मालतीमाधवम् - सप्तमोऽङ्कः ।

एतद् भवभूतिना लिखितं कल्पनारम्यनाटकं वर्तते।


( ततः प्रविशति बुद्धरक्षिता । )
बुद्धरक्षिता - अम्हहे, सुसिलिट्ठमालदीणेवच्छलच्छीविप्पलद्धणन्दणकरग्गहो अमच्चभूरिवसुमन्दिरे भअवदीए संविहाणेन क्खेमेण गोवाइदो अज्ज मअरन्दो । अज्ज अम्हे णन्दणावासं उगवदा अदो भअवदी नन्दणं आपुच्छिअ णिआवसहं गआ । अअं अ णववहूघरप्पवेसविरइदाकालकोमुईमहूसवप्पमत्तपज्जौलासेसपरिअणो पदोसो अणुऊलइस्सदि अज्ज णो व्ववसिदं । संपदं अ तुवरन्तकामो कामेदुं सपादपडणं अब्भत्थिअ पुणो बलामोदिअ अभिदवन्तो मअरन्देण णिट्ठुरं पडिहदो जामादा । सो अ वेल्लक्खरोसावेसखलन्तअक्खरो ओरुइदणअणपप्फुरन्तवअणो ण मे संपदं इमाए कौमारवड्ढईए पओअणं त्ति ससवहं पइण्णं कादूण वासभवदाणो णिग्गदो । ता एदेण पसङ्गेण मदअन्तिअं आणीअ मअरन्देण संओजइस्सं । ( इति निष्क्रान्ता । )
इति प्रवेशकः ।
( ततः प्रविशति शय्यागतो मकरन्दो लवङ्गिका च । )
मकरन्द :- लवङ्गिके, अपिनाम बुद्धरक्षितासंक्रान्ता भगवतीनीतिर्विजेष्यते ।
लवङ्गिका - को संदेहो महाभाअस्स । किं बहुणा । जह एसो मञ्जीरसहो तह जाणामि देण ववदेसेण आणीदा बुद्धरक्खिदाए मदअन्तिएत्ति । ता उत्तरीआववारिदो सुत्तलक्खणो चिट्ठ ।
( मकरन्दस्तथा करोति । )
( ततः प्रविशति मदयन्तिका बुद्धरक्षिता च । )
मदयन्तिका - सहि, सच्चं जेव्व परिकोविदो मे भादा मालदीए ।
बुद्धरक्षिता - अह इं ।
मदयन्तिका - अहो अच्चहिदं । ता एहि, वामसीलं मालदीं णिब्भच्छेम्ह ।
( इति परिक्रामतः । )
बुद्धरक्षिता - इदं वासभरणं ।
( उभे प्रविशतः । )
मदयन्तिका - संहि लवङ्गिए, जाणीअदि पसुत्ता दे पिअसही त्ति ।
लवङ्गिका - सहि, मा णं पडिबोधेहि । एसा चिरं दुम्मणाअन्दी दाणिं जेव्व ईस मण्णे पसुत्तेत्ति । अदो सणिअं इध जेव्व सअणद्धम्मि उवविस ।
मदयन्तिका - ( तथा कृत्वा । ) दुम्मणाअदि कहं इअं वामसीला ।
लवङ्गिका - कहं णाम णववहूविस्सम्भणोवाअजाणुअं लडहं विअद्धं महुरभासिणं अरोसणं दे भादरं भत्तारं आदासिअ ण दुम्मणाइस्सदि मे पिअसही ।
मदयन्तिका - पेक्ख बुद्धरक्खिदे, विप्पदीवं उवालद्धा म्ह ।
बुद्धरक्षिता - विप्पदीवं ण वा विप्पदीवं ।
मदयन्तिका - कहं विअ ।
बुद्धरक्षिता - जं दाव चलणपडिदो भत्ता ण बहुमाणिदो । एत्थ लज्जादोसेण एसो जणो ण उवालम्भणिज्जो । जं वि पिअसहि, अहिणववहूविरुद्धरहसोपक्कमक्खलणवेल्लक्खविच्छडिदमहाणुहावत्तणस्स भादुणो दे वाआगअं किं अप्पडिट्ठाणं । तेण जाणीअदि किआवराहा उवालम्भणिज्जा अह्मेत्ति ( संस्कृतमाश्रित्य । ) किंच । ‘कुसुमसधर्माणो हि योषितः सुकुमारोपक्रमाः । तास्व्तनधिगतविश्वासैः प्रसभमुपक्रम्यमाणाः संप्रयोगविद्वेषिण्यो भवन्ति । ’ एवं किल कामसुत्तआरा मन्तेन्ति ।
लवङ्गिका - घरे घरे पुरिसा कुलकण्णकाओ उव्वहन्दि । ण अ को वि लज्जापसाहणं अणवरद्धमुद्धसहावं कुलकुमारीजणं पहवामि त्ति वाआणलेण पज्जालेदि । एदे क्खु दे आमलणसंभरिज्जन्तदूसहपरघरणिवासवेरग्गाकारिणो हिअअसल्लणिक्खेवा महापरिहवा । जाणं किदे इत्थिआजम्मलाहं जुअच्छन्दि बान्धवा ।
मदयन्तिका - बुद्धरक्खिदे, अदिदूम्मिदा पिअसही लवङ्गिआ । अतिमहान्तो को वि मे भादुणा वाअवराहो किदो ।
बुद्धरक्षिता - अह इं । सुदं जेव्व अम्हेहिं ण मे संपदं इमाए कोमारवढ्ढईए पओअणं ति ससपहं पइण्णं काऊण वासभवणादो णिग्गदो ।
मदयन्तिका - ( कर्णौ पिधाय । )  अम्हहे अदिक्कमो । अहो पमादो । सहि लवङ्गिए, असमत्थम्हि दे मुहं संपदं दट्ठुं । तह वि पहवामि त्ति किं वि मन्तइस्सं ।
लवङ्गिका - साहीणो दे अअं जणो ।
मदयन्तिका - चिट्ठदु दाव मह भादुणो दुःसीलदा अप्पडिट्ठाणं अ । तुम्हेहिं वि ईदिसो वि एसो संपदं जहचित्तं अणुवट्ठणीओ जेण भत्ता एसो त्ति । तुम्हे इमस्स अनहिआअअक्खराहिक्खेवोवालम्भस्स जं मूलं तं ण जाणह ।
लवङ्गिका - कहं अम्हे असन्तं जाणीमो ।
मदयन्तिका - जं दाणिं तस्सिं महाणुहावे माहवे किं वि किल मालदीए वाआमेत्तं आसी सो एसो सव्वलोअस्स अदिभूमिं गदो पवादो । तं क्खु एदं विअम्भदि । ता पिअसहि, जह एसो भत्तुणो उवेक्खाहिणिवेसो णिरवसेसो हिअआदो उद्धरिअदि तह करेहि । अण्णहा महान्तो पमादो त्ति जाणीदं होदु । णिक्कम्पदारुणासु कुलकण्णकासु दूमावेदि हिअअं माणुसाणं ईरिसादो दुरहिसंगादो त्ति जाणह । मा भण मदअन्तिआए कहिदं त्ति ।
लवङ्गिका - ऐ असंबद्धलोअप्पवादमोहिदे, अवेहि । ण तुए सह मन्तइस्सं ।
मदयन्तिका - सहि, पसीद । अहवा ण तुम्हे फुडं भणिदावो चिट्ठह । किंअ अम्हे सच्चं जेव्व माहवेक्कमअजीविदं मालदिं जाणीमो । केण वा कठोरकेअईगब्भविब्भमावअवदोब्बल्लणिव्वट्टिदसुन्दरत्तणविसेसं माहवसहत्थणिम्माविदबउलावलीविरइदकण्ठावलम्बणमेत्तसंजीवणं मालदीए माहवस्स अ पहादचन्दमण्डलापाण्डुरपरिक्खामरमणिजदंसणं ण विभाविदं सरीरं । किंअ तस्सिं दिअसे कुसुमाउरुज्जाणपेरन्तरच्छामुहसमाअमे सविब्भमुल्लसिदकोदूहल्लुप्फुल्लपरिसरुव्वेल्लमाणसविलासमसिणसिणिद्धसंचरनचारुतारआविअम्भमाणाणङ्गासङ्गाराआरिअसव्वाअमोपदेसणिम्माविदविअद्धमुद्धमणहारा मए ण णिरूविदा इमाणं दिट्ठिसंभेदा । किंअ मह भादुणो दाणवुत्तन्दं सुणिअ तक्खणुव्वत्तगम्भीरुव्वेअव्वइअरन्धआरिअमिलाअन्तदेहसोहाणं उक्खण्डिअमाणमूलबन्धणं विअ ण लक्खिअं हिअअं । किं अ मए एदं अवरं विसुमरिदं ।
लवङ्गिका - किं दाणिं अवरं ।
मदयन्तिका - जं क्खु मह जीविदप्पदाइणो महाणुहावस्स चेदणापडिलम्भपिअणिवेदिआए मालदीए भअवदीविअद्धवअणोवण्णासचोदिदेण हिअअं जीविदं अ माहवेण । पारिदोसिअत्तणेण सअंगाहे णिउत्तं । अह लवङ्गिए, तुए क्खु एव्वं भणिदं पडिच्छिदो क्खु णो पिअसहीए अअं पसादो त्ति ।
लवङ्गिका - सहि, कदमो उण सो महाणुहावो त्ति विसुमरिदं विअ मए ।
मदयन्तिका - सहि, सुमर । जेण तस्सिं दिअसे विअडदुट्ठसावदविणिवादगोअरं गदा असरणा सुलग्गसण्णिहिदेण पीअरभुअत्थम्मेण संभाविदा णिक्कारणबन्धवेण सअलभुवणेक्कसारणिअदेहोवहारसाहसं कदुअ परिरक्खिदम्हि । जेण अ दिढविअडमंसुलुत्ताणपरिणाहिवच्छत्थललञ्छणजज्झरिदजवापीडधारिणा करुणाधणेण मम किदे वि णिमज्जन्तसअलणहणिआअवज्जपञ्जरप्पहारो मारिदो अ सो दुट्ठसावदमहारक्खसो त्ति ।
लवङ्गिका - हुं, मअरन्दो ।
मदयन्तिका - ( सानन्दम् । ) सहि, किं भणासि ।
लवङ्गिका - णं भणामि मअरन्दो त्ति । ( सस्मितं शरीरमस्याः स्पृशन्ती संस्कृतमाश्रित्य । )
वयं तथा नाम यदात्थ किं वदा -
म्ययं तु कस्माद्विकलः कथान्तरे । कदम्बगोलाकृतिमाश्रितः कथं
विशुद्धमुग्धः कुलकन्यकाजनः ॥१॥
मदयन्तिका - ( सलज्जम् । ) सहि, किं मं उवहससि । णं भणामि । णिव्वावेदि तारिसस्स अप्पणिरवेक्खव्ववसाइणो किदन्तकवलिज्जन्तजीविदबलमोडिअपच्चाणअणगुरुओवआरिणो जणस्स संकहामेत्तस्स णामग्गहण सुमरणं अ । तह अ तुए वि गाढगुरुणहप्पहारवेअणारम्भविह्मलाविअसरीरसंगलिदसेअसलिलुग्गमो मोहमउलाअन्तणेत्तकन्दोट्टजुअलो भूमिविगलिदासिअट्ठिविट्ठम्भधीरपडिधारिअसरीरभारो पच्चक्खीकिदो जेव्व मदअन्तिआमेत्तविच्छद्दिअमहग्धजीविदो महाणुहावो त्ति । ( स्वेदादीन्विकारान्नाटयति । )
बुद्धरक्षिता - ( शरीरमस्याः स्पृशन्ती । ) अस्सत्थसरीर, किं वाआ । दंसिदं सरीरेण मअरन्दसमाअमोच्छुक्कं ।
मदयन्तिका - ( सल्लज्जम् । ) सहि, अवेहि अवेहि । उब्भिण्णम्हि सहवासिणीए मालदीए ।
लवङ्गिका - सहि मदअन्तिए, अम्हे वि जाणिदव्वं जाणीमो । ता पसीद । विरम व्ववदेसादो । एहि । विस्सम्भगब्भकहाप्पबन्धसरसं सुहं चिट्ठम्ह ।
बुद्धरक्षिता - सहि, सोहणं लवङ्गिआए भणिदं ।
मदयन्तिका - विधेअम्हि संपदं सहीणं ।
लवङ्गिका - जइ एव्वं ता कहेहि कहं णु दे कालो गच्छदि त्ति ।
मदयन्तिका - णिसामेहि पिअसहि, मम बुद्धरक्खिदापक्खवादप्पच्चएण पढमं जेव्व तस्सिं जणे अविरलकोदूहलुक्कण्ठामणोहरं हिअअं आसी । तदो विहिणिओइअचिरणिउत्तदंसणा भविअ दुव्वारदारुणाआसदुक्खसंदावडज्झन्तचित्तविहडन्तजीविदासा दूरविअम्भिआपुव्वसव्वङ्गप्पज्जलणमअणहुदवहुद्दामदाहदूसहाआसदुम्मणाअन्तपरिअणा पच्चासाविमोक्खमेत्तसुलहमित्तुणिव्वाणपडिऊलबुद्धरक्खिदावअणविवड्ढिआवेअवइअरविसंठुला इमं जीवलोअपरिवत्तं अणुहोमि । संकप्पचिन्ताए सिविणन्तरेसु अ मणोरहुम्मादमोहिदा पेक्खामि तं जणं । तह अ पिअसहि, मुहुत्तं उदूढविह्मअविसंठुलुव्वेल्लवित्थारिपेरन्तणालरत्तणेत्तपुण्डरीअताण्डवउब्भटपरूढमैरेअमदघुम्मन्तसीलं णिव्वण्णेदि । किं अ कवलिआरविन्दकेसरकसाअकण्ठकलहंसघोसघग्घरक्खलिअगम्भीरभारदीभरिदकण्णविवरं पिए मदअन्तिए त्ति मं वाहरदि । अहपहावन्तो विअ उत्तरीअञ्चलावलम्बणपराहवेण ससंभमुत्तरङ्गधमधमाअन्तहिअअं समुत्तासेदि । सहसा विसज्जिअओसरिअतक्खणकठोरकमलदन्डाअन्तबाहुबन्धणाववादिदपओहरुग्गमं विहडन्तविह्मलमेहलावलअसंधाणिज्जन्तपीवरोरुप्पडिसिद्धविप्पडीवगमणं पडिऊलवादिनीं वि सव्वादरपअत्तणिव्वत्तिदमुहुत्तकोवोवराअदुक्खपरुसीकिदहिअअं सिणिद्धपुणरुत्तपल्हत्थलोअणविहाविदासेसचित्तसारं उवहसिअ दुउणबाहुदण्डावेट्ठणणिच्चेट्ठणिअमिअं पिअसहि, प्परूढसद्दूलकठोरकररुहप्पहारविअडपत्तावलीपसाहणुत्ताणपच्छत्थलनिट्ठुरणिवेसनणीसअं कदुअ सावेअविहूअमत्थआवविद्धकबरीणिहिदकरपरिग्गहपुञ्जीकिदुण्णमिअणिच्छलमुहावअवसच्छन्दविलसिदविअड्ढवअणकमलो वामगण्डमूलचिरविणिहिदप्पप्फुरन्तपुञ्जिआहरसमुग्गममणहरसहअसारस्सदमणहरुक्कस्सिदसरीरसोहं उल्लसिदसद्धसाणन्दविसमसंभममणहरसंवलणमन्धरभमन्तचेअणं किं वि किं वि दुव्विणअसाहसाणुरूवव्ववसाओ मं अब्भत्थेदि । एव्वं णाम पिअसहि, समक्खं सव्वं अणुभविअ तदो झत्ति पडिबुद्धा सुण्णारण्णसंणिभं पुणो वि मन्दभाइणी विभावेमि जीवलोअं त्ति ।
लवङ्गिका - सहि मदअन्तिए, फुडं आचक्खेहि । अवि तस्सिं अवसरे सिणेहविब्भमुज्जिअहासविअसन्तबुद्धरक्खिदालोअणणिरूविदं आसणमऊरअं परिअणादो गोवणिज्जं होदि वा किं ण वेत्ति ।
मदयन्तिका - अइ असंबद्धपरिहाससीले, अवेहि ।
बुद्धरक्षिता - सहि मदअन्तिए, मालदीपिअसहि जेव्व इअं ईरिसाइं जाणादि ।
मदयन्तिका - मा क्खु एव्वं मालदिं उवहस ।
बुद्धरक्षिता - सहि मदअन्तिए, पुच्छिस्सं दाणि किं वि । जइ ण मे विस्सामभङ्गं करेसि ।
मदयन्तिका - किं पुणो वि पणअभङ्गेण किआवराहो अअं जणो जेण एव्वं मन्तेसि । पिअसहि, तुमं लवङ्गिआ अ संपदं मे हिअअं ।
बुद्धरक्षिता - जइ दे कहं वि मअरन्दो पुणो वि दंसणपहं ओदरदि तदो किं तुए कादव्वं ।
मदयन्तिका - एक्केक्कावअवनिसगलग्गणिच्चले चिरं लोअणे णिव्वावइस्सं ।
बुद्धरक्षिता - अह सो मम्महबलक्कारिओ जइ कंदप्पजणणिं तुमं रुक्किणिं विअ पुरुसोत्तमो सअंगाहसाहसेण सहधम्मआरिणिं करेदि तदो कीरिसी पडिवत्ती ।
मदयन्तिका - ( निःश्वस्य । ) किं एत्तिअं आसासिदम्हि ।
बुद्धरक्षिता - सहि, कहेहि ।
लवङ्गिका - सहि, कहिदं जेव्व हिअआवेअसूअएहिं दीहणीसासेहिं ।
मदयन्तिका - सहि, काहं इमस्स देण जेव्व अत्ताणं पणीकदुअ मिच्चुकवलणादो आकड्ढिअस्स तस्स जेव्व परईअस्स किच्चकिंकरस्स अत्तणो सरीरस्स ।
लवङ्गिका - सरिसं क्खु महाणुभावदाए ।
बुद्धरक्षिता - सुमरेसि एदं वअणं ।
मदयन्तिका - कहं दुदिअआमविच्छेदपडहो ताडिअदि । ता जाव णन्दणं णिब्भच्छिअ सापादपडणं वा अब्भत्थिअ मालदीए उवरि अणुऊलइस्सं । ( इत्युत्थातुमिच्छति । )
( मकरन्दो मुखमुद्धाट्य तां हस्ते गृह्णाति । )
मदयन्तिका - सहि मालदि, पडिबुद्धासि । ( विलोक्य सहर्ष ससाध्वसं च । ) अम्हहे एदं अणं जेव्व वट्टदि ।
मकरन्द :-
रम्भोरु संहर भयं क्षमते विकार -
मुत्कम्पिनः स्तनतटस्य न मध्यभागः ।
इत्थं त्वयैव कथितप्रणयप्रसादः
संकल्पनिर्वृतिषु संस्तुत एष दासः ॥२॥
बुद्धरक्षिता - ( मदयन्तिकामुखमुन्नमय्य संस्कृतमाश्रित्य । )
प्रेयान्मनोरथसहस्रवृतः स एष
सुप्तप्रमत्तजनमेतदमात्यवेश्म ।
प्रौढं तमः कुरु कृतज्ञतयैव भद्र -
मुत्क्षिप्तमूकमणिनूपुरमेहि यामः ॥३॥
मदयन्तिका - सहि बुद्धरक्खिदे, कहिं पुणो दाणिं अम्हेहिं गन्दव्वं ।
बुद्धरक्षिता - जहिं जेव्व मालदी गआ ।
मदयन्तिका - किं णिव्वुत्तसाहसा मालदी ।
बुद्धरक्षिता - अह इं । अण्णं अ तुमं भणासि । ( ‘ का हं इमस्स ’ इत्यादि पठति । )
( मदयन्तिकाश्रूणि पातयति । )
बुद्धरक्षिता - महाभाअ, दिण्णो क्खु सअं अप्पा पिअसहीद ।
मकरन्द :-
अद्योर्जितं विजितमेव मया किमन्य -
दद्योत्सवः फलवतो मम यौवनस्य ।
यन्मे प्रसादसुमुखेन समुद्यतेयं
देवेन बान्धवधुरा मकरध्वजेन ॥४॥
तदनेन पक्षद्वारेण साधयामः ।
( निभृतं परिक्रामन्ति । )
मकरन्द :- अहो निशीथनिःसंचाररमणीयता राजमार्गस्य । संप्रति हि ।
प्रासादानामुपरि वलभीतुङ्गवातायनेषु
प्राप्तामोदः परिणतसुरागन्धसंस्कारगर्भः ।
माल्यामोदी मुहुरुपचितस्फीतकर्पूरवासो
वातो यूनामभिमतवधूसंनिधानं व्यनक्ति ॥५॥
( इति निष्क्रान्ताः सर्वे । )
इति महाकविश्रीभवभूतिविरचिते मालतीमाधवे सप्तमोऽङ्कः ।

N/A

References : N/A
Last Updated : June 21, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP