अध्याय ८ - भाग ४

महर्षि पाणिनी द्वारा रचित अष्टाध्यायी हा संस्कृत व्याकरणावरील एक अत्यंत प्राचीन ग्रंथ आहे, जो ई.पू. ५००व्या शतकात रचला गेला.


१ रषाभ्यां नः णः समानादे ।
२ अट्कुपु आङ्नुम्व्यवाये अपि ।
३ पूर्वपदात् संज्ञायां अगः ।
४ वनं पुरगामिश्रकासिध्रकाशारिकाकोटर अग्रेभ्यः ।
५ प्रनिरन्तर्शर इक्षुप्लक्षआम्रकार्ष्यखदिरपियूक्षाभ्यः असंञायां अपि ।
६ विभाषा ओषधिवनस्पतिभ्यः ।
७ अह्नः अत् अन्तात् ।
८ वाहनं आहितात् ।
९ पानं देशे ।
१० वा भावकरणयोः ।
११ प्रातिपदिक अन्तनुम्विहक्तिषु च ।
१२ एक अच् उत्तरपदे णः ।
१३ कुमति च ।
१४ उपसर्गात् असंआसे अपि ण पएशय ।
१५ हिनु मीना ।
१६ आनि लोट् ।
१७ नेर्गदनदपतपद घुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहति- शाम्यतिचिनोतिदेग्धिषु ।
१८ शेषे विभाषा अकख आदौअषन्ते पदेशे ।
१९ अनितेः ।
२० अन्तः ।
२१ उभौ स अभ्यासस्य ।
२२ हन्तेरत्पूर्वस्य ।
२३ वमोर्वा ।
२४ अन्तरदेशे ।
२५ अयनं च ।
२६ छन्दसि ऋत् अवग्रहात् ।
२७ नः च धातुस्थ उरुषुह्यः ।
२८ उपसर्गात् अनोत्पर ः ।
२९ कृति अचः ।
३० णेर्विभाषा ।
३१ हलश्च इच् उप धात् ।
३२ इच् आदेः सनुमः ।
३३ वा निंसनिक्षनिन्दां ।
३४ न भाभूपूकमिगमिप्यायीवेपां ।
३५ षात् पद अन्तात् ।
३६ नशेः षान्तस्य ।
३७ पद अन्तस्य ।
३८ पदव्यवाये अपि ।
३९ क्षुभ्ना आदिसु च ।
४० स्तोः श्चुना श्चुः ।
४१ ष्- टुना ष्- टुः ।
४२ न पद अन्तात् टोरणां ।
४३ तोः षि ।
४४ शात् ।
४५ यरः अनुनासिके अनुनास्किकः वा ।
४६ अचः रहाभ्यां द्वे ।
४७ अनचि च ।
४८ न आदिणी आक्रोशे पुत्रस्य ।
४९ शरः अचि ।
५० त्रिप्रभृतिषु शाकटायनस्य ।
५१ सर्वत्र शाकल्यस्य ।
५२ दीर्घात् आचार्या- णां ।
५३ झलां जश् झशि ।
५४ अभ्यासे चर्च ।
५५ खरि च ।
५६ वा अवसाने ।
५७ अणः अप्रगृह्यस्य अनुआसिकः ।
५८ अनुस्वारस्य यायि परसार्णः ।
५९ वा पद अन्तस्य ।
६० तोर्लि ।
६१ उदः स्थास्तन्भोः पूर्वस्य ।
६२ झयः हः अन्यतरस्यां ।
६३ शः छः अटि ।
६४ हलः यंआं यमि लोपः ।
६५ झरः झरि सवर्णे ।
६६ उदात्तात् अनुदात्तस्य स्वरितः ।
६७ न उदात्तस्वरित उदयं अगार्ग्यकाश्यपगालवणाम् ।
६८ अ अ इति ।
इति

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP