अध्याय ५ - भाग १

महर्षि पाणिनी द्वारा रचित अष्टाध्यायी हा संस्कृत व्याकरणावरील एक अत्यंत प्राचीन ग्रंथ आहे, जो ई.पू. ५००व्या शतकात रचला गेला.


१ प्राक् क्रीतात् छः ।
२ उगव् आदिह्यः अत् ।
३ कम्बलात् च संज्ञायां ।
४ विभाषा हविसपूप आदिह्यः ।
५ तस्मै हितं ।
६ शरीर अवयव् आत् यत् ।
७ खलयवमाषतिलवृषब्रह्मणः च ।
८ अज अविभ्यां थ्यन् ।
९ आत्मन् विश्वजनभोग त्तरादात् खः ।
१० सर्वपुरुषाह्यां णढञौ ।
११ माणवचरकाभ्यां खञ् ।
१२ तदर्थं विकृतेः प्रकृतौ ।
१३ छदिसुपधिबलेः ढञ् ।
१४ ऋषभौपानहोर्ञ्यः ।
१५ चर्मणः अञ् ।
१६ तद् अस्य तद् अस्मिन् स्यात् इति ।
१७ परिखायाः ढञ् ।
१८ प्राक् वतेः ठञ् ।
१९ आ अर्हात् अगोपुच्छसंख्यापरिआणात् ठक् ।
२० असंआसे निष्क आदिभ्यः ।
२१ शतात् च ठन्यतु अशते ।
२२ संख्यायाः अतिशत्न्तायाः कन् ।
२३ वतोरिट् वा ।
२४ विंशतित्रिंशत् ह्यां ड्वुन् आंज्ञा- आम् ।
२५ कंसात् टिठन् ।
२६ शूर्पाद् अञ् अन्यतरस्यां ।
२७ शतमानविंशतिकसहस्रवसणात् अण् ।
२८ अधि अर्धपूर्वद्विगोर्लुक् आंज्ञा- आं ।
२९ विभासा कार्षापणसहस्राभ्यां ।
३० द्वित्रिपूर्वात् निष्कात् ।
३१ बिस्तात् च ।
३२ विंशतिकात् खः ।
३३ खार्याः ईकन् ।
३४ पणपादमाषशतात् अत् ।
३५ शाणात् वा ।
३६ द्वित्रिपूर्वात् अण् च ।
३७ तेन क्रीतं ।
३८ तस्य निमित्तं संयोग उतातौ ।
३९ गोद्व्यचः असंख्यापरिआण अश्व देर्यत् ।
४० पुत्रात् छ च ।
४१ सर्वभूमिपृथिवी भ्यां अणञौ ।
४२ तस्य ईश्वरः ।
४३ तत्र विदित इति च ।
४४ लोकसर्वलोकात् ठञ् ।
४५ तस्य वापः ।
४६ पात्रात्ष्ठन् ।
४७ तद् अस्मिन् वृद्धि आयलाभशुल्क उपदा दीअते ।
४८ पूरण अर्धात् ठन् ।
४९ भागात् यत् च ।
५० तद् हरतिवहति आवहति भारात् वंश आदिभ्यः ।
५१ वस्नद्रव्याभ्यां ठंकनौ ।
५२ सम्भवति अवहरतिपचै ।
५३ आढक आचितपात्रात् खः न्यतरयां ।
५४ द्विगोः ष्ठन् च ।
५५ कुलिजात् लुक्खौ च ।
५६ सः अस्य अंशवस्नभृतयः ।
५७ तद् अस्य परिमाणं ।
५८ संख्यायाः संज्ञासंघसूत्राध्यय्नेषु ।
५९ पङ्क्तिविंशतित्रिंशत्चत्वारिंशत्पञ्चाशत्षष्टिसप्तति अशीतिनवतिशतं ।
६० पञ्चत् दशतौ वर्गे वा ।
६१ सप्तनः अञ् छन्दसि ।
६२ त्रिंशत् चत्वारिंशतोर्ब्राह्मणे संज्ञा- आं डण् ।
६३ तद् अर्हति ।
६४ छेद आदिभ्यः नित्यं ।
६५ शीर्षच्छेदात् यत् च ।
६६ दण्ड आदिभ्यः ।
६७ छन्दसि च ।
६८ पात्रात् घन् च ।
६९ कडङ्करदक्षिणात् छ च ।
७० स्थालीबिलात् ।
७१ यज्ञ ऋत्विग्भ्यां घखञौ ।
७२ पारायणतुरायणचान्द्रायणं वर्तयति ।
७३ संशयं आपन्नः ।
७४ योजनं गच्छति ।
७५ पथः ष्कन् ।
७६ पन्थो ण नित्यं ।
७७ उत्तरपथेन आहृतं च ।
७८ कालात् ।
७९ तेन निर्वृत्तं ।
८० तं अधीष्टः भृतः हूतः हावी ।
८१ मासात् वयसि यत्खौ ।
८२ द्विगोर्यप् ।
८३ षण्मासात् ण्यत् च ।
८४ अवयसि ठन् च ।
८५ समायाः खः ।
८६ द्विगोर्वा ।
८८ वर्षात् लुक् च ।
८९ चित्तवति नित्यं ।
९० षष्टिकाः षष्टिरात्रेण पच्यन्ते ।
९१ वत्सर अन्त् आत् छः छन्दसि ।
९२ सम्परि- ऊर्वात् ख च ।
९३ तेन परिजय्यलभ्यकार्यसुअरं ।
९४ तद् अस्य ब्रह्मचर्यं ।
९५ तस्य च दक्षिणा यज्ञ आख्येभ्यः ।
९६ तत्र च दीयते कार्यं भववत् ।
९७ व्युष्ट आदिभ्यः अण् ।
९८ तेनयथाकथाचहस्ताह्यां णयतौ ।
९९ सम्पादिनि ।
१०१ तस्मै प्रभवति संताप आदिभ्यः ।
१०२ योगात् यत् च ।
१०३ कर्मणः उकञ् ।
१०४ समयः तद् अस्य प्राप्तं ।
१०५ ऋतोरण् ।
१०६ छन्दसि घः ।
१०७ कालात् यत् ।
१०८ प्रकृष्- टे ठञ् ।
१०९ प्रयोजनं ।
११० विशाखा अषाढात् अण् मन्थदण्डयः ।
१११ अनुप्रवचन आदिभ्यः छः ।
११२ संआपणात् सपूर्वपदात् ।
११३ ऐकागारिकट् चौरे ।
११४ आकालिकट् आद्यन्तवचने ।
११५ तेन तुल्यं क्रिया चेद् वतिः ।
११६ तत्र तस्य इव ।
११७ तद् अर्हं ।
११८ उपसर्गात् छन्दसि धात्वर्थे ।
११९ तस्य भावः त्वतलु ।
१२० आ च त्वात् ।
१२१ न नञ्पूर्वात् तत्पुरुषात् अचतुरसंगतलवणवटयुधकतरसलसेभ्यः ।
१२२ पृथु आदिभ्यः मनिच् आ ।
१२३ वर्णदृढआदिह्यः ष्यञ् च ।
१२४ गुणवचनब्राह्मण आदिह्यः कर्मणि च ।
१२५ स्तेणात् यत्नलोपः च ।
१२६ सख्युर्यः ।
१२७ कपि- ज्ञात्योर्ढक् ।
१२८ पति अन्तपुरोहित आदिह्यः अक् ।
१२९ प्राणभृत् जातिवयोवचन उद्गातृ आदिह्यः अञ् ।
१३१ इक् अन्तात् च लघुपूर्वात् ।
१३२ य उपधात् गुरु पोत्तंआत् उञ् ।
१३३ द्वंद्वमनो- ज्ञ आदिह्यस ।
१३४ गोत्रचरणात् श्लाघा अत्याकारतद्वेतेषु ।
१३५ होत्राभ्यः छः ।
१३६ ब्रह्मणः त्वः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP