संस्कृत सूची|संस्कृत साहित्य|संहिता|वाग्भटसंहिता|उत्तरस्थानम्|
अष्टाविंशोऽध्यायः

उत्तरस्थानम् - अष्टाविंशोऽध्यायः

हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड म्हणजेच संहिता.


अथातो भगन्दरप्रतिषेधं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
हस्त्यश्वपृष्ठगमन कठिनोत्कटकासनैः
अर्शोनिदानाभिहितैरपरैश्च निषेवितैः ॥१॥
अनिष्टाद्दृष्टपाकेन सद्यो वा साधुगर्हणैः
प्रायेण पिटिकापूर्वो योऽङगुले द्व्यश्चङ्गुलेऽपि वा ॥२॥
पायोर्व्रणोऽन्तर्बाह्यो वा दुष्टासृङ्मांसगो भवेत्
बस्तिमूत्राशयाभ्यासगतत्वात्स्यन्दनात्मकः ॥३॥
भगन्दरः स सर्वांश्च दारयत्यक्रियावतः
भगवस्तिगुदांस्तेषु दीर्यमाणेषु भूरिभिः ॥४॥
वातमूत्रशकृच्छुक्रं खैः सूक्ष्मैर्वमति क्रमात्
दोषैः पृथग्युतैः सर्वैरागन्तुः सोऽष्टमः स्मृतः ॥५॥
अपक्वं पिटिकामाहुः पाकप्राप्तं भगन्दरम्
गूढमूलां ससंरम्भांरुगाढ्यां रूढकोपिनीम् ॥६॥
भगन्दरकरीं विद्यात् पिटिकां न त्वतोऽन्यथा
तत्र श्यावाऽरुणा तोदभेदस्फुरणरुक्करी ॥७॥
पिटिका मारुतात् पित्तादुष्ट्रग्रीवावदुच्छ्रिता
रागिणी तनुरूष्माढ्या ज्वरधूमायनान्विता ॥८॥
स्थिरा स्निग्धा महामूला पाण्डुः कण्डुमती कफात्
श्यावा ताम्रा सदाहोषा घोररुग् वातपित्तजा ॥९॥
पाण्डुरा किञ्चिदाश्यावा कृच्छ्रपाका कफानिलात्
पादाङ्गुष्ठसमा सर्वैर्दोषैर्नानाविधव्यथा ॥१०॥
शूलारोचकतृड्दाह ज्वरछर्दिरुपद्रुता
व्रणतां यांति ताः पक्वाः प्रमादात्तत्र वातजा ॥११॥
चीयतेऽणुमुखैश्छिद्रैः शतपोनकवत् क्रमात्
अच्छं स्रवद्भिरास्रावमजस्रं फेनसंयुतम् ॥१२॥
शतपोनकसंज्ञोऽयमुष्ट्रग्रीवस्तु पित्तजः
बहुपिच्छापरिस्रावी परिस्रावी कफोद्भवः ॥१३॥
वातपित्तात्परिक्षेपी परिक्षिप्य गुदं गतिः
जायते परितस्तत्र प्राकारं परिखेव च ॥१४॥
ऋजुर्वातकफादृज्व्या गुदो गत्याऽत्र दीर्यते
कफपित्ते तु पूर्वोत्थं दुर्नामाश्रित्य कुप्यतः ॥१५॥
अर्शोमूले ततः शोफः कण्डूदाहादिमान् भवेत्
स शीघ्रं पक्वभिन्नोऽस्य क्लेदयन्मूलमर्शसः ॥१६॥
स्रवत्यजस्रं गतिभिरयमर्शोभगन्दरः
सर्वजः शम्बुकावर्तः शम्बुकावर्तसन्निभः ॥१७॥
गतयो दारयन्त्यस्मिन् रुग्वेगैर्दारुणैर्गुदम्
अस्थिलेशोऽभ्यवहृतो मांसगृद्ध्या यदा गुदम् ॥१८॥
क्षिणोति तिर्यङ्निर्गच्छन्नुन्मार्गं क्षततो गतिः
स्यात्ततः पूयदीर्णायां मांसकोथेन तत्र च ॥१९॥
जायन्ते कृमयस्तस्य खादन्तः परितो गुदम्
विदारयन्ति नचिरादुन्मार्गी क्षतजश्च सः ॥२०॥
तेषु रुग्दाहकण्ड्वादीन् विद्याद् व्रणनिषेधतः
षट् कृच्छ्रसाधनास्तेषां निचयक्षतजौ त्यजेत् ॥२१॥
प्रवाहिणीं वलद्यं प्राप्तं सेवनी वा समाश्रितम्
अथास्य पिटिकामेव तथा यत्नादुपाचरेत् ॥२२॥
शुद्ध्य्सृक्स्रुतिसेकाद्यैर्यथा पाकं न गच्छति
पाके पुनरुपस्निग्धं स्वेदितं चावगाहतः ॥२३॥
यन्त्रयित्वाऽशसमिव पश्येत्सम्यग्भगन्दरम्
अर्वाचीनं पराचीनमन्तर्मुखबहिर्मुखम् ॥२४॥
अथान्तर्मुखमेषित्वा सम्यक् शस्त्रेण पाटयेत्
बहिर्मुखं च निःशेषं ततः क्षारेण साधयेत् ॥२५॥
अग्निना वा भिषक् साधु क्षारेणैवोष्ट्रकन्धरम्
नाडीरेकान्तराः कृत्वा पाटयेच्छतपोनकम् ॥२६॥
तासु रूढासु शेषाश्च मृत्युर्दीर्णे गुदेऽन्यथा
परिक्षेपिणि चाप्येवं नाड्युक्तैः क्षारसूत्रकैः ॥२७॥
अर्शोभगन्दरैः पूर्वमर्शांसि प्रतिसाधयेत्
त्यक्त्वोपचर्यः क्षतजः शल्यं शल्यवतस्ततः ॥२८॥
आहरेच्च तथा दद्यात् कृमिघ्नं लेपभोजनम्
पिण्डनाड्यादयः स्वेदाः सुस्निग्धा रुजि पूजिताः ॥२९॥
सर्वत्र च बहुच्छिद्रे छेदानालोच्य योजयेत्
गोतीर्थसर्वतोभद्र दललाङ्गललाङ्गलान् ॥३०॥
पार्श्वं गतेन शस्त्रेण छेदो गोतीर्थको मतः
सर्वतः सर्वतोभद्रः पार्श्वच्छेदोऽधलाङ्गलः ॥३१॥
पार्श्वद्वये लाङ्गलकः समस्तांश्चाग्निना दहेत्
आस्रावमार्गान्निःशेषं नैवं विकुरुते पुनः ॥३२॥
यतेत कोष्ठशुद्धौ च भिषक् तस्यान्तराऽन्तरा
लेपो व्रणे बिडालास्थि त्रिफलारसकल्कितम् ॥३३॥
ज्योतिष्मतीमलयुलाङ्ग लिशेलुपाठा
कुम्भाग्निसर्जकरवीरवचासुधार्कैः
अभ्यञ्जनाय विपचेत भगन्दराणां
तैलंवदन्ति परमं हितमेतदेषाम् ॥३४॥
मधुकरोध्रकणात्रुटिरेणुकाद्विरजनी फलिनीपटुसारिवाः
कमलकेसरपद्मकधातकीमदन सर्जरसामयरोदिकाः ॥३५॥
सबीजपूरच्छदनैरेभिस्तैलं विपाचितम्
भगन्दरापची कुष्ठमधुमेहब्रणापहम् ॥३६॥
मधुतैलयुता विडङ्गसारत्रिफलामागधिकाकणाश्च लीढाः
कृमिकुष्ठभगन्दरप्रमेहक्षतनाडीव्रणरोपणा भवन्ति ॥३७॥
अमृतात्रुटिवेल्लवत्सकंकलिपथ्यामलकानि गुग्गुलुः
क्रमवृद्धमिदं मधुद्रुतंपिटिकास्थौल्यभगन्दरान् जयेत् ॥३८॥
मागधिकाग्निकलिङ्गविडङ्गैर्बिल्वधृतैः सवरापलषट्कैः
गुग्गुलुना सदृशेन समेतैः क्षौद्र युतैः सकलामयनाशः ॥३९॥
गुग्गुलुपञ्चपलं पलिकांशा मागधिका त्रिफला च पृथक्स्यात्
त्वक्त्रुटिकर्षयुतं मधुलीढंकुष्ठभगन्दरगुल्मगतिघ्नम् ॥४०॥
शृङ्गबेररजोयुक्तं तदेव च सुभावितम्
क्वाथेन दशमूलस्य विशेषाद्वातरोगजित् ॥४१॥
उत्तमाखदिरसारजं रजः शीलयन्नसनवारिभावितम्
हन्ति तुल्यमहिषाक्षमाक्षिकं कुष्ठमेहपिटिकाभगन्दरान् ॥४२॥
भगन्दरेष्वेष विशेष उक्तः शेषाणि तु व्यञ्जनसाधनानि
व्रणाधिकारात् परिशीलनाच्च सम्यग्विदित्वौपयिकं विदध्यात् ॥४३॥
अश्वपृष्ठगमनं चलरोध्रं मद्यमैथुनमजीर्णमसात्म्यम्
साहसानि विविधानि च रूढे वत्सरं परिहरेदधिकं वा ॥४४॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां
षष्ठे उत्तरस्थाने भगन्दरप्रतिषेधोनामाष्टाविंशोऽध्यायः ॥२८॥

N/A

References : N/A
Last Updated : March 15, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP