सुंदरकांडम् - काव्य ४५१ ते ४६८

सुन्दरकाण्डम् या प्रकरणातील श्लोकातील पाचवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


‘ युवराज ! य दज्ञानादपराद्धं क्षमस्व तत्
द्रष्टुमिच्छति राजा त्वां सहैभिर्हरियूथपैः. ॥४५१॥
प्लवंगरा ज स्त्वामाशु प्लवगैः सह पश्यतु
प्रहृष्टो न तु रुष्टोऽसौ वनं श्रुत्वा प्रधर्षितम्. ’ ॥४५२॥
अंगदो न य वित्तूर्णं श्रुत्वा दधिमुखेरितम्
जगाम हनुमन्मुख्यैः सह सुग्रीवसंनिधिम्. ॥४५३॥
कृत्वाग्रतो रा जसुतं हनूमंतं च वानराः
जग्मुरुत्पत्य गगनं यंत्रोत्क्षिप्ता इवोपलाः. ॥४५४॥
श्रुत्वा तेषां म हानादान्सुग्रीवः प्राह राघवम्,
‘ समाश्चसिहि भद्रं ते दृष्टा देवी न संशयः. ॥४५५॥
हनूमता श्री मती सा दृष्टा नान्येन राघव !
नास्त्यस्य कर्मणो हेतुः साधने तद्विधोऽपरः. ’ ॥४५६॥
पेतुः प्रवी रा गर्जंतः प्रदेशेषु समेषु खात्
रामलक्ष्मणसुग्रीवचरणेष्वपि ते ततः ॥४५७॥
हनूमांश्च म हाबाहुः प्रणम्य शिरसा ततः
नियतामक्षतां देवीं राघवाय न्यवेदयत्. ॥४५८॥
हनूमतो ज नकजा संदृष्टेत्यमृतोपमम्
आकर्ण्य वचनं रामो हर्षमाप सलक्ष्मणः. ॥४५९॥
निश्चितार्थं य शोराशौ सुग्रीवं पवनात्मजे
लक्ष्मणः प्रीतिमान्प्रीतं बहुमानादवैक्षत. ॥४६०॥
‘ क्क वर्तते रा जनकन्या कथं चापि मयी’ति तान्
रामे पृच्छति ते कीशाः प्रेरयंति स्म मारुतिम्. ॥४६१॥
प्रणम्य स म रुत्पुत्रः सीतायै तद्दिशे च तम्
मणिं दत्त्वा राघवाय सर्धं वृत्तं न्यवेदयत्, ॥४६२॥
‘ लंघयित्वा ज लनिधिं शतयोजनमायतम्
सीतामपश्यं लंकायां रावणस्य पुरि प्रभो ! ॥४६३॥
कृशांगी नि य ता दृष्टा राक्षसीबिः सुतर्जिता
रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया. ॥४६४॥
मनोरथं ज नकजा त्वयि संन्यस्य दुःखिता
एकवेणीधरा दीना नित्यं चिंतापरायणा. ॥४६५॥
दत्त्वांगुली य कं वंशं कीर्तयित्वा गुणांश्च ते
सा मया नरशार्दूल ! शनैर्विश्वासिता सती. ॥४६६॥
दत्त्वा मणिं रा जपुत्री काकवृत्तं च साब्रवीत्
त्वां लक्ष्मणं च कुशलं सुग्रीवं चावदत्सती. ’ ॥४६७॥
इत्येवं स म रुत्पुत्रः प्रोवाच प्रांजलिर्नतः
रामो भक्तमयूराणां मुदिरो मुदितस्ततः. ॥४६८॥
इति श्रीमन्मंत्ररामायणे श्रीरामनंदनमयूरविरचिते श्रीसुंदरकांडे षट्त्रिंशो मंत्रः.

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP