संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका|
गुरुमण्डलार्चनम्

ललितार्चन चंद्रिका - गुरुमण्डलार्चनम्

'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत.


ततो देव्याः पश्चात् मूलत्रिकोणपूर्वरेखायाः तदव्यवहितप्रागग्रत्रिकोणपश्चिमरेखायाश्च अन्तरे विमलाजयिन्योर्मध्ये अरुणावाग्देवतासन्निधौ दक्षिणोत्तरायतं रेखात्रयं विभाव्य दक्षिणसंस्थाक्रमेण दिव्यसिद्धमानवाख्यमोघत्रयं मुनिवेदवसुसंख्यं समर्चयेत् ।
येथे आकृती आहे.
दिव्यौघः प्रथमरेखायाः --
४ परप्रकाशान्दनाथश्रीपादुकां पूजयामि
४ परशिवानन्दनाथश्रीपादुकां पूजयामि
४ पराशकक्त्यम्बाश्रीपादुकां पूजयामि
४ कौलेश्वरानन्दनाथश्रीपादुकां पूजयामि
४ शुक्लदेव्यंबाश्रीपादुकां पूजयामि
४ कुलेश्वरानन्दनाथश्रीपादुकां पूजयामि
४ कामेश्वर्यम्बाश्रीपादुकां पूजयामि

सिद्धौघः द्वितीयरेखायां
४ भोगानन्दनाथश्रीपादुकां पूजयामि
४ क्लिन्नानन्दनाथश्रीपादुकां पूजयामि
४ समयानन्दनाथश्रीपादुकां पूजयामि
४ सहजानन्दनाथश्रीपादुकां पूजयामि

मानवौघः तृतीयरेखायां
४ गगनानन्दनाथश्रीपादुकां पूजयामि
४ विश्वानन्दनाथश्रीपादुकां पूजयामि
४ विमलानन्दनाथश्रीपादुकां पूजयामि
४ मदनानन्दनाथश्रीपादुकां पूजयामि
४ भुवनानन्दनाथश्रीपादुकां पूजयामि
४ लोलानन्दनाथश्रीपादुकां पूजयामि
४ स्वात्मानन्दनाथश्रीपादुकां पूजयामि
४ प्रियानन्दनाथश्रीपादुकां पूजयामि
ततः स्वशिरसि पूर्वोक्तरूपं श्रीगुरुं ध्यात्वा,
पूर्वोक्तेन श्रीगुरुपादुकामन्त्रेण श्रीगुरुं त्रिर्यजेत् ॥

आवरणपूजा
४ सच्चिन्मये परे देवि परामृतरुचिप्रिये । अनुज्ञां त्रिपुरे देहि परिवारार्चनाय मे ।

N/A

References : N/A
Last Updated : January 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP