अधिकार काण्ड: - सर्ग ५

`भट्टिकाव्यं' हे संस्कृत भाषेतील एक उत्कृष्ट काव्य आहे.


९७-१ "द्विषन् ! वने-चराऽग्र्याणां त्वमादाय-चरो वने
९७-२ अग्रे-सरो जघन्यानां मा भूः पूर्व-सरो मम.
९८-१ यशस्-कर-समाचारं ख्यातं भूवि दया-करम्
९८-२ पितुर्वाक्य-करं रामं धिक् त्वां दुन्वन्तम-त्रपम्
९९-१ अहमन्त-करो नूनं ध्वान्तस्येव दिवा-करः
९९-२ तव राक्षस ! रामस्य नेयः कर्म-करोपमः
१००-१ सतामरुष्-करं पक्षी वैर-कारं नराऽशिनम्
१००-२ हन्तुं कलह-कारोऽसौ शब्द-कारः पपात खम्.
अतः परं प्रकीर्णकाः
१०१-१ धुन्वन् सर्व-पथीनं खे वितानं पक्षयोरसौ
१०१-२ मांस-शोणित-संदर्शं तुण्ड-घातमयुध्यत.
१०२-१ न बिभाय, न जिह्राय, न चक्लाम, न विव्यथे
१०२-२ आघ्नानो विध्यमानो वा रणान् निववृते न च.
१०३-१ पिशाच-मुख-धौरेयं स-च्छत्र-कवचं रथम्
१०३-२ युधि कद्-रथ-वद् भीमंबभञ्ज ध्वज-शालिनम्
अतः परं आमधिकारः

१०४-१ संत्रासयांचकाराऽरिं, सुरान् पिप्राय पश्यतः,
१०४-२ स त्याजयांचकाराऽरिं सीतां विंशति-बाहुना.
१०५-१ अ-सीतो रावणः कासांचक्रे शस्त्रैर् निराकुलः,
१०५-२ भूयस् तं भेदिकांचक्रे नख-तुण्डाऽऽयुधः ख-गः.
१०६-१ हन्तुं क्रोध-वशादीहांचक्राते तौ परस्पसम्,
१०६-२ न वा पलायांचक्रे विर् दयांचक्रे न राक्षसः.
१०७-१ उपासांचक्रिरे द्रष्टुं देव-गन्धर्व-किन्नराः,
१०७-२ छलेन पक्षौ लोलूयांचक्रे क्रव्यात् पतत्रिणः
१०८-१ प्रलुठितमवनौ विलोक्य कृत्तं दश-वदनः ख-चरोत्तमं प्रहृष्यन्
१०८-२ रथ-वरमधिरुह्य भीम-धुर्यं स्व-पुरमगात् परिगृह्य राम-कान्ताम्.

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP