संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्|
बलिकर्मविधानम्

मानसारम् - बलिकर्मविधानम्

'मानसारम्' वास्तुशास्त्रावरील एक प्राचीन ग्रंथ आहे.


बलिकर्मविधिं वक्ष्ये शास्त्रे संक्षिप्यतेऽधुना
ग्रामादीनां च सर्वेषां विन्यासार्थं बलिं क्षिपेत् ॥१॥

वास्तुशुद्धिं ततः कृत्वा देवतार्थं पदं न्यसेत्
मण्डूकपदमेवाऽपि परमशाधिकमेव वा ॥२॥

ब्रह्मादिदेवतानां च राक्षसानां बलिं क्षिपेत्
कृतोपवासः स्थपतिः शुद्धदेहः प्रसन्नधीः ॥३॥

उत्कृष्टवेषो बल्यर्थं रात्रौ द्र व्यान् समाहरेत्
प्रभाते दिवसे द्र व्यानेकैकानेककन्यकः ॥४॥

अथवा गणिकाहस्ते पात्रे स्वर्णादिकान्धृता
स्थपतिश्चैकपात्रेण धारयेद्वामके करे ॥५॥

द्र व्याणि क्षिप्य दद्यात्त्वसव्यहस्तेन मन्त्रवित्
सकलीकरणं कृत्वा पुण्याहं वाचयेत्ततः ॥६॥

सर्वमङ्गलघोषैश्च बलिं दत्वा यथाक्रमात्
तत्तन्नाम्नैश्च देवानामोङ्कारादिनमोन्तकम् ॥७॥

मन्त्रमेतत् समुच्चार्य ब्रह्मादिभ्यो बलिं हरेत्
देवालयार्थं सामान्यं ग्रामार्थं तु विशेषकम् ॥८॥

दध्योदनं च सर्वं तत्सामान्यं च बलिं विदुः
ब्रह्मादीनां च देवानां धूपदीपाक्षतैरपि ॥९॥

अथ वक्ष्ये विशेषाख्यं बलिं शास्त्रोक्तवत्क्रमात्
स्रग्गन्धधूपदुग्धं च मध्वाज्यं पायसमोदनम् ॥१०॥

ब्रह्मणे च बलिं दद्याल्लाजेन सह तन्त्रवित्
आर्याय फलभक्ष्यं स्यात्तिलमोदनकं दधि ॥११॥

पश्चाद्विवस्वते दद्याद्दधिपूर्वा च मर्दके
महीधराय क्षीरं स्यादभ्यन्तरबलिं स्मृतम् ॥१२॥

पर्जन्यस्य तु तत्प्रोक्तं पुष्पं च नवनीतकम्
दत्वा जयन्ताय बलिं पुष्पकोष्ठ महेन्द्र के ॥१३॥

मधुगन्धो भास्करः स्यात्सत्याय मधुरेव च
नवतीतं भृशस्योक्तं गगने च ततो बलिम् ॥१४॥

हारिद्र चूर्णमाषान्तं दुग्धाढ्यं सा गरस्य तु
शुद्धक्षीरं तथा चाग्नेः परमान्नं तु पुष्णिके ॥१५॥

वितथे स्यात्तु पक्वान्नं राक्षसस्यं तु मांसकम्
क्षामान्नं तु सरं प्रोक्तं बलिं चान्तकरस्य वै ॥१६॥

अगुरुं गन्धकं चैव गन्धर्वस्य बलिं क्षिपेत्
पारावारझष भृङ्गराजस्य बलिरिष्यते ॥१७॥

दध्योदनं मृशस्योक्तं नैरृत्ये तु बलिं ततः
तिलपिण्डौदनं प्रोक्तं बीजं दौवारिके बलि ॥१८॥

सुग्रीवे मोदकं प्रोक्तं पुष्पदन्तमतःपरम्
पुष्पतोयं बलिं दत्वा पायसान्नं तु वारुणे ॥१९॥

असुरस्य बलिं रक्तं शोषे तिलतण्डुलम्
रोगस्य शुष्कमत्स्यं स्याद्धरिद्रौ दनं मारुतः ॥२०॥

नागस्यैव बलिं लाजं धान्यचूर्णं हि मुख्यके
गुडौदनं च भल्लाटे क्षीरान्नं तु शलाधराः ॥२१॥

मृगे शुष्कमांसं तं मोदकं देवमन्तरे
तिलपुष्पं बलिं दत्वा उदितस्य फलं भवेत् ॥२२॥

दुग्धौदनमाज्यं चैव भवेन्मत्स्य बलिं ततः
सवित्रे वामथान्यं च सवित्रे कर्ततोयकम् ॥२३॥

बन्धमेतत् स बलिन्द्रै मुद्र फलेन्द्र राजके
माषं रुद्र बलिं दत्वा मांसं रुद्र जये तथा ॥२४॥

शुद्धान्नमापवत्स्याश च कुमुदं मुद्गौदनम्
अपवद्बलिमिति प्रोक्तं न पदा बलिं इहोच्यते ॥२५॥

अजशङ्खस्य मांसं च मृगमांसं तथैव च
रक्तमिश्रं बलिं दत्वा पापराक्षसस्ये ति स्मृतम् ॥२६॥

पूतनायै तिलं पिष्टं विदार्यै लवणाशनम्
चरकियै मुद्गसारं च एवं तु बलिरिष्यते ॥२७॥

एवं तु पूजयेद्देवान् ग्राम्ययेद्र क्षणार्थकम्
ब्रह्माद्यादावपवश्चेति चतुर्देवपदे स्थितम् ॥२८॥

अन्याश्च देवताः सर्वे पदबाह्ये स्थिताः सदा
इह ग्रामस्य रक्षार्थं सुप्रसन्ना भवन्तु ते ॥२९॥

इति मन्त्रं समुच्चार्य प्रार्थयेद्बलिदेवताः
बलिकर्मविधाने तु स्थपतिः स्वं शिवं स्मरेत् ॥३०॥

किमर्थमेतत् सुराणां भूतप्रेतोपशान्तये
अकृत्वा बलिकर्मन्तु विन्यस्तं समचावयम् ॥३१॥

विनश्यति तदा भूमिः राक्षसैरतिदारुणैः
तद्दोषापगमार्थं तु बलिकर्म समाचरेत् ॥३२॥

उक्तमार्गं बलिं कर्म कुर्वतो ग्रामशम्भुनिलयादिभिः सदा
पुष्टि तुष्टिरपि शान्तिर्मङ्गलं सर्वदा भवति कर्तृभक्तिः ॥३३॥

इति मानसारे वास्तुशास्त्रे बलिकर्मविधानं नाम अष्टमोऽध्यायः

N/A

References : N/A
Last Updated : October 01, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP