प्रथम: पर्याय:

हे स्तोत्र पठन केल्याने विद्या प्राप्त होते, म्हणून विद्यार्थ्यांकडून हे स्तोत्र पठन करून घ्यावे.

अस्य श्रीविद्यागणपतिवाञ्छाकल्पलतामहामन्त्रस्य नानासूक्तसमूहस्य आनन्दभैरवगणकांगिरसकश्यपविसिष्ठविश्वामित्रसंवननादिऋषिभ्यो नम: शिरसि ।
देवी गायत्रीनिचद्नायत्रीपंक्तित्रिष्टुबनुष्टुपबृहतीछन्दोभ्यो नम: मुखे ।
महात्रिपुरसुन्दरीमहागणपतिसंवादाग्न्यमृतरुद्रेभ्यो देवताभ्यो नम: ह्रदये ।
श्रीं बीजाय नम: नाभौ । र्‍हीं शक्तये नम: पादयो: ।
क्लीं कीलकाय नम: सर्वाङ्गे ।
महात्रिपुरसुन्दरीमहागणपतिसंवादाग्न्यमृतरुद्रेभ्योदेवताप्रसादसिद्धयर्थे तथा च वाच्छितार्थसिद्धयर्थे जपे विनियोग: ।

ॐ ऐं क्लीं सौ: महात्रिपुरसुन्दरी र्‍हीं सर्वशतायै र्‍हीं गां ब्रह्मात्मने अंगुष्ठाभ्यां नम: । ह्रदयाय नम: ।
ॐ र्‍हीं नित्यतृप्तायै र्‍हीं गीं विष्ण्वात्मने तर्जनीभ्यां नम: । शिरसे स्वाहा ।
ॐ र्‍हीं अनादिबोधितायै र्‍हूं गूं रुद्रात्मने मध्यमाभ्यां नम: । शिखायै वषट्‌ ।
ॐ र्‍हीं स्वतंत्रताये र्‍हैं गैं परमेश्वरात्मने अनामिकाभ्यां नम: । कवचाय हुम्‌ ।
ॐ र्‍हीं नित्यमलुप्तायै र्‍हौं गौं सदाशिवात्मने कनिष्ठिकाभ्यां नम: । नैत्रत्रयाय वौष‍ट्‌ ।
ॐ र्‍हीं अनन्तायै र्‍ह: ग: सर्वात्मने करतलकपृष्ठाभ्यां नम: । अस्त्राय फट्‌ । मूलेन त्रिर्व्यापकं, कुर्यात्‌ ।
ॐ ऐं श्रीं र्‍हीं लं क्लीं ग्लौं गं गुग्गुलरींकएईल र्‍हीं ह सकहलर्‍हीं सकलर्‍हीं ऐं क्लीं सौ: गं क्षिप्रप्रसादनाय गणपतये वरवरद आं र्‍हीं क्रों सर्वजनं मे वशमानय स्वाहा सौ: क्लीं ऐं ॥

अथ ध्यानम्‌ । हेमाद्रौ हेमपीठस्थितिममरगणैरिह्यमानां विराजात्‌ पुष्पेष्विष्वाशपाशांकुशलितकरां रक्तवस्त्रां त्रिनेत्राम्‌ ॥
दिक्षुद्यद्बिश्चतुभिर्मणिमयकलशं पंचशक्त्यान्वितत्ववृक्षै: क्लप्त्याभिषेकां भजत भगवतीं भूतिदामन्त्ययामे ॥१॥
बीजापूरगदेक्षुकार्मुकरुचा चक्राब्जपाशोत्पलव्रीह्यग्रस्वविषाणरत्नकलशप्रोद्यत्कराम्भोरुह:॥
ध्येयो वल्लभया सपद्मकरया श्लिष्टो जगद्रूपया विश्वोत्पत्तिविपत्तिसंस्थितिकरो विघ्नेश इष्टार्थद: ॥२॥
द्वाभ्यां बिभ्राजमानां वरकनकमहाशृंतलाभ्यां भुजाभ्याम्‌ बीजापूरादिबिभ्रहशभुजकलितं चन्द्रचूडं त्रिनेत्रम्‌ ॥
सन्ध्यासिन्दूरवर्णं स्तनभरनमितं तुन्दिलं सन्नितम्बं कण्ठादूर्ध्वं करीन्द्रं युवतिमयमध:स्तौमि नित्यं गणेशम्‌ ॥३॥
धवलनलिनराजच्चन्द्रमध्ये निषण्णं स्वकरकलितपाशं सामयं सांशुकं च ॥
अमृतवपुमिन्दुक्षीरगौरं त्रिनेत्रं प्रणमत शुभवक्त्रं मञ्जु संभाषयंतम्‌ ॥४॥
स्फुटितनलिनसंस्थं मौलिबद्धेन्दुरेखा-ज्वलगलदमृतं चन्द्रवह्नयर्कनेत्रम्‌ ॥
स्वकरकलितमुद्रविदपाशाक्षमालं स्फटिकरजतमुक्तागौरमीशं नमामि ॥५॥

लां पृथिव्यात्मकं महात्रिपुरसुन्दरीश्रीमहागणपतिसंवादाग्न्यमृतरुद्रेभ्यो नम: गन्धं परिकल्पयामि ।
शं आकाशात्मकं महात्र्पुर. रुद्रेभ्यो नम: पुष्पम्‌ ।
यां वाय्वात्मकं महात्रिपुर. रुद्रेभ्य़ो नम: धूपम्‌ ।
रां अन्न्यात्मकाकंमहात्रिपुर. रुद्रेभ्यो नम: दीपम्‌ज ।
वां अमृतात्मंक महा त्रिपुर. रुद्रेभ्यो नम: नैवेद्यं ।
सां सर्वात्मकं महात्रिपुर. रुद्रेभ्यो नम: ताम्बूलादिसर्वोपचारपजां परिकल्पयामि ।

गणेशमुद्र - दन्तपाशाङकुशाविघ्नपरशुलडडुकसंज्ञता ।
बीजापूरेति विख्याता गणेशस्य प्रिया मता ॥

ॐ ऐं श्रीं र्‍हीं लं क्लीं ग्लौं गं गुग्गुलरींकएईलर्‍हीं हसकहलर्‍हीं सकलर्‍हीं ऐं क्लीं सौ:
ॐ यदद्यकच्चवृत्रहन्नुदगा अभिसूर्य । सर्वं तदिन्द्र ते वशे ॥
गं क्षिप्रप्रसादनाय गणपत्ये वरवरद आं र्‍हीं क्रों सर्वजनं मे वशमानय स्वाहा सौ: क्लीं ऐं ॥१॥
ॐ ऐं स्रीं र्‍हीं. ऐं क्लीं सौ:
ॐ तत्सवितु. यात्‌ गं क्षिप्रप्रसादनाय. स्वाहा सौ: क्लीं ऐं ॥२॥
ॐ ऐं श्रीं र्‍हीं. ऐं क्लीं सौ :
ॐ त्र्यम्ब्कं यजामहे. तात्‌ ।
गं क्षिप्रप्रसादनाय. स्वाहा सौ:
ॐ जातवेदसे. त्यग्नि: ।
गं क्षिप्र. सौ: क्लीं ऐं ॥४॥
ॐ ऐं श्री र्‍हीं. ऐं क्लीं सौ:
ॐ समानो. जुहोमि ।
गं क्षिप्र. सौ: क्लीं ऐं ॥५॥
ॐ ऐं श्रीं र्‍हीं. ऐं क्लीं सौ:
ॐ संसमिघुवसे. न्याभर ।
गं क्षिप्र. सौ: क्लीं ऐं ॥६॥
ॐ ऐं श्रीं र्‍हीं. ऐं क्लीं सौ:
ॐ समानो मंत्र:. जुहोमि ।
गं क्षिप्र. सौ: क्लीं ऐं ॥७॥
ॐ ऐं श्रीं र्‍हीं. ऐं क्लीं सौ:
ॐ जातवेदसे. त्यग्नि: ।
गं क्षिप्र. सौ: क्लीं इअं ॥८॥
ॐ ऐं श्रीं र्‍हीं. ऐं क्लीं सौ:
ॐ त्र्यम्बकं. तात्‌ ।
गं क्षिप्र. सौ: क्लीं ऐं ॥९॥
ॐ ऐं श्रीं र्‍हीं. ऐं क्लीं सौ:
ॐ तत्सवितु. यात्‌ ।
गं क्षिप्र. सौ: क्लीं इअं ॥१०॥
ॐ ऐं  श्रीं र्‍हीं. ऐं क्लीं सौ:
ॐ यदद्य. वशे ।
गं क्षिप्र. सौ: क्लीं ऐं ॥११॥
ॐ ऐं  श्रीं र्‍हीं. ऐं क्लीं सौ:
ॐ गणां त्य्वा. गं क्षिप्र. सौ: क्लीं ऐं ॥१२॥
ॐ भू: भद्रंनो अपिवात यमन: ।
ॐ र्‍हीं वं ठं अमृतरुद्राय यां र्‍हीं क्रों ---

प्रतिकूलं मे नश्यत्बनुकूलं मे वशमानय स्वाहा ॥
ॐ र्‍हीं दमयत्नीनलाभ्यां तु नमस्कारं करोम्यहम्‌ ।
अविवादो भवेत्तत्र कलिदोषप्रशाम्यत: ।
एकप्रस्थं भवेदेषां ब्राह्मणानां पृथग्धियाम्‌ ।
निर्वैरता प्रजायेत संवादाग्ने प्रसीद में ॥

॥ इति प्रथम: पर्याय: ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP