द्वितीयः पादः - सूत्र २-३

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अत एव च सर्वाण्यनु ॥२॥

अत एव च सर्वाण्यनु ॥
तस्मादुपशान्ततजा: पुनर्भवमिन्द्रियैर्यनसि संपद्यमानैरित्यत्राविशेषेण सर्वेषामवेन्द्रियाणां मनसि संपत्ति: श्रूयते ।
तत्राप्यत एव वाच इव चक्षुरादीनामपि सवृत्तिके मनस्यवस्थिते वृत्तिलोपदर्शनात्तत्त्वप्रलयासंभवाच्छद्वोपपत्तेश्च वृत्तिद्वारेणैव सर्वाणीन्द्रियाणि मनोऽनुवर्तन्ते ।
सर्वेपां करणानां मनस्युपसंहाराविशेषे सति वाच: पृथग्ग्रहणं वाङमनसि संपद्यत इत्युदाहरणानुरोधेन ॥२॥

तन्मन: प्राण उत्तरात् ॥३॥

तन्मन: प्राण उत्तरात् ॥
समधिगतमेतत्  वाङमनसि संपद्यते इत्यत्र वृत्तिसंपत्तिविवक्षोति ।
अथ यदुत्तरं वाक्यं मन: प्राण इति किमत्रापि वृत्तिसंपत्तिरेव विवक्ष्यत उत वृत्तिमत्संपत्तिरिति विचिकित्सायां वृतिमत्संपत्तिरेवात्रेति प्राप्तम् ।
श्रुत्यनुग्रहवात्तत्प्रकृतित्वोपपत्तेश्च ।
तथा हि अन्नमयं हि सोम्यं मन आपोमय: प्राण इत्यन्नयोनि मन आमनन्त्यव्योनिं च प्राणम् ।
आपश्चान्नमसृजन्तेति श्रुति: ।
अतश्च यन्मन: प्राणे प्रलीयतेऽन्नमेव तदप्सु प्रलीयतेऽन्नं हि मन आपश्च प्राण: प्रकृतिविकाराभदादिति ।
एवं प्राप्ति ब्रूम: ।
तदप्यागृहीतबाहयोन्द्रियवृत्ति मनो वृत्तिद्वारेणैव प्राण प्रलीय्त इत्युत्तराद्वाक्यादवगन्तव्यम् ।
तथा हि सुपुप्मोर्मुमूर्षोश्च प्राणवृत्तौ परिस्पन्दात्मिकायां मनोवृत्तीनामुपशमो द्दश्यते ।
न च मनस: स्वरूपाप्यय: प्राणे संभवति ।
अतत्प्रकृतित्वात् ।
ननु दर्शितं मनस: प्राणप्रकृतित्वम् ।
नैतत्सारम् ।
न हीद्दशेन प्राणालिकेन तत्प्रकृतित्वन मन: प्राणे संपत्तुमहति ।
एवमपि ब्रम्हो मन: संपद्येताप्यु चान्नमप्स्वेव च प्राणे: ।
न हयेतस्मिन्नपि पक्षे प्राणभावपरिणतभ्योऽद्भयो मनो जायत इति किचन प्रमाणमसि ।
तस्मान्न मनस: प्राणे स्वरूपाप्यय: ।
वृत्त्यप्ययेऽपि तु शब्दोऽवकल्पते वृत्तिवृत्तिमतोरभेदोपचारादिति दर्शितम् ॥३॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP