दूरोत्सारितदुष्टपांसुपटलीदुर्नीतयोऽनीतयो
वाता देशिकवाङ्मयाः शुभगुणग्रामालया मालयाः ॥
मुष्णन्ति श्रममुल्लसत्परिमलश्रीमेदुरा मे दुरा -
यासस्याऽऽधिहविर्भुजो भवमये धीप्रान्तरे प्रान्तरे ॥८१॥
नृत्यन्त्या रसनाग्रसीमनि गिरां देव्याः किमङ्घ्रिक्कण -
न्मञ्जीरोर्जितसिञ्जितान्युतनितम्बालम्बिकाञ्चिरवाः ॥
किं वल्गत्करपद्मकङ्कणझणत्कारा इति श्रीमतः
शङ्कामङ्कुरयन्ति शंकरकवेः सद्युक्तयः सूक्तयः ॥८२॥
वर्षारम्भविजृम्भमाणजलमुग्गम्भीरघोषोपमो
वात्यातूर्णविघूर्णदर्णवपयःकल्लोलदर्पापहः ॥
उन्मीलन्नवमल्लिकापरिमलाहंतानिहन्ता निरा -
तङ्कः शंकरयोगिदेशिकगिरां गुम्फः समुज्जृम्भते ॥८३॥
हृद्या पद्यविनाकृता प्रशमिताविद्याऽमृषोद्या सुधा
स्वाद्या माद्यदरातिचोद्यभिदुराऽभेद्या निषद्यायिता ॥
विद्यानामनघोद्यमा सुचरिता साद्यापदुद्यापिनी
पदा मुक्तिपदस्य साऽद्य मुनिवाङ्नुद्यादनाद्या रुजः ॥८४॥
आयासस्य नवाङ्कुरं घनमनस्तापस्य बीजं निजं
क्लेशानामपि पूर्वरङ्गमलघुप्रस्तावनाडिण्डिमम् ॥
दोषाणामन्रुतस्य कार्मणमसच्चिन्ताततेर्निष्कुटं
देहादौ मुनिशेखरोक्तिरतुलाऽहंकारमुत्कृन्तति ॥८५॥
तथागतपथाहतपक्षणकप्रथालक्षण -
प्रतारणहतानुवर्त्यखिलजीवसंजीविनी ॥
हरत्यतिदुरत्ययं भवभयं गुरूक्तिर्नृणा -
मनाधुनिकभारतीजरठशुक्तिमुक्तामणिः ॥८६॥
झंझामारुतवेल्लितामरधुनीकल्लोललोलाहल -
प्राग्भारैकसगर्भ्यनिर्भरजरीजृम्भद्वचोनिर्झराः ॥
नैकालीकमतालिधूलिपटलीमर्मच्छिदः सद्गुरो -
रुद्यद्दुर्मतिधर्मदुर्मतिकृताशान्तिं निकृन्तन्ति नः ॥८७॥
उन्मीलन्नवमल्लिसौरभपरीरम्भाप्रियंभावुका
मन्दारद्रुमरन्दवृन्दविलुठन्माधुर्यधुर्या गिरः ॥
उद्गीर्णा गुरुणा विपारकरुणावाराकरेणा‌ऽऽदरा -
त्सच्चेतो रमयन्ति हन्त मदयन्त्यामोदयन्ति द्रुतम् ॥८८॥
धारावाहिसुखानुभूतिमुनिवाग्धारासुधाराशिषु
क्रीडन्द्वैतिवचःसु कः पुनरनुक्रीडेत मूढेतरः ॥
चित्रं काञ्चनमम्बरं परिदधच्चित्ते विधते मुहुः
कच्चित्कच्चददुष्पटच्चरजरत्कन्थानुबद्धादरम् ॥८९॥
तत्तादृक्षमुनिक्शपाकरवचःशिक्षासपक्षाशयः
क्षारं क्षीरमुदीक्षते बुधजनो न क्षौद्रमाकाङ्क्षति ॥
रूक्षां क्षेपयति क्षितौ खलु सितां नेक्षुं क्षणं प्रेक्षते
द्राक्षां नापि दिदृक्षते न कदलीं क्षुद्रां जिघृक्षत्यलम् ॥९०॥
विक्रीता मधना निजा मधुरता दत्ता मुदा द्राक्षया
क्षारैः पात्राधयाऽर्पिता युधि जिताल्लब्धा बलादिक्षुतः ॥
न्यस्ता चोरभयन हन्त सुधया यस्मादतस्तद्गिरां
माधुर्यस्य समृद्धिरद्भुततरा नान्यत्र सा वीक्ष्यते ॥९१॥
कर्पूरेण ऋणीकृतं मृगमदेनाधीत्य संपादितं
मल्लीभिश्चिरसेवनादुपगतं क्रीतं तु काश्मीरजैः ॥
प्राप्तं चौरतया पटीरतरुणा यत्सौरभ तद्गिरा -
मक्षय्यं महि तस्य तस्य महिमा धन्योऽयमन्यादृशः ॥९२॥
अप्सां द्रप्सं सुलिप्सं चिरतरमचरं क्षीरमद्राक्षभिक्षुं
साक्षाद्द्राक्षामजक्षं मधुरसमधयं प्रागविन्दं मरन्दम् ॥
मोचामाचाममन्यो मधरिमगरिमा शंकराचार्यवाचा -
माचान्तो हन्त किं तैरलमपि च सुधासारसीसारसीम्ना ॥९३॥
संतप्तानां भवदवथुभिः स्फारकर्पूरवृष्टि -
र्मुक्तायष्टिः प्रकृतिविमला मोक्षलक्ष्मीमृगाक्ष्याः ॥
अद्वैतात्मानवधिकसुखासारकासारहंसी
बुद्धेः शुद्ध्यै भवतु भगवत्पाददिव्योक्तिधारा ॥९४॥
आम्नायान्तालवाला विमलतरसुरेशादिसूक्ताम्बुसिक्ता
कैवल्याशापलाशा विबुधजनमनःसालजालाधिरूढा ॥
तत्त्वज्ञानप्रसूना स्फुरदमृतफला सेवनीया द्विजैर्या
सा मेम सोमावतंसावतरगुरुवचोवल्लिरस्तु प्रशस्त्यै ॥९५॥
नृत्यद्भूतेशवल्गन्मुकुटतटरटत्स्वर्धुनीस्पर्धिनीभि -
र्वाग्मिर्निर्भिन्नकूलोचलदमृतसरःसारिणीधोरणीभिः ॥
उद्वेलद्द्वैतवादिस्वमतपरिणनाहंक्रियाहुंक्रियाभि -
र्भाति श्रीशंकरार्यः सततमुपनिषद्वाहिनीगाहिनीभिः ॥९६॥
साहंकारसुरासुरावलिकराकृष्टभ्रमन्मंदर -
क्षुब्धक्षीरपयोब्धिवीचिसचिवैः सूक्तैः सुधावर्षणात् ॥
जङ्घालैर्भवदावपावकशिखाजालैर्जटालात्मनां
जन्तूनां जलदः कथं स्तुतिगिरां वैदेशिको देशिकः ॥९७॥
कलशाब्धिकचाकचिक्षमं
क्षणदाधीशगदागदिप्रियम् ॥
रजताद्रिभुजाभुजिक्रियं
चतुरं तस्य यशः स्म राजते ॥९८॥
परिशुद्धकथासु निर्जितो
यशसा तस्य कृताङ्कनः शशी ॥
स्वकलङ्ग्कनिवृत्तयेऽधुनाऽ -
प्युदधौमज्जति सेवते शिवम् ॥९९॥
धम्मिल्ले नवमल्लिवल्लिकुसुमस्रक्कल्पनाशिल्पिनो
भद्रश्रीरसचित्राचित्रितकृतः कान्ते ललाटान्तरे ॥
तारावल्यनुहारिहारलतिकानिर्माणकर्माणुकाः
कण्ठे दिक्सुदृशां मुनीश्वरयशःपूरा नभःपूरकाः ॥१००॥

N/A

References : N/A
Last Updated : May 19, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP