे ।

सप्तायुधं च सप्तार्चिर्जटालोद्भासरूपकम् ॥१४१॥

ज्वालामालाकुलं दीप्तं पार्श्वस्थमंशुमण्डलम् ।

मेषारूढं च कुण्डस्थं योगपट्टेन वेष्टितम् ॥१४२॥

दक्षिणे शयिता स्वाहा रत्नकुण्डलभूषिता ।

सर्वयागहितं पुण्यं पिङ्गभूषणभूषितम् ॥१४३॥

यमः

दण्डपाणिः पाशहस्तो दीप्ताग्निसमलोचनः ।

महामहिषमारूढो नीलाञ्जनवपुप्रभः ॥१४४॥

पार्श्वयोरात्मसदृशैः पुरुषैरुपजीविभिः ।

पीनवक्षः स्थलैर्दिव्यैः संहारैर्बलवत्तरैः ॥१४५॥

द्वारे समुत्थितैः क्रुद्धैः सर्वलोकभयङ्करैः ।

चित्रगुप्तः कलिश्चेति दक्षिणोत्तरपार्श्वकी ॥१४६॥

कृष्णश्यामनिभौ रक्तवस्त्रकौ तौ समाहितौ ।

पीठपार्श्वस्थितौ मृत्युसहितावुग्रतेजसौ ॥१४७॥

नीललोहितसङ्काशे द्विपार्श्वे चामरस्त्रियौ ।

वामदक्षिणपार्श्वस्थे धर्माधर्मासमाह्वये ॥१४८॥

आसीनश्च मया प्रोक्तो महिषध्वजवाहनः ।

निऋतिः

निऋतिस्तु विशालाक्षः खड्‌गहस्तो महाभुजः ॥१४९॥

पीतवासाः शवारूढो नीलवर्णो महाबलः ।

सर्वालङ्कारसंयुक्तश्चासहायो जगत्पतिः ॥१५०॥

वरुणः

शङ्खकुन्देन्दुधवलः पाशहस्तो महाबलः ।

हारकेयूररुचिरकुण्डलाभ्यमलङ्‌कृतः ॥१५१॥

पीतवासा असदृशः सुवर्णः सर्वनन्दनः ।

आसीनो वा स्थितो वाऽपि मकरे वरुणः स्मृतः ॥१५२॥

वायुः

ध्वजहस्तो महावीर्यस्ताम्राक्षो धूमसन्निभः ।

कुञ्चितभ्रूयुगो वायुः शबलाम्बरभूषितः ॥१५३॥

मृगारूढो विधातव्यः सर्वाभरणभूषितः ।

कुबेरः

कुबेरं सर्वयक्षेशं मकुटाद्यैरलंकृतम् ॥१५४॥

तप्तकाञ्चनसङ्काशं वरदाभयपाणिकम् ।

मेषारूढं गदापाणिं द्विपाद्म च द्विपाणिकम् ॥१५५॥

शङ्खपद्मनिधी त्वेवं वहन्तं नरवाहनम् ।

सर्वालङ्कारसंयुक्तं सदेविं कारयेद्‍ बुधः ॥१५६॥

चन्द्रः

चन्द्रः सिंहासनासीनः कुन्दशङ्खनिभद्युतिः ।

प्रभामण्डलसंयुक्तो द्विभुजः श्वेतवस्त्रकः ॥१५७॥

आसीनो वा स्थितो वाऽपि कुमुदप्रज्वलत्करः ।

हेमयज्ञोपवीतांशुः सौम्यः सोमो ह्रताह्रतः ॥१५८॥

शुक्लमाल्याम्बरो हैमसन्निभो रक्तलोचनः ।

रेवती रोहिणी चैव सस्याङ्कुरसमन्विते ॥१५९॥

भासद्राजीवनयने कृष्णाम्बरधरे शुची ।

चामरव्यग्रहस्ते द्वे निशा ज्योत्स्ने च पश्चिमे ॥१६०॥

शशिनस्तु निशागौरी ज्योत्सना जनरुचिः स्मृता ।

ईशानः

वृषारूढो महातेजा धवलो धवलेक्षणः ॥१६१॥

त्रिशूलपानिर्लोकेशस्त्रियक्शो लोकशङ्करः ।

कामः

कामो हेमनिभः सम्यक्‍ सर्वाभरनभूषितः ॥१६२॥

द्विबाहुः सौन्दराकारः सौम्यः प्रथमयौवनः ।

पीठस्थो वा रथस्थो वा सर्वलोकसमर्चितः ॥१६३॥

हैमो मदश्च रागश्च वसन्तस्तस्य बान्धवाः ।

तापनी दाहिनी सर्वमोहिनी विश्वमर्दिनी ॥१६४॥

मारणी कामिनीदंष्ट्रास्तस्य पञ्चशरा इमे ।

इक्षुचापेषुपञ्चैव पश्चिमे परिकीर्तिताः ॥१६५॥

रतिः स्याद्दक्षिणे पार्श्वे पूर्वः श्यामसमच्छविः ।

सर्वाभरणसंयुक्ता केशभारसमुज्ज्वला ॥१६६॥

एवमुक्तः स्मरस्तस्य मकरध्वज इष्यते ।

अश्विन्यौ

एवं सिंहासनासीनौ ह्यश्विन्यौ ह्यश्वरूपकौ ॥१६७॥

दाडिमीपुष्पसङ्काशावुभयांसोपवीतिनौ ।

चिकित्सकौ च तौ कुर्यात् स्त्रियोर्द्वन्द्वं सचामरम् ॥१६८॥

पीतरक्तनिभे कार्ये मृतसञ्जीवनी च ते ।

पृष्ठे विशल्यकरणी द्वे स्त्रियौ पीतपिङ्गले ॥१६९॥

वामे धन्वन्तरिश्चैवमात्रेयश्च तथैव च ।

पीतरक्तनिभौ चैतौ विधेयौ कृष्णवाससौ ॥१७०॥

वसवः

खड्‌गखेटकहस्तास्ते सर्वाभरणभूषिताः ।

द्विभुजा रक्तवर्णास्तु पीताम्बरधराः शुचिः ॥१७१॥

आसीना वा स्थिता रौद्रा वसवोऽष्टौ प्रकिर्तिताः ।

धरो ध्रुवश्च सोमश्च आपश्चैवानलोऽनिलः ॥१७२॥

प्रत्यूषश्च प्रभावश्च वसवोऽष्टौ प्रकीर्तिताः ।

मरुद्गणाः

रूपाङ्गनास्तनापेष्यकेशभारसमन्विताः ॥१७३॥

दिव्यपुष्पधराः सर्वे दुकूलवसनान्विताः ।

अष्टौ मरुद्गणाः प्रोक्ता सर्वयोगेषु योग्यकाः ॥१७४॥

रुद्रा विद्येश्वराश्च

रुद्रा रुद्राग्निभा नीललोहिताद्या दिवौकसः ।

जीमूतकुङ्कुमाभास्ते भिन्नाञ्जननिभास्तु वै ॥१७५॥

चतुर्भुजास्त्रिनेत्राश्च टङ्कशूलजटाधराः ।

वरदाभयहस्ताश्च क्षौमवस्त्रधराः शुचिः ॥१७६॥

अनन्तश्चैव सूक्ष्मश्च शिवोत्कृष्टैकनेत्रकौ ।

एकरुद्रस्त्रिमूर्त्तिश्च श्रीखण्डश्च शिखण्डिकः ।

अष्ट विद्येश्वराः प्रोक्ताः सर्वयागसमन्विताः ॥१७७॥

क्षेत्रपालः

तामसं कृष्णवर्णं तु प्रलयाम्बुदसन्निभम् ।

सात्त्विको द्विचतुर्बाह राजसः षड्‌भुजो भवेत् ॥१७८॥

तामसोऽष्टभुजः प्रोक्तः संस्थानानि च गोचरे ।

कपालशूलं द्विभुजं खट्‌वाङ्गश्च परश्वथ ॥१७९॥

चतुर्भुजक्रमाद्‍ वाऽथ वरदाभयपाणिकम् ।

दक्षिणस्थातु शूलासिघण्डायुक्तास्तु वामके ॥१८०॥

खेटकं च कपालं च नागपाशमुदीरितम् ।

अष्टहस्ते धनुर्बाणयुक्तं पूर्वोक्तहेतिभिः ॥१८१॥

रक्तवर्णगुणोपेत ऊर्ध्वकेशश्चलान्वितः ।

कुञ्चितभ्रूस्त्रिनेत्रस्तु घोरदन्तद्वयान्वितः ॥१८२॥

मार्गान्तगणसंरक्षो बालरूपः श्ववाहनः ।

ग्रामादिवस्तुबाह्ये तु द्वारे वारण्यके गिरौ ॥१८३॥

प्रागीशानदिशो भागे पर्जन्ये च दितौ क्रमात् ।

स्थाप्यं पद्मासनासीनं सर्वकामफलप्रदम् ॥१८४॥

षड्‌‍चतुर्भुजगं वा मपरे सति ।

श्वकुक्कुटादिभिः सेव्यः सिद्धैर्योगिनिवेष्टितम् ॥१८५॥

चण्डेश्वरः

चण्डेश्वरः सुरक्तश्च श्वेतमिश्रच्छविः स्मृतः ।

द्विबाहुको दलावर्तमूर्धजः शङ्खपत्रयोः ॥१८६॥

धृतयज्ञोपवीतस्तु शुक्ल्यमाल्याम्बरः शुचिः ।

ह्रदयाञ्जलिसंयुक्तः टङ्कपाणिभुजस्थितः ॥१८७॥

अर्धचन्द्रासनासीनः पुष्पमालावलम्बितः ।

सर्वाभरणसंयुक्तो जटी वा केशबन्धवान् ॥१८८॥

आदित्याः

द्विभुजाः पद्महस्ताश्च रक्तपद्मासनस्थिताः ।

रत्नकुण्डलसंयुक्ताः सर्वाभरणभूषिताः ॥१८९॥

रक्ताम्बरधराः सर्वे भास्करा द्वादश स्मृताः ।

अर्यमादिश्च मित्रश्च वरुणांशो भगस्तथा ॥१९०॥

इन्द्रो विवस्वान् पूषा च पर्जन्यश्च ततस्त्विति ।

ततस्त्वष्टा ततो विष्णुरजघन्यो जघन्यजः ॥१९१॥

सप्तर्षयः

मुखसन्दंशहस्तास्तु जटाजूटसमन्विताः ।

पीतवर्णास्तु वर्णानां वर्णानामम्बरान्विताः ॥१९२॥

सप्तैते ऋषयः प्रोक्ता द्विभुजाः पिङ्गलोचनाः ।

पीतवर्णाह सुवृद्धाश्च रक्तवस्त्रानुकारिताः ॥१९३॥

केशभारसमायुक्ता नानाभरणभूषिताः ।

सप्तरोहिण्यः

सुरूपाह स्वर्णावर्णास्तु नागभूषाः सिताम्बराः ॥१९४॥

आसीना वास स्थिता वाऽपि रोहिण्यः सप्त कीर्तिताः ।

गरुडः

तार्क्ष्योना वृत्तरक्ताक्षः पीतवर्णो महाबलः ॥१९५॥

द्विभुजः साञ्जलिर्वाऽथ किञ्चिदूर्ध्वोरुजङ्घिकः ।

कञ्चुकः पञ्चवर्णस्तु पक्षेर्युक्तस्तु सीसजैः ॥१९६॥

सदंष्ट्रः श्यामनासाग्रः करण्डमकुटोज्ज्वलः ।

नागाभरणयुक्‍ पीतपर्णैः सम्पूर्णकर्णकः ॥१९७॥

रक्तवस्त्रधरश्चैव सर्पारिर्विष्णुवाहनः ।

शास्ता

मोहिनीतनयः शास्ता द्विभुजः श्यामसन्निभः ॥१९८॥

पीठस्थः कुञ्चिताङ्‌घ्रिस्त्ववामपादं प्रलम्बितम्

गजहस्तोपमो वामबाहुर्जानूरुबाह्यतः ॥१९९॥

मण्डलीभूतरूपो वा वक्रदण्डधरोऽथवा ।

स्निग्धनीलाञ्जनाकीर्णाः कुण्डलीभूतमूर्धजाः ॥२००॥

गजवाहनकेतुः सन् हाराद्याभरणान्वितः ।

नीलवर्णहयो वाऽथ वृषो वा वाहनध्वजः ॥२०१॥

चतुर्भुजस्त्रियक्षो वा सर्वत्र कुक्कुटध्वजः ।

ज्ञानी योगासनासीनो सदाध्यायी पवित्रकः ॥२०२॥

सोभयांसोपवीतस्तु युवा वीरासनान्वितः ।

उललासी गीतभावी स्यात् सुरभावी सुखासनः ॥२०३॥

वामोरूपरिविन्यस्तावामाङ्‌घ्रिस्तु विराजितः ।

नवशक्तिसमायुक्तः वेष्टिताष्टाष्टयोगिनिः ॥२०४॥

पूर्णा च पुष्कला देव्यौ वामदक्षिणभागतः ।

कृष्णहेमनिभे देव्यौ सौगन्ध्यपुष्पहस्तके ॥२०५॥

सर्वाभरणसंयुक्ते पीतश्वेताम्बरे मते ।

वामे मधुकरस्तस्य स्थापनीयो मधुच्छविः ॥२०६॥

द्विभुजो मांसलो फुल्लवक्त्रः सल्लम्बितोदरः ।

शीधुपात्रं च दण्डं च वामेऽवामे प्रयोजयेत् ॥२०७॥

दण्डी च लाङ्गली तस्य द्वारस्थौ शक्तिधारिणौ ।

वर्णान्तराश्रमस्थाने वेश्यावासे च दुर्गमे ॥२०८॥

निगमे खर्वटे खेटे विधातव्यः सुरप्रियः ।

ग्रामादिवास्तुमध्ये तु बाह्ये च द्वारंदक्षिणे ॥२०९॥

देवभावी ज्ञानभावी विधातव्यौ हितैषिभिः ।

नगरे पत्तने चैव गीतभावी विधीयते ॥२१०॥

मातृकाः

मातृणां लक्षणं वक्ष्ये स्थापन स्थानमेव च ।

ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥२११॥

वाराही च तथेन्द्राणी काली चाप्यन्तगामिनी ।

दक्षिणेतरपार्श्वस्थौ वीरभद्रविनायकौ ॥२१२॥

वीरभद्रः

वीरभद्रो वृषारूढः शूलहस्तो गदाधरः ।

वीणा हस्तोऽथवा कार्यो वरदाभयपाणिकः ॥२१३॥

चतुर्भुजस्त्रिनेत्रश्च चन्द्राङ्कितजटाधरः ।

सर्वाभरणसंयुक्तः श्वेतवर्नो वृषध्वजः ॥२१४॥

पद्मासनयुतो देवो वटवृक्षसमाश्रितः ।

लोकेशः शङ्करः शम्भुर्मातृणामग्रथ स्थितः ॥२१५॥

ब्रह्माणी

चतुर्वक्त्रा विशालाक्षी तप्तकाञ्चनसन्निभा ।

वरदाभयशूलाक्षमालाधरचतुर्भुजा ॥२१६॥

रक्तपद्मासनासीना हंसवाहनकेतुका ।

ब्रह्माणी ब्रह्मवत्कार्या व्याघ्रचर्मसमाश्रिता ॥२१७॥

माहेश्वरी

त्रिनेत्रां रक्तवर्णां च शूलपाणिं वृषध्वजाम् ।

वरदाभयहस्तां तामक्षमालासमन्विताम् ॥२१८॥

जटामकुटिनी शम्भोर्भूषणीं तु महेश्वरीम् ।

चन्दनद्रुमसंयुक्तां कारयेद्‍ वृषवाहिनीम् ॥२१९॥

कौमारी

वासिकाबद्धमकुटा शक्तिकुक्कुटधारिणी ।

रक्तवर्णा महावीर्या हारकेयूरभूषिता ॥२२०॥

वरदाभयहस्ता च कुङ्कुमप्रभसन्निभा ।

सर्वाभरणसंयुक्ता मयूरध्वजवाहिनी ॥२२१॥

उदुम्बराश्रितां देवी कौमारी कारयेत् सुधीः ।

वैष्णवी

शङ्खचक्रधरां देवी वरदाभयपाणिकाम् ॥२२२॥

सुस्थानां श्यामवर्णां तां पीताम्बरसुलोचनाम् ।

पिप्पलद्रुमसंयुक्तां गरुडध्वजवाहिनीम् ॥२२३॥

वैष्णवी कारयेद्‍ विद्वान् विष्णुभूषणभूषिताम् ।

वाराही

वरदाभयहस्ता वा वाराही कृष्णसन्निभा ॥२२४॥

हलं मुसलकं धृत्वा चर्मवासः समन्विता ।

शङ्खवर्णा च वरदाभयदण्डकरान्विता ॥२२५॥

सदंष्ट्रां तु महाकाण्डां किरीटमकुटोज्ज्वलाम् ।

कृष्णाम्बरधरां देवीं सर्वाभरणभूषिताम् ॥२२६॥

करञ्जद्रुमसंयुक्तां महिषध्वजवाहनीम् ।

इन्द्राणी

किरीटमकुटां देवीं सर्वाभरणभूषिताम् ॥२२७॥

वरदाभयपाशाब्जपाणिकामिन्दुसन्निभाम् ।

कल्पकद्रुमसंयुक्तामिन्द्राणी कारयेद्‍ बुधः ॥२२८॥

चामुण्डी

कपालिनी शूलधरां वरदाभयपाणिकाम् ।

अष्टहस्तं प्रकुर्वीत शूलकापालासंस्थितम् ॥२२९॥

वामे दण्डधनुः खड्‌गं खेटकं पाशबाणकम् ।

एते त्वष्टभुजाः प्रोक्ता दशहस्तं प्रकीर्तितम् ॥२३०॥

डमरुं शूलकं प्रोक्तं सर्वमुक्तं प्रकीर्तितम् ।

रक्ताक्षिकुटिकासीना स्तनबन्धफणान्विता ॥२३१॥

शिरोमालोपवीता च शवारूढा कृशोदरी ।

निर्मांसव्यावृतमुखी दीर्घजिह्वा त्रिलोचना ॥२३२॥

व्याघ्रचर्माम्बरधरा ज्वालाकेशफणिष्टदा ।

काली कृशाङ्गी कृष्णा च वटवृक्षसमाश्रिता ॥२३३॥

दंष्ट्राकरालवदना चामुण्डी गृध्रकेतुका ।

विनायकः

विनायकस्य रूपं तु पूर्ववतं कारयेद्‍ बुधः ॥२३४॥

मातृणां स्थापनम्

ग्रामाणामुत्तराशायामैशान्यामतिदूरतः ।

व्याह्रत्य शूलया वासा शूलाकारसमन्विताः ॥२३५॥

पूर्वास्यमुत्तरास्यं वा दिग्द्वारं तु समन्विता ।

ब्रह्मस्थान इमाः स्थाप्या दक्षिणादिक्रमेण तु ॥२३६॥

शान्तिपुष्टिजयारोग्यं भोगैश्वर्यायुर्वर्धयेत् ।

वामाद्याः शत्रुमादाय भवेयुस्ता न संशयः ॥२३७॥

पूर्वोदितविधाने तु ब्रह्माणी मध्यमे स्थिता ।

सर्वकाम्यमितीत्युक्तं प्रतिष्ठा सर्वमोहना ॥२३८॥

चामुण्डी मध्यमे स्थाप्य प्रतिष्ठायां प्रजाकरी ।

कामासनं तु योगं च शान्तं वीरासनं क्रमात् ॥२३९॥

सुखासने विधौ कुर्यात् सर्वकामफलप्रदम् ।

पुनः चामुण्डी

अथाष्टदशदोर्दण्डैर्द्विषट्‌षोडशबाहुकैः ॥२४०॥

चामुण्डी कारयेद्‍ विद्वान् दारुमुत्सुधयापि वा ।

नृत्तं वा युक्तितः कुर्यादष्टबाहुसमन्विताम् ॥२४१॥

सन्ध्यानृत्तसमीपे वा सन्ध्यानृत्तं यथा भवेत् ।

षट्‌चतुर्भुजहस्तं वा युक्तं लोकोपशान्तये ॥२४२॥

परिवाराः

दौवार्यौ द्वारबाह्यस्थौ भूतौ शूलादिधारिणौ ।

रौद्रौ भुतगणैर्युक्तौ पिशाचैश्च समावृतौ ॥२४३॥

मण्डपेऽभ्यन्तरे स्थाप्या नन्दरूपे सुयौवने ।

रक्तश्यामनिभे ते द्वे योगिन्यौ तु स्त्रियौ मतौ ॥२४४॥

कपालकास्थिसंयुक्तपाणिके व्यालकान्विते ।

ससीमन्तशिरोजन्मधम्मिल्लमकुटोज्ज्वले ॥२४५॥

सर्वाभरणसम्पन्ने चारुवक्त्रे त्रिलोचने ।

तत्रैव भूतवेतालडाकिन्यादीनि विन्यसेत् ॥२४६॥

यामलं मन्त्रशास्त्रोक्तं नित्योत्सवं तु कारयेत् ।

लक्ष्मीः

लक्ष्मीः पद्मासनासीना द्विभुजा काञ्चनप्रभा ॥२४७॥

हेमरत्नोज्ज्वलं नक्रकुण्डलं शङ्खकुण्डलम् ।

सुयौवना सुरम्याङ्गा कुञ्चितभ्रूसविभ्रमा ॥२४८॥

आमण्डलमुखी कर्णपूरपद्मेक्षणान्विता ।

रक्तोष्ठी पीनगण्डा च कञ्चुकच्छादनस्तनी ॥२४९॥

शिरसो मण्डनं शङ्खचक्रसीमान्तपङ्कजम् ।

पद्मं स्याद्‍ दक्षिणे हस्ते वामे श्रीफलमिष्यते ॥२५०॥

सुमध्यविपुलश्रोणिः शोभनाम्बरवेष्टिता ।

मेखला कटिसूत्रं च सर्वाभरणभूषिता ॥२५१॥

करण्डकाभमौल्यङ्गा चासीना कमलासना ।

चामरव्यग्रहस्ते च तत्पार्श्वे तु स्त्रियावुभे ॥२५२॥

स्नपयन्तौ कुम्भहस्तौ हस्तिनौ च प्रदर्शयेत् ।

अथ गेहार्चनायोग्या चतुर्बाहुसमन्विता ॥२५३॥

वरदाभयहस्तं च सारुणाब्जसमप्रभा ।

सर्वाभरणसम्पनां तप्तहेमोज्ज्वलप्रभाम् ॥२५४॥

पर्यङ्कबन्धमासीनां श्वेतपद्मासनाञ्चिताम् ।

ईदृशीं कारयेल्लक्ष्मीमभीप्सितफलप्रदाम् ॥२५५॥

यक्षिणी

यक्षिणी हेममाला तु लक्षणीया सलक्षणा ।

किं तु नागेन्द्ररहिता सिद्धाप्सरससेविता ॥२५६॥

किन्नरैरुपगायन्ती यक्षगन्धर्वसेविता ।

अन्तर्बहिर्विधीयन्ते ग्रामादिषु च वास्तुषु ॥२५७॥

कात्यायनी

कात्यायनी महिषस्य शिरच्छेदे समुद्यता ।

किरीटमुकुटा सर्वभूषणा दशबाहुका ॥२५८॥

शक्तिं बाणं च मुसलं शूलं खड्‌गं च चर्मकम् ।

वराखेटं पूर्णचापाङ्कुशं वामे क्रमात् तथा ॥२५९॥

नागपाशं तु सर्वास्त्रैर्युक्तोद्यतकराम्बुजा ।

सुवस्त्रनीलकेशा च नीलोत्पलदलेक्षणा ॥२६०॥

त्रिनेत्रा वा सुरम्याङ्गा पीनोन्नतपयोधरा ।

सुमध्या श्यामवर्णा च भुजङ्गस्तनबन्धना ॥२६१॥

सिंहारूढा सिंहकेतुः सिंहयागाम्बरान्विता ।

कात्यायनी दशभुजा महिषस्य शिरःस्थिता ॥२६२॥

दुर्गा

चतुर्भुजयुता देवी पङ्कजासनसंस्थिता ।

वरदाभयहस्ता च शङ्खचक्रधरा स्मृता ॥२६२॥

खेटकशक्तिहीनाष्टबाहुका शुकधारिणी ।

सा दुर्गा दुर्गदेशे तु ग्रामादिषु विशेषतः ॥२६४॥

सरस्वती

शुक्लवर्णा जटामौलिश्चतुर्हस्ता सरस्वती ।

श्वेतपद्मासनासीना रत्नकुण्डलमण्डिता ॥२६५॥

यज्ञोपवीतिने चारुमुक्ताहारा सुलोचना ।

व्याख्यानमक्षसूत्रं च बिभ्रती दक्षिणे करे ॥२६६॥

पुस्तकं कुण्डिकां चापि त्रिनेत्रा चारुरूपिणी ।

ऋज्वागतमुखी सर्वमुनिभिः सेविता वरा ॥२६७॥

वस्तुमध्ये चतुर्दिक्षु स्थापनीया हितैषिभिः ।

ज्येष्ठा

लम्बोष्ठी तुङ्गनासी च लम्बमानस्तनोदरी ॥२६८॥

ज्येष्ठा ज्येष्ठा महालक्ष्म्या लोहितोत्पलपाणिका ।

पीठासना कलेर्देवी पीठलम्बितपादुका ॥२६९॥

रक्तवर्णाम्बरा श्यामवर्णामृतसमुद्भवा ।

सर्वाभरणसम्पना वासिकाबन्धशेखरी ॥२७०॥

काकध्वजसमायुक्ता सारालतिकान्विता ।

वृषाननः सुखासीनो दण्डपाणिर्महाभुजः ॥२७१॥

श्वेतवर्णसुतस्तस्याः स धार्यो दक्षिणोत्तरे ।

सुस्तनी यौवनाङ्गा च सुवस्त्रा चारुलोचना ॥२७२॥

कृष्णवर्णा सुता तस्याः सर्वाभरणभूषिता ।

द्वारे द्वारे यौवना वा स्थाने स्थाने च भित्तिभिः ॥२७३॥

भूमिः

सस्याङ्कुरनिभा भूमी राजीवविपुलेक्षणा ।

तिलकालकसंयुक्ता सर्वाभरणभूषिता ॥२७४॥

पुष्पहस्ता सुरूपा च करण्डमकुटोज्ज्वला ।

पीताम्बरधरा धात्री भूतानां पीठकासनम् ॥२७५॥

पार्वती

प्रसन्नवदना सौम्यदृष्टिः सुन्दररूपिणी ।

सर्वाभरणसम्पना श्यामवर्णा द्विबाहुका ॥२७६॥

दुकूलवसना पुष्पहस्ता सातिमनोहरा ।

चतुर्दिक्षु च मध्ये तु भल्लाटांशे तु पार्वती ॥२७७॥

स्थापनीया सुसम्पन्ना परिवारसमन्विता ।

सिद्धविद्याधरस्त्रीभिः सेविताभीप्सितार्थदा ॥२७८॥

सप्तमाता

सप्तमाता बहिर्ग्रामान्नगराणां विधीयताम् ।

स्थूलदेहा महाकुक्षिः पार्श्वद्वयवधूद्वया ॥२७९॥

श्यामवर्णा विशालाक्षी रक्तवस्त्रा द्विबाहुका ।

भूतप्रेतपिशाचादिसेविता या विशेषतः ॥२८०॥

बुद्धः

पर्यङ्कबन्धमासीनं बोधमङ्कोर्ध्वपाणिकम् ।

रक्तवस्त्रं द्विदोर्दण्डं रक्तवस्त्रोत्तरीयकम् ॥२८१॥

पिङ्गवर्णाम्बरधरं त्यक्ताभरणमुर्ध्वजम् ।

सिंहासनोपरिष्टन्तु इन्द्राद्यैस्तु निषेवितम् ॥२८२॥

यक्षैर्विद्याधरैः सिद्धैर्गन्धर्वाद्यैस्तथैव च ।

कारयेदीदृशं रूपमश्वत्थद्रुमसंयुतम् ॥२८३॥

जिनः

नीलाञ्जननिभं जैनमशोकद्रुमसेवितम् ।

स्थानकमासनयुक्तं सिंहपद्मासनान्वितम् ॥२८४॥

पार्श्वबाहुः स्तनान्ते तु दृष्टिर्देवप्रमाणकम् ।

देवाङ्गुलेन त्रिंशद्वा चामरग्राहिमानकम् ॥२८५॥

शेषं पूर्ववदुद्दिष्टं युक्त्या रूपं निरम्बरम् ।

सुराद्यैरमरैः सेव्यः त्रिच्छत्रेण समन्वितः ॥२८६॥

पार्श्वबाहुलतारत्नं तत्तद्वर्णं द्विबाहुकः ।

यक्षेन्द्रकापराजितौ पार्श्वे कट्यन्तशीर्षकौ ॥२८७॥

कर्तव्यौ पूर्वमुक्तौ च शास्त्रज्ञैः शिल्पपारगैः ।

सामान्यविधिः

अन्यदेवश्च्कर्तव्यःस्वस्वचिह्नं प्रदर्शयेत् ॥२८८॥

लेखारूपाः स्वरूपाश्च नागाः सप्तत्रिभोगिकाः ।

राक्षसाश्च पिशाचाश्च रौद्रप्रकृतिरूपिणः ॥२८९॥

प्रेताश्चैव ततः सर्वे भूतवेतालजातयः ।

यथायोगं विधातव्या सर्वे सर्वेष्टवास्तुके ॥२९०॥

एवं संक्षेपतः प्रोक्तं प्रतिमालक्षणं मया ॥२९१॥

बेरमानानि

यजमानसमोत्सेधं श्रेष्ठमष्टांशहीनकम् ।

मध्यमं तु तदंशोनमधमं बेरमुच्यते ॥२९२॥

स्वरूपं वाऽथ कर्तव्यं विरूपां वा यदृच्छया ।

अथवा बाहुसीमान्तं स्तनान्तं नाभिकान्तकम् ॥२९३॥

श्रेष्ठमध्यकनिष्ठं स्यात् कुब्जवामनकं त्यजेत् ।

धामगर्भगृहस्तम्भद्वारकर्तृवशादिह ॥२९४॥

लम्बोच्चमानं मात्रैस्तु बुद्धिमान्‍ भाजयेत् समम् ।

परिह्रत्याङ्गुलच्छेदं वृद्ध्या हान्या विचक्षणः ॥२९५॥

आयव्ययर्क्षवाराष्टयोन्यंशकशुभं नयेत्

आयव्ययौ मतौ ऋग्भिर्धनणीं च यथाक्रमम् ॥२९६॥

बेरायामं गृहीत्वाष्टनवभिस्त्रिगुणैर्ह्रते ।

द्वादशाष्टाष्टभिर्व्यासधनर्णाख्यं तु योनिकम् ॥२९७॥

आयाधिकं व्ययक्षीणं मानं तत्सम्पदां पदम् ।

योनिष्वष्टासु स्युः .................................. ॥२९८॥

सार्धस्तम्भोदयं श्रेष्ठं बेरायाममिति स्मृतम् ।

स्तम्भोच्चं वाऽथ नन्दाष्टभागोनं तद्द्विधा मतम् ॥२९९॥

तथैव बेरमानं तु विविधं समुदीरितम् ।

त्रिपञ्चरत्निभिः पङ्क्तिहस्तैः पञ्चकरैरपि ॥३००॥

श्रेष्ठमध्यकनिष्ठं च त्रिविधं प्रतिमोदयम् ।

प्रासादहस्तमानाभ्यां क्षुद्रेऽक्षुद्रे गृहे क्रमात् ॥३०१॥

एकत्रिंशाङ्गुलादूदधर्वं षडङ्गुलविवर्धनात् ।

सप्ताङ्गुलाधिकं नन्दहस्तान्तप्रतिमोदयम् ॥३०२॥

पञ्चरत्निविमानाद्या द्वादशान्तं यथाक्रमम् ।

त्रयस्त्रिम्शत्समुत्सेधं मानज्ञैः समुदीरितम् ॥३०३॥

जङ्गमबेरमानानि

सप्तषट्‌पञ्चभागे तु मूलबेरायतेंऽशतः ।

चतुस्त्रिद्व्यंशके वाऽपि भागेनैवायतं मतम् ॥३०४॥

जङ्गप्रतिमानां तु विशेषेण मुनीश्वरैः ।

पूजाभागसमं हीनं सार्धं वा मध्यमे भवेत् ॥३०५॥

द्विगुणं तु तदुत्सेधं जङ्गमें लिङ्गमानतः ।

पूजाभागोदयार्धं वा त्रिभागं तसमोदयम् ॥३०६॥

जङ्मप्रतिमोत्सेधं लिङ्ममानवशाद् द्विधा ।

त्रयोदशाङ्गुलोच्चादि द्विद्व्यङ्गुलविवर्धनात् ॥३०७॥

एकत्रिंशतिमात्रं तु दशधा जङ्गमोदयम् ।

त्रित्रिपञ्चाङ्गुलाद्यन्तं यत्तद्बेरं गृहे नृणाम् ॥३०८॥

अर्धार्धाङ्गुल ........................................... ।

यजमानाङ्गुलं वाऽपि गृह्णीयाद्यत्तदिष्टतः ।

क्षुद्राणां तु यवैर्वापि विप्रयोज्यमिदं तु वा ॥३०९॥

द्वारपालाः

नन्दी कालः पूर्वतो दक्षिणे स्याद्

दण्डी मुण्डी वैजयो भृङ्गिरीटी ।

प्रत्यग्गोपानन्तकावुत्तरस्यां

न्यस्तव्याः स्युर्दक्षिणादिक्रमेण ॥३१०॥

श्यामकुङ्कुमनिभेन्द्रकेन्द्रगोपोपमं सितमयूरकन्धरम् ।

पद्मनीलनिभकालसन्निभं द्वारपालवरवर्णमुच्यते ॥३११॥

दण्डं टङ्कं च खड्‌गं निशितशिखियुतं भिण्डिपालं च वेलं

शूलं वज्रं च शक्तिं स्फुरितशिखियुतं बिभ्रतोऽन्योन्यमेवम् ।

हस्तैर्युक्ताश्चतुर्भिस्त्रिभिरपि नयनैर्लोचनाभयमथो वा

संयुक्ताश्चोग्रदंष्ट्रा मकुटतटलसच्छूलनागाङ्किताङ्गाः ॥३१२॥

यत् सूच्यं चार्धचन्द्रं ह्यलकमलयुतं हस्तकं बिभ्रतस्ते

देहे देहेऽष्टमांशावधिकपरियुताः शान्तटङ्कावृता वा ।

देवानामेव नित्याभयभयकरवक्त्राः प्रचण्डस्वरूपाः

नानाकृत्योपयुक्ताः शशिधरभवने सालकाः शूलहस्ताः ॥३१३॥

सर्वेषां नवलातमानमुदितं तत्तलमानक्रमं

दिष्टव्यं हरदिष्टशस्त्रविषये विद्वज्जनैः शिल्पिभिः ।

सर्वे कुञ्चितपादकाश्च भवने दौवारिकाः शालिनः

ते सर्वे हरिणोज्ज्वलाः फणिगणैरुष्या यथेष्टाम्बराः ॥३१४॥

आकारवर्णवरभूषणवाहनानां

स्थानध्वजायुधनिजासनमार्गमेवम्

ब्रह्माहरीश्वरकुमारमुखामराणां

प्रोक्तं हि विश्वमखिलागमलोकनानाम् ॥३१५॥

इति मयमते वस्तुशास्त्रे प्रतिमालक्षणं नाम षट्‌त्रिंशोऽध्यायः

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP