अध्याय ५ - भाग २

महर्षि पाणिनी द्वारा रचित अष्टाध्यायी हा संस्कृत व्याकरणावरील एक अत्यंत प्राचीन ग्रंथ आहे, जो ई.पू. ५००व्या शतकात रचला गेला.


१ धान्याणां भवने क्षेत्रे खञ् ।
२ व्रीहिशाल्योर्ढक् ।
३ यवयवकषष्टि- आत् अत् ।
४ विभाषा तिलमाष उमाभङ्गाअणु ह्यः ।
५ सर्वचर्मणः कृतः खखञौ ।
६ यथामुख संमुखस्य दर्शनः खः ।
८ आप्रपदं प्राप्नोति ।
९ अनुपदसर्वान्न अय अनयं बद्धाभक्षयतिनेयेषु ।
१० परोवरपरम्परपुत्रपौत्रं अनुभवति ।
११ अवारपार अत्यन्त अनुआमं गांई ।
१२ समा- ंसमा- ं विजायते ।
१३ अद्यश्वीणा अवष्टब्धे ।
१४ आगवीनः ।
१५ अनुगु अलंगांई ।
१६ अध्वनः यत्खौ ।
१७ अभ्यमित्रात् छ च ।
१८ गोष्ठात् खञ् भूतपूर्वे ।
१९ अश्वस्य एक अह गमः ।
२० शाल्- ईनकौप्- ईने अहृष्- टाआर्ययोः ।
२१ व्रातेन जीवति ।
२२ साप्तपद्- ईनं सख्यं ।
२३ हैयंगवीनं संज्ञाया ।
२४ तस्य पाकमूले पीलु अदिकर्ण आदिह्यः कुणप् जाहचौ ।
२५ पक्षात् तिः ।
२६ तेन वित्तः चुञ्चुप्चणपौ ।
२७ विनञ्भ्यां नानाञौ नसह ।
२८ वेः शालच्शङ्कटचौ ।
२९ सम्प्र उदः च कटच् ।
३० अवात् कुटारच् च ।
३१ नते नासिकायाः संज्ञा- आं टीटच्नाटच्भ्राटचः ।
३२ नेर्बिडच्बिरीसचौ ।
३३ इनच्पिटच्चिकचि च ।
३४ उप अधिभ्यां त्यकन् आसन्न आ- ऊ- ढयोः ।
३५ कर्मणि घटः अठच् ।
३६ तद् अस्य संजातंतारका आदिभ्यः इतच् ।
३७ प्रमाणे द्वयसच्दघ्नच्मात्रचः ।
३८ पुरुषहस्तिभ्यां अण् च ।
३९ यद् तद् एतेह्यः परिआणे वतुप् ।
४० किम् इदम्भ्यां वः घः ।
४१ किमः संख्यापरिमाणे डति च ।
४२ संख्यायाः अवयवे तयप् ।
४३ द्वित्रिभ्यां तयय यच् वा ।
४४ उभात् उदात्तः नित्यं ।
४५ तद् अस्मिन्न् अधिकं इति दश न्तात् डः ।
४६ शत् अन्त विंशते- च ।
४७ संख्यायाः गुणस्य निमाने मयट् ।
४८ तस्य पूरणे डट् ।
४९ न अन्तात् असंख्या आदेर्मट् ।
५० थट् च छन्दसि ।
५१ षट्कतिकतिपयचतुरां थुक् ।
५२ बहुपूगगणसंघस्य तिथुक् ।
५४ द्वेः तीयः ।
५५ त्रेः सम्प्रसारणं ।
५६ विंशति आदिभ्यः तमट् अन्यतरस्यां ।
५७ नित्यं शत आदिमास अर्धमाससंअत्सरात् च ।
५८ षष्टिआदेः च असंख्याआदेः ।
५९ मतौ छः सूक्तसाम्णः ।
६० अध्यायानुवाकयोर्लुक् ।
६१ विमुक्त आदिभ्यः अण् ।
६२ गोषद् आदिभ्यः वुन् ।
६३ तत्र कुशलः पथः ।
६४ आकर्ष आदिभ्यः कन् ।
६५ धनहिरण्यात् कामे ।
६६ स्व अङ्गेभ्यः प्रसिते ।
६७ उदरात् ठक् आद्यूने ।
६८ सस्येन परिजातः ।
६९ अंशं हार्- ई ।
७० तन्त्रात् अचिर अपहृते ।
७१ ब्राह्मणक उष्णिके संज्ञा- आं ।
७२ शीत उष्णभ्यां कारिणि ।
७३ अधिकं ।
७४ अनुक अभिक अभीअः कमिआ ।
७५ पार्श्वेन अन्विच्छति ।
७६ अयःशूलदण्ड जिनाह्यां ठक्- ठञौ ।
७७ तावतिथं ग्रहणं इति लुक् वा ।
७८ स एषां ग्रामणीः ।
७९ शृङ्खलं अस्य बन्धनं करभे ।
८० उत्कः उन्मनाः ।
८१ कालप्रयोजणात् ओगे ।
८२ तद् अस्मिन्न् अन्नं प्राये संज्ञायाम् ।
८३ कुल्माषात् अञ् ।
८४ श्रोत्रियन् छन्दः अधीते ।
८५ श्राद्धं अनेन भुक्तम् इनि- ठनौ ।
८६ पूर्वात् इनिः ।
८७ सपूर्वात् च ।
८८ इष्- ट आदिभ्यः च ।
९० अनुपद्- ई अन्वेष्- टा ।
९१ साक्षात् द्रष्टरि संज्ञायां ।
९२ क्षेत्रियच् परक्षेत्रे चिकित्स्यः ।
९३ इन्द्रियम् इन्द्रलिंगम् इन्द्रदृष्- टमिन्द्रऋष्- टमिन्द्रौष्- टमिन्द्रात्तं इति वा ।
९४ तद् अस्य अस्ति अस्मिन् इति मतुप् ।
९५ रस आदिभ्यः च ।
९६ प्राणिस्थात् आतो लच् अन्यतरस्यां ।
९७ सिध्म आदिभ्यः च ।
९८ वत्स अंसाभ्यां कामबले ।
९९ फेणात् इलच् च ।
१०१ प्रज्ञाश्रद्धा अर्चावृत्तिह्यः णः ।
१०२ तपस्सहस्राभ्यां विनि इनि ।
१०३ अण् च ।
१०४ सिकताशर्करह्याम् अ ।
१०५ देशे लुप् इलच् औ च ।
१०६ दन्त उन्नत उरच् ।
१०७ ऊषसुषिमुष्कमधोः रः ।
१०८ द्युद्रुभ्यां मः ।
१०९ केशात् वः अन्यतरस्यां ।
११० गाण्डी अजगात् संज्ञायां ।
१११ काण्ड आण्डात् ईरन् ईरचौ ।
११२ रजः कृषि आउतिपरिषदः वलच् ।
११३ दन्तशिखात् संज्ञायां ।
११४ ज्योत्स्नातमिस्राशृङ्ग्- णऊर्जसिन् ऊर्जसलगोमिन्मलिनमलीमसाः ।
११५ अतः इनि- ठनौ ।
११६ व्रीहि आदिभ्यः च ।
११७ तुन्द आदिभ्यः इलच् च ।
११८ एकगोपूर्वात् ठञ् नित्यं ।
११९ शतसहस्र अन्तात् अ निष्कात् ।
१२० रूपत् आहतप्रशंसयः अप् ।
१२१ अस्मायामेधास्रजः इनिः ।
१२२ बहुलं छन्दसि ।
१२३ ऊर्णायाः युः ।
१२४ वाचो ग्मिनिः ।
१२५ आलच् आटचौ बहुहाषिणि ।
१२६ स्वामिन् ऐश्वर्ये ।
१२७ अर्शः आदिभ्यः अच् ।
१२८ द्वंद्व उपतापगर्ह्यात् प्राणिथात् इनिः ।
१२९ वात अतीसाराभ्यां कुक् च ।
१३० वयसि पूरणात् ।
१३१ सुख आदिभ्यः च ।
१३२ धर्मशीलवर्ण न्तात् अ ।
१३३ हस्तात् जातौ ।
१३४ वर्णात् ब्रह्मचारिणि ।
१३५ पुष्कर आदि भ्यः देशे ।
१३६ बल आदिभ्यः मतुप् न्यारयां ।
१३७ संज्ञायां मन्माह्याम् ।
१३८ कम् शम् ह्यां बभयुः तितुतयसः ।
१३९ तुन्दिवलिवटेर्भः ।
१४० अहम् सुभमोर्युः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP