द्वितीयः पादः - सूत्र १

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


वाङ्‍मनसि दर्शनाच्छब्दाच्च ॥१॥

वाङ्‍मनसि दर्शनाच्छब्दाच्च ॥
अथापरामु विद्यासु फलप्राप्तये देवयानं पन्थानमवतारयिष्यन्प्रथमं तावद्यथाशास्त्रमुक्त्रान्तिक्रममाचष्टे ।
समाना हि विद्वदविदुषोरुत्क्रान्तिरिति वक्ष्यति ।
अस्ति प्रायणविषया श्रुति: अस्य सोम्य पुरुषस्य प्रयतो वाङमनसि संपद्यते मन: प्राणे प्राणस्तेजसि तेज: परस्यां देवतायामिति ।
किमिह बाच एव वृत्तिमत्या मनसि संपत्तिरुच्यत उत वाग्वृतेरिति विशय: ।
तत्र वागेव तावन्मनसि संपद्यत इति प्राप्तम् ।
तथा हि श्रुतिरनुगृहीता भवति ।
इतरथा लक्षणा स्यात् ।
श्रुतिलक्षणाविशये च श्रुतिर्न्याय्या न लक्षणा ।
तस्माद्वाच एवायं मनति प्रविलय इति ।
एवं प्राप्ते ब्रूम: ।
वागवृत्तिर्मनसि संपद्यत इति ।
कथ वाग्वृत्तिरिति व्याख्यायते यावता वाङ्मनसीत्येवमाचार्य: पठति ।
सत्यमेतत् ।
पठिष्यति तु परस्तात् अविभागो वचनादिति ।
तस्मादत्र वृत्त्युपशममात्रं विवक्षितमिति गम्यते ।
तत्त्वप्रलयविवक्षायां तु सर्वत्रैवाविभागसाम्यात्किं परत्रैव विशिंष्यादविभाग इति ।
तस्मादव वृत्त्युपसंहारविवक्षा ।
वाग्वृत्ति पर्वमुपसंहियते मनोवृत्ताववस्थितायामित्यर्थ: ।
कस्मात् ।
दर्शनात् ।
द्दश्यते हि हि वाग्वृत्ते: पूर्वमुपसंहारो मनोवृत्तौ विद्यमानायां न तु वाच एव वृत्तिमत्या मनस्युपसंहार:
केनचिदपि द्रष्टुं शक्यते ।
ननु श्रुतिसामथ्याद्वाच एवायं मनस्यप्ययो युक्त इत्युक्तम् ।
नेत्याह ।
अतत्प्रकृतित्वात् ।
यस्य हि बत उत्पत्तिस्तस्य तत्र लयो न्याय्यो मृदीव शरावस्य ।
न च मनसो वागुत्पद्यत इति क्रिंचन प्रमाणमस्ति ।
वृत्त्युद्भवाभिभवौ त्वप्रकृतिसमाश्रवावपि द्दश्येते ।
पार्थिवेभ्यो हीन्धनेभ्यस्तैजस्याग्नेर्वृत्तिरुद्भवत्यप्सु चोपशाम्यति ।
कथं तहयस्मिन्पक्ष शब्दो वाङमनसि संपद्यत इति ।
अत आह शब्दाच्चेति ।
शब्दोऽप्यस्मत्पक्षेऽवकल्पते ।
वृत्तिवृत्तिमतोरभेदोपचारादित्यर्थ: ॥१॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP