श्रीवासुदेवानंदसरस्वतींची आरती - जयजय श्रीमद्गुरुवर स्वामि...

आरती म्हणजे हिंदू उपासनेचा एक विधी.


जयजय श्रीमद्गुरुवर स्वामिन् परमात्मन् हंसा ॥ वासुदेवानंदसरस्वति आरति तदहंसा ॥धृ०॥
सोsहं हंस: पक्षाभ्यां संचरसि ह्याकांशे । वासस्ते खलु लोके सत्ये क्रीडा तव मानसे ॥१॥
मुक्ताहारो ब्रह्मवाहको वैराङ्रूपधर । भक्तराजहृत्ध्वांततमोहृत्स्वीकुरु मां च हर ॥२॥
पक्षस्यैके वातेनैते भीता: काकाद्या: । पलायितास्ते द्रुतं प्रभावाद्भवंति चादृश्या: ॥३॥
एवं सति खलु बालस्तेहं ग्रसित: कामाद्यै: । मातस्त्वरया चोद्धर कृपया प्रेषितशांत्याद्यै: ॥४॥
दासस्ते नरसिंहसरस्वति याचे श्रीचरणम् । भक्तिश्रद्धे वासस्ते हृदि सततं मे शरणम् ॥५॥जय जय०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP