संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्|
भूमिसंग्रहविधानम्

मानसारम् - भूमिसंग्रहविधानम्

'मानसारम्' वास्तुशास्त्रावरील एक प्राचीन ग्रंथ आहे.


भूपरीक्षाविधिं वक्ष्ये शास्त्रे संक्षिप्यतेऽधुना
दक्षिणे पश्चिमे चैव चोन्नतं चतुरश्रकम् ॥१॥

तद्वस्तु जायते वाऽपि देवानां मनुजः क्रमात्
तुरङ्गद्विरदं वेणुं वीणासाकरदुन्दुभिः ॥२॥

धेनुभिश्च समायुक्तं किं च पुंनागजातिभिः
सरसीरुहधान्यैश्च पाटलीपुष्पगन्धकैः ॥३॥

संयुक्तं सर्वबीजानां वर्धनं चैकवर्णयुक्
निविडा स्निग्धसंयुक्ता सुखसंस्पर्शना भवेत् ॥४॥

श्रीवृक्षनिम्बसे शोकैः संयुक्तं सप्तपर्णकैः
सूतैश्चापि वृषवृक्षैः संयुक्ता च समस्थले ॥५॥

धवलं रक्तवर्णं च स्वर्णं कृष्णं कपोतकम्
षडश्रैश्च समायुक्ता सर्वसम्पत्प्रदा धरा ॥६॥

दक्षिणावर्तसलिला दक्षिणाकारा वर्णनैः
मानवाञ्जलिमानेन दृष्टिनीला मनोहरा ॥७॥

कृमिवल्मीकरहिता निर्मूषी निष्कपालिनी
निरस्थि सूक्तिसिकतारन्ध्रवर्जा शुभावहा ॥८॥

पृथग्विधैश्च शूलैश्च स्थाणुभिश्च मही धृता
सकर्दमितवाराही विलेकं सरसंयुतम् ॥९॥

निस्तुषा निर्विभूतिश्च शर्करारहिता अपि
सा भूमिः ब्राह्मणादीनां वर्णानां संपदावहा ॥१०॥

मधुतैलाज्यगन्धाश्च दग्धदुर्गन्धिनी च या
अण्डजमीनगन्धैश्च शवगन्धैश्च वर्जिता ॥११॥

नृपप्रासादसंयुक्ता सभाचैत्यसमीपगा
सकण्टकतरोर्युक्ता द्रुमशालसंकुला ॥१२॥

कूर्मोन्नता वर्तुला च त्रिकोणं वज्रसन्निभा
अञ्जनानां गृहैश्छाया कर्मकारगृहैर्वृता ॥१३॥

चतुष्पथा चैक पथा द्विपथा पत्तनौपथा
मृदङ्गसदृशं गर्तखगवन्मुखोपमम् ॥१४॥

झषतोपमं चतुष्कोणा प्रभावृक्षकम्
सालैर्युक्तं चतुष्कोणैः चैत्यपादपसंकुलम् ॥१५॥

महासर्पाश्रिता वाऽपि शालस्योद्यानमेव च
वराहमर्कटप्रायं रुद्र भूश्चाश्रमं तथा ॥१६॥

उलूखलं काननानि पञ्चाकृतिशूर्पणम्
पाञ्चजन्यं खगप्रायविडाला खचरोपमा ॥१७॥

वेश्म गौलिनिभिः चापि क्षुद्र जन्तूषरापि
वास्तुशास्त्रविदां विधानं तदेवं स्यादूर्जितम् ॥१८॥

बहुद्वारप्रवेशं च वर्मविद्धं च वर्जयेत्
इत्थंभूतेऽपि वास्त्वादौ मोहात्कर्म करोति यः ॥१९॥

तदुष्कृतस्य निधात्तस्याद्विजशकाहरा
स हि सोदरवस्तु स्याद्वर्णिनी बहुरसा बहु ॥२०॥

बीजाभिवर्धिनी मधुव्रतैर्मृगनाभिसुगन्धिनी
सकलशिल्पिवरैरपि वशोशृत्वा ॥२१॥

इति मानसारे वास्तुशास्त्रे भूपरीक्षाविधानं नाम चतुर्थोऽध्यायः

N/A

References : N/A
Last Updated : October 01, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP