संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|याज्ञवल्क्यस्मृतिः|व्यवहाराध्यायः|
असाधारणव्यवहारमातृकाप्रकरणम्

व्यवहाराध्यायः - असाधारणव्यवहारमातृकाप्रकरणम्

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अभियोगं अनिस्तीर्य नैनं प्रत्यभियोजयेत् ।
अभियुक्तं च नान्येन नोक्तं विप्रकृतिं नयेत् ॥२.९॥

कुर्यात्प्रत्यभियोगं च कलहे साहसेषु च ।
उभयोः प्रतिभूर्ग्राह्यः समर्थः कार्यनिर्णये ॥२.१०॥

निह्नवे भावितो दद्याद्धनं राज्ञे च तत्समम् ।
मिथ्याभियोगी द्विगुणं अभियोगाद्धनं वहेत् ॥२.११॥

साहसस्तेयपारुष्य गोऽभिशापात्यये स्त्रियाम् ।
विवादयेत्सद्य एव कालोऽन्यत्रेच्छया स्मृतः ॥२.१२॥

देशाद्देशान्तरं याति सृक्किणी परिलेढि च ।
ललाटं स्विद्यते चास्य मुखं वैवर्ण्यं एति च ॥२.१३॥

परिशुष्यत्स्खलद्वाक्यो विरुद्धं बहु भाषिते ।
वाक्चक्षुः पूजयति नो तथौष्ठौ निर्भुजत्यपि ॥२.१४॥

स्वभावाद्विकृतिं गच्छेन्मनोवाक्कायकर्मभिः ।
अभियोगेऽथ साक्ष्ये वा दुष्टः स परिकीर्तितः ॥२.१५॥

संदिग्धार्थं स्वतन्त्रो यः साधयेद्यश्च निष्पतेत् ।
न चाहूतो वदेत्किंचिद्धीनो दण्ड्यश्च स स्मृतः ॥२.१६॥

साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः ।
पूर्वपक्षेऽधरीभूते भवन्त्युत्तरवादिनः ॥२.१७॥

सपणश्चेद्विवादः स्यात्तत्र हीनं तु दापयेत् ।
दण्डं च स्वपणं चैव धनिने धनं एव च ॥२.१८॥

छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः ।
भूतं अप्यनुपन्यस्तं हीयते व्यवहारतः ॥२.१९॥

निह्नुते लिखितं नैकं एकदेशे विभावितः ।
दाप्यः सर्वं नृपेणार्थं न ग्राह्यस्त्वनिवेदितः ॥२.२०॥

स्मृत्योर्विरोधे न्यायस्तु बलवान्व्यवहारतः ।
अर्थशास्त्रात्तु बलवद्धर्मशास्त्रं इति स्थितिः ॥२.२१॥

प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति कीर्तितम् ।
एषां अन्यतमाभावे दिव्यान्यतमं उच्यते ॥२.२२॥

सर्वेष्वर्थविवादेषु बलवत्युत्तराक्रिया ।
आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा ॥२.२३॥

पश्यतोऽब्रुवतो भूमेर्हानिर्विंशतिवार्षिकी ।
परेण भुज्यमानाया धनस्य दशवार्षिकी ॥२.२४॥

आधिसीमोपनिक्षेप जडबालधनैर्विना ।
तथोपनिधिराजस्त्री श्रोत्रियाणां धनैरपि ॥२.२५॥

आध्यादीनां विहर्तारं धनिने दापयेद्धनम् ।
दण्डं च तत्समं राज्ञे शक्त्यपेक्षं अथापि वा ॥२.२६॥

आगमोऽभ्यधिको भोगाद्विना पूर्वक्रमागतात् ।
आगमेऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो ॥२.२७॥

आगमस्तु कृतो येन सोऽभियुक्तस्तं उद्धरेत् ।
न तत्सुतस्तत्सुतो वा भुक्तिस्तत्र गरीयसी ॥२.२८॥

योऽभियुक्तः परेतः स्यात्तस्य रिक्थी तं उद्धरेत् ।
न तत्र कारणं भुक्तिरागमेन विनाकृता ॥२.२९॥

नृपेणाधिकृताः पूगाः श्रेणयोऽथ कुलानि च ।
पूर्वं पूर्वं गुरु ज्ञेयं व्यवहारविधौ नृणाम् ॥२.३०॥

बलोपाधिविनिर्वृत्तान्व्यवहारान्निवर्तयेत् ।
स्त्रीनक्तमन्तरागार बहिःशत्रुकृतांस्तथा ॥२.३१॥

मत्तोन्मत्तार्तव्यसनि बालभीतादियोजितः ।
असंबद्धकृतश्चैव व्यवहारो न सिध्यति ॥२.३२॥

प्रनष्टाधिगतं देयं नृपेण धनिने धनम् ।
विभावयेन्न चेल्लिङ्गैस्तत्समं दण्डं अर्हति ॥२.३३॥

राजा लब्ध्वा निधिं दद्याद्द्विजेभ्योऽर्धं द्विजः पुनः ।
विद्वानशेषं आदद्यात्स सर्वस्य प्रभुर्यतः ॥२.३४॥

इतरेण निधौ लब्धे राजा षष्ठांशं आहरेत् ।
अनिवेदितविज्ञातो दाप्यस्तं दण्डं एव च ॥२.३५॥

देयं चौरहृतं द्रव्यं राज्ञा जानपदाय तु ।
अददद्धि समाप्नोति किल्बिषं यस्य तस्य तत् ॥२.३६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP