अध्याय ८ - भाग ३

महर्षि पाणिनी द्वारा रचित अष्टाध्यायी हा संस्कृत व्याकरणावरील एक अत्यंत प्राचीन ग्रंथ आहे, जो ई.पू. ५००व्या शतकात रचला गेला.


१ मतुवसोः रु सम्बुद्धौ छन्दसि ।
२ अत्र अनुनासिकः पूर्वस्य तु वा ।
३ आतः अटि नित्यं ।
४ अनुनासिकात् परः अनुस्वारः ।
५ समः सुटि ।
६ पुमः खयि अम्परे ।
७ नः छवि अप्रशान् ।
८ उभयथा ऋक्षु ।
९ दीर्घात् अटि समानपदे ।
१० नृलपॄन् पे ।
११ स्वतवान् पायौ ।
१२ कान् आम्रेडिते ।
१३ ढः ढे लोपः ।
१४ रः रि ।
१५ खरवसानयोर्विसर्जनीयः ।
१६ रोः सुपि ।
१७ भो भगो अघो अपूर्वस्य यः अशि ।
१८ व्योर्लघुप्रयत्नतरः शाकटायनस्य ।
१९ लोपः शाकल्यस्य ।
२० ओतः गार्ग्यस्य ।
२१ उञि च पदे ।
२२ हलि सर्वेषां ।
२३ मः अनुस्वारः ।
२४ नश्च अपद अन्तस्य झलि ।
२५ मः राजि समः क्वौ ।
२६ हे मपरे वा ।
२७ नपरे नः ।
२८ ङ्- णोः कुक्- टुक् शरि ।
२९ डः सि धुट् ।
३० नश्च ।
३१ शि तुक् ।
३२ ङमः ह्रस्वात् अचि ङमुट् नित्यं ।
३३ मयः उञः वः वा ।
३४ विसर्जनीयस्य सः ।
३५ शर्परे विसर्जनीयः ।
३६ वा शरि ।
३७ कुप्वोः क्ष्क्- क्ष्पौ च ।
३८ सः अपदआदौ ।
३९ इणः षः ।
४० नमस्पुरसोर्गत्योः ।
४१ इत् उत् उपधस्य च अप्रत्ययस्य ।
४२ तिरसः अन्यतरस्यां ।
४३ द्विस्त्रिस्चतुरिति कृत्वसर्थे ।
४४ इसुसोः सामर्थ्ये ।
४५ नित्यं संआसे अनुत्तरादथय ।
४६ अतः कृकमिकंसकुम्भपात्रकुशाकर्णीषु अनव्ययस्य ।
४७ अधः शिरसी पदे ।
४८ कस्क आदिषु च ।
४९ छन्दसि वा अप्र आम्रेडितयोः ।
५० कःकरत्करतिकृधिकृतेषु अनदितेः ।
५१ पञ्चम्याः परौ अध्यर्थे ।
५२ पातौ च बहुलं ।
५३ षष्थ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु ।
५४ इडायाः वा ।
५५ अपद अन्तस्य मूर्धन्यः ।
५६ सहेः साडः सः ।
५७ इण्कोः ।
५८ नुम्विसर्जनीयशर्व्यवाये अपि ।
५९ आदेशप्रत्यययोः ।
६० शासिवसिघसीणां च ।
६१ स्तौति- ण्योरेव षणि अभ्यासात् ।
६२ सः स्विदिस्वदिसहीणां च ।
६३ प्राक् सितात् अट् व्यवाये अपि ।
६४ स्था आदिषु अभ्यासेन च अभ्यासय ।
६५ उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जां ।
६६ सदिरप्रतेः ।
६७ स्तन्भेः ।
६८ अवात् च आलम्बनआविदूर्ययओः ।
६९ वेश्च स्वनः भोजने ।
७० परिनिविभ्यह् सेवसितसयसिवुसहसुट्स्तुसञ्जां ।
७१ सिवादीणां वा अट् व्यवाये अपि ।
७२ अनुविपरिअभिनिभ्यः स्यन्दतेरप्राणिषु ।
७३ वेः स्कन्देरनिष्ठायां ।
७४ परेश्च ।
७५ परिस्कन्दः प्राच्यभरतेषु ।
७६ स्फुरतिस्फुलत्योर्निर्निविभ्यः ।
७७ वेः स्कभ्नातेर्नित्यं ।
७८ इणः षीध्वम्लुङ्लिटां धः अङ्गात् ।
७९ विभाषा इटः ।
८० संआसे अङ्गुलेः सङ्गः ।
८१ भीरोः स्थानं ।
८२ अग्नेः स्तुत्स्तोमसोंआः ।
८३ ज्योतिः आयुसः स्तोमः ।
८४ मातृपितृभ्यां स्वसुः ।
८५ मातुर्पितुर्भ्यां अन्यारयाम् ।
८६ अभि+निसः स्तनः शब्दांज्ञायां ।
८७ उपसर्गप्रादुर्भ्यां अस्तिर्यचरः ।
८८ सुविनिस्दुर्भ्यः सुपिसूतिसंआः ।
८९ निनदीभ्यां स्नातेः कौशले ।
९० सूत्रं प्रतिष्णातम् ।
९१ कपिष्ठलः गोत्रे ।
९२ प्रष्ठः अग्रगामिनि ।
९३ वृक्ष आसनयोर्विष्टरः ।
९४ छन्दःनाम्नि च ।
९५ गवियुधिभ्यां स्थिरः ।
९६ विकुशमिपरिभ्यः स्थलं ।
९७ अम्बआम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्कुअङ्गुमञ्जिपुञ्जिपरमेबर्हिः दिवि अग्निभ्यः स्तः ।
९८ सुषाम(न्)आदिषु च ।
९९ एति संज्ञायां अगात् ।
१०० नक्षत्रात् वा ।
१०१ ह्रस्वात् तादौ तद्धिते ।
१०२ निसः तपतौ अणासेवने ।
१०३ युष्मद् तद् ततक्षुःषु अन्तःआदं ।
१०४ यजुषि एकेषां ।
१०५ स्तुतस्तोमयोश् छन्दसि ।
१०६ पूर्वपदात् ।
१०७ सुञः ।
१०८ सनोतेरनः ।
१०९ सहेः पृतना ऋताभ्यां च ।
११० न रपरसृपिसृजिस्पृसिस्पृहिसवन आदीणां ।
१११ सात्पद आद्योः ।
११२ सिचः यङि ।
११३ सेधतेर्गतौ ।
११४ प्रतिस्तब्ध निस्तब्धौ च ।
११५ सोढः ।
११६ स्तन्भुशिवुसहां चङि ।
११७ सुनोतेः स्यसनोः ।
११८ सदिस्वञ्जोः परस्य लिटि ।
११९ निवि अभिभ्यः अट् यावये वा छन्दसि ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP