मथुराखण्डः - अध्यायः ०७

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


श्रीनारद उवाच -
रजकस्य शिरश्छेदं कंसो वै रक्षिणां वधम् ।
धनुर्भंगं ततः श्रुत्वा परं त्रासमुपागमत् ॥१॥
तत्क्षणाद्‍दुर्निमित्तानि वामाङ्गस्फुरणानि च ।
प्रपश्यन्नङ्गभङ्गानि न निद्रां प्राप दैत्यराट् ॥२॥
स्वप्ने प्रेतैः समायुक्तस्तैलाभ्यक्तो दिगंबरः ।
जपास्रङ्‌महिषारुढो दक्षिणाशां जगाम सः ॥३॥
प्रातःकाले समुत्थाय कार्यभारकराञ्जनान् ।
आहूय कारयामास मल्लक्रीडामहोत्सवम् ॥४॥
विशालाजिरसंयुक्ते हेमस्तंभसमन्विते ।
सभामण्डपदेशाग्रे रंगभूमिर्बभूव ह ॥५॥
वितानैर्हेमसंकाशैर्मुक्तादामविलंबिभिः ।
सोपानैर्हेममञ्चैश्च रंगभूमिर्बभौ नृप ॥६॥
राजमञ्चे रत्‍नमये मकरन्दार्चिते शुभे ।
शक्रसिंहासनं तत्र सोपबर्हणमण्डलम् ॥७॥
आतपत्रेण दिव्येन चंद्रमण्डलचारुणा ।
हंसाभैर्व्यजनैर्युक्तश्चामरैर्वज्रमुष्टिभिः ॥८॥
दशहस्तोच्छ्रितं शश्वद्‌विश्वकर्मविनिर्मितम् ।
तदारुह्य बभौ कंसोऽद्रिशृङ्गे मृगराडिव ॥९॥
गायकाः प्रजगुस्तत्र ननृतुर्वारयोषितः ।
नेदुर्मृदंगपटहतालभेर्यानकादयः ॥१०॥
राजानो मंडलेशाश्च पौरा जानपदा नृप ।
ददृशुर्मल्लयुद्धं ते मञ्चे मञ्चे समास्थिताः ॥११॥
चाणूरो मुष्टिकः कूटः शलस्तोशल एव च ।
व्यायाममुद्‌गरैर्युक्ता युयुधुस्ते परस्परम् ॥१२॥
नन्दराजादयो गोपाः कंसाहूता नताननाः ।
दत्वा बलिं परं तस्मा एकस्मिन्मञ्च आश्रिताः ॥१३॥
बाणासुरजरासन्धनरकाणां पुरान्नृप ।
अन्येषां शंबरादीनां सकाशाद्‍भूभुजां तथा ॥१४॥
बलयश्चाययू राजन् यदुराजाय तत्र वै ।
अथ तौ रामकृष्णौ द्वौ मायाबालकविग्रहौ ॥१५॥
मल्ललीलादर्शनार्थं ययतू रंगमंडपम् ।
गोमूत्रचयसिंदूरकस्तूरीपत्रभृन्मुखम् ।
स्रवन्मदमहामत्तं रत्‍नकुण्डलमंडितम् ॥१६॥
गजं कुवलयापीडं रंगद्वारमवस्थितम् ।
वीक्ष्य कृष्णो महामात्रं प्राह गंभीरया गिरा ॥१७॥
आकर्षयांग नागेन्द्रं मार्गं कुरु ममेच्छया ।
नोचेत्वां पातयिष्यामि सनागं भूमिमंडले ॥१८॥
महामात्रस्तदा क्रुद्धो नोदयामास तं गजम् ।
चीत्कारमुत्कटं दिक्षु कुर्वन्तं नन्दसूनवे ॥१९॥
गृहीत्वा तं हरिं सद्यः शुंडादण्डेन नागराट् ।
उज्जहार ततस्तस्मान्निर्गतो भारभृद्धरिः ॥२०॥
तत्पादेषु विलीनोऽभूत्प्रभ्रन्सन्नितस्ततः ।
वृन्दावननिकुञ्जेषु वृक्षेषु च यथा हरिः ॥२१॥
करे जग्राह तं नागः शुण्डादण्डेन चांघ्रिषु ।
निष्पीड्य शुण्डां हस्तभ्यां हरिः पश्चाद्‌विनिर्गतः ॥२२॥
तिर्यग्भूतश्च तं नागो गृहीतुमुपचक्रमे ।
मुष्टिना तं घातयित्वा पुरो दुद्राव माधवः ॥२३॥
तमन्वधावन्नागेन्द्रो मथुरायां विदेहराट् ।
कोलाहले तदा जाते हरिस्तस्मादितो ययौ ॥२४॥
पुच्छे गृहीत्वा तं नागं बलदेवो महाबलः ।
चकर्ष भुजदंडाभ्यां फणिनं गरुडो यथा ॥२५॥
प्रहसन्भगवान्कृष्णो गृहीत्वा तं करे बलात् ।
चकर्ष भुजदण्डाभ्यां कूपरज्जुं यथा नरः ॥२६॥
द्वयोराकर्षणान्नागो विह्वलोऽभून्नृपेश्वर ।
महामात्रास्तदा सप्त रुरुहुस्तं गजं बलात् ॥२७॥
नीता गजास्तथा चान्यैः कृष्णं हंतुं शतत्रयम् ।
अंकुशास्फालनात्क्रुद्धं मत्तेभं पुनरागतम् ॥२८॥
श्रीकृष्णो भगवान्साक्षाद्‌बलदेवस्य पश्यतः ॥२९॥
शुंडादंडे संगृहीत्वा भ्रामयित्वा त्वितस्ततः ।
पातयामास भूपृष्ठे कमंडलुमिवार्भकः ॥३०॥
दूरे प्रपतितास्तस्य महामात्रा इतस्ततः ।
सतां प्रपश्यतां नागः सद्यो वै निधनं गतः ॥३१॥
तज्ज्योतिः श्रीघनश्यामे लीनं जातं विदेहराट् ।
दंतावुत्पाट्य तस्यापि रामकृष्णौ महाबलौ ।
निजघ्नतुर्महामात्रान् मृगान्केसरिणो यथा ॥३२॥
द्विपे हतेऽपि ये चान्ये महामात्रा इतस्ततः ।
विदुद्रुवुर्यथा मेघा वर्षाकाले गते सति ॥३३॥
एवं हत्वा द्विपं गोपैः शेषैस्तैः प्रेक्षणोत्सुकैः ।
जयारावै रामकृष्णौ श्रमवारिमदांकितौ ॥३४॥
परिश्रमारुणमुखौ रंगं विविशतुस्त्वरम् ।
दंतपाणी महावेगौ यथाशामनिलानलौ ॥३५॥
मल्लाश्च मल्लं च नरा नरेंद्रं
स्त्रियः स्मरं गोपगणा व्रजेशम् ।
पिता सुतं दंडधरं ह्यसंतो
मृत्यं च कंसो विवुधा विराजम् ॥३६॥
तत्त्वं परं योगिवराश्च भोजा
देवं तदा रंगगतं बलेन ।
पृथक् पृथग्भावनया ह्यपश्य-
न्सर्वे जनास्तं परिपूर्णदेवम् ॥३७॥
हतं द्विपं वीक्ष्य च तौ महाबलौ
कंसो मनस्वी भयमाप चेतसि ।
मंचस्थिता हर्षितमानसाश्च
चंद्रं चकोरा इव ते सुखं ययुः ॥३८॥
कर्णे च कर्णं विनिधाय नागरा
महोत्सुकास्ते ह्यवदन्परस्परम् ।
एतौ हि साक्षात्परमेश्वरौ परौ
बभूवतुर्वै वसुदेवनंदनौ ॥३९॥
अहोऽतिरम्यं व्रजमंडलं परं
यत्रैष साक्षाद्‌विचचार माधवः ।
कृत्वा हि यद्दर्शनमद्य दुर्लभं
वयं कृतार्थास्तु भवेम सर्वतः ॥४०॥
श्रीनारद उवाच -
वदत्सु पौरलोकेषु नदत्तूर्येषु मैथिल ।
चाणुरस्तावुपव्रज्य रामकृष्णावुवाच ह ॥४१॥
चाणूर उवाच -
हे राम हे कृष्ण युवां महाबलौ
राज्ञः पुरो वै कुरुतं मृधं बलात् ।
प्रहर्षिते राजनि चेद्‌यदूत्तमे
किं कीं न भद्रं भवतीह वश्च नः ॥४२॥
श्रीभगवानुवाच -
पुरैव भद्रं नृपतेः प्रसादतो
बाला वयं तुल्यबलैश्च बालकैः ।
भूयान्मृधो नो बलवान् यथोचित-
मधर्मयुद्धं किल मा भवेदिह ॥४३॥
चाणूर उवाच -
भवान्न बालो न च वा किशोरो
बलश्च साक्षाद्‌बलिनां बलीयान् ।
सहस्रमत्तेभबलं दधानो
द्विपो भवद्‌भ्यां निहतः सलीलम् ॥४४॥
श्रीनारद उवाच -
एवं तस्य वचः श्रुत्वा भगवान्वृजिनार्दनः ।
चाणूरेणापि युयुधे मुष्टिकेन बलो बली ॥४५॥
आकर्षणं नोदनं च भुजाभ्यां भुजदण्डयोः ।
चक्रतुः पश्यतां नॄणां गजाविव जिगीषया ॥४६॥
हस्ताभ्यां वपुरुत्थाप्य चाणूरस्य हरिः स्वयम् ।
अतोलयद्‌देहभारं पुण्यभारं यथा विधिः ॥४७॥
चाणूरस्तं हरिं देवं करणैकेन लीलया ।
उज्जहार महावीरो भूखंडं नागराडिव ॥४८॥
ग्रीवायां किल चाणूरं भुजवेगेन माधवः ।
कट्यां चोद्‍धृत्य सहसा पातयामास भूतले ॥४९॥
हस्तैश्च जानुभिः पादैर्भुजोरोऽङ्गुलिमुष्टिभिः ।
जघ्नतुः कृष्णचाणूरौ तथैव बलमुष्टिकौ ॥५०॥
श्रमवारियुते दृष्ट्वा श्रीमुखे रामकृष्णयोः ।
सानुकंपास्तदा प्राहुर्गवाक्षस्था नृपस्त्रियाः ॥५१॥
स्त्रिय उचुः -
अहो अधर्मः सुमहत्सभायां
जातः पुरो राजनि वर्तमाने ।
क्व वज्रतुल्यांगवृतौ हि मल्लौ
क्व पुष्पतुल्यौ बत रामकृष्णौ ॥५२॥
अहो ह्यभाग्यं हि पुरौकसां नो
युद्धे तयोर्दर्शनमद्य जातम् ।
अहोऽतिधन्यं बत भूरि भाग्यं
वनौकसां रासरसेन जातम् ॥५३॥
अहो स्थिते राजनि दुष्टचित्ते
न कोऽपि वक्तुं क्षम एव सख्यः ।
तस्माद्धि नः पुण्यबलेन चेत्तौ
त्वरं मृधे वै जयतामरीन्स्वान् ॥५४॥

इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे कुवलयापीडवधो नाम सप्तमोऽध्यायः ॥७॥

N/A

References : N/A
Last Updated : May 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP