श्रीपादस्वामीची आरती - जयदेव जयदेव जय श्रीपादगुर...

आरती म्हणजे हिंदू उपासनेचा एक विधी.


जयदेव जयदेव जय श्रीपादगुरो । आरति तव पदकमले भो नतजनकल्पतरो ॥धृ०॥
वेदातीरे शंकरपुरि वासो यस्य । धर्मात्मा वेदविदां श्रेष्ठो मुनिवर्य: ।
सत्कर्मरतो योगी दीनार्तिहरो य: । वन्दे श्रीपादयतिं भजकाकहरार्य: ॥१॥
तीर्थपदो द्विजवर्यो ह्यहिमृत्युभयार्त: । त्वत्पदकमलनतोsभूद्भवरोगविमुक्त: ।
साक्षात्त्वं परमात्माsलौकिककृतिकर्त: । पावनत्वन्नाम सदा पुनातु मम जगत: ॥२॥
यच्चितिधूमाद्रक्षोमुक्त: सर्गमगात् । यच्चितिभूतिविभूषितमर्त्यो मुक्तिमगात् ।
यन्नाम मुक्तिमकरोत् सर्वान् शीघ्रमघात् । स श्रीपादस्वामी रक्षतु मां दुरितात् ॥३॥
कलियुगचतु:सहस्त्राब्देsश्विनमासे । रविवासरोनुराधायोगोsखिलहृत्स: ।
भूत्वा चास्ते यो जागर्ति शिव: स: । भार्गवमुनिगोत्रार्को रामोsवतु न: स: ॥४॥
सुरमुनिवंदितपादो यस्य जगत्पाद: । श्रीपादश्रीवल्लभनृसिंहगुरुपाद: ।
यत्र श्री शंकरसुरगणवंदितपाद: । तत्त्वत्पदकमलरसो नृसिंहहृन्मोद: ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP