षष्ठः स्कन्धः - अथ दशमोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

इन्द्रमेवं समादिश्य भगवान विश्वभावनः ।

पश्यतामनिमेषाणां तत्रैवान्तर्दधे हरिः ॥१॥

तथाभियाचितो देवैऋषिराथर्वणो महान ।

मोदमान उवाचेदं प्रहान्निव भारत ॥२॥

अपि वृन्दारका युयं न जानीथ शरीरिणाम ।

संस्थायां यस्त्वभिद्रोहो दुःसहश्चेतनापहृः ॥३॥

जिजीविषुणां जीवानामात्मा प्रेष्ठ इहेप्सितः ।

क उत्सहेत तं दातुं भिक्षमायाय विष्णवे ॥४॥

देवा ऊचुः

किं नु तद दुस्त्यजं ब्रह्मान पुंसां भुतानुकम्पिनाम ; ।

भवद्विधानां महतां पुण्यश्लोकेड्यकर्मणाम ॥५॥

ननु स्वार्थपरो लोको न वेद परसंकटम ।

यदि वेद न याचेच नेति नाह यदीश्वरः ॥६॥

ऋषिरुवाच

धर्मं वः श्रोतुकामेन युयं मे प्रत्यदाहृताः ।

एष वः प्रियमात्मानं त्यजन्तं संत्यजाम्यहम ॥७॥

योऽध्रुवेणात्मना नाथा न धर्म यशः पुमान ।

ईहेत भुतदयया स शोच्यः स्थावरैरपि ॥८॥

एतावानव्ययो धर्म पुण्यश्लोकैरुपासितः ।

यो भुतशोकर्षाभ्यामात्मा शोचति हृष्यति ॥९॥

अहो दैन्यमहो कष्टं पारक्यैः क्षणभंगुरैः ।

यन्नोप्कुर्यादस्वार्थैर्मर्त्यः स्वज्ञातिविग्रहैः ॥१०॥

श्रीशुक उवाच

एवं कृतव्यवसितो दध्यंडाथर्वस्तनुम ।

परे भगवति ब्रह्माण्यात्माने सन्नयत्र्जहौ ॥११॥

यताक्षासुमबोबुद्धीस्तत्वदृग ध्वतबन्धनः

आस्थितः परम योगं न देहं बुबुधे गतम ॥१२॥

अथेन्द्रो वज्रमुद्यम्न निर्मितं विश्वकर्मणा ।

मुने शक्तिभिरुत्सिक्तो भगवत्तेजसान्वित ॥१३॥

वृतो देवगणैः सर्वैर्गजेन्द्रोपर्यशोभत ।

स्तुयमानो मुनिगणिस्त्रैलोक्यं हर्षयन्निव ॥१४॥

वृत्रमभ्यद्रवछेत्तुमसुरानीकयुथपैः ।

पर्यस्तमोजसा राजन क्रुद्धो रुद्र इवान्तकम ॥१५॥

ततः सुराणामसुरै रणः परमदारुणः ।

त्रेतामुखे नर्मदायामभवतः प्रथमे युगे ॥१६॥

रुद्रैर्वसुभ्जिरादित्यैरश्विभ्यां पितृवह्रिभिः ।

मरुद्भिऋभुभिः साध्यैर्विश्वेदेवैर्मरुप्ततिम ॥१७॥

दृष्व्ट्वा वज्रधरं शक्रं रोचमान स्वया श्रिया ।

नामृष्यन्नसुरा राजन मृधे वृत्रपुरः सराः ॥१८॥

नमुचि शम्बरोऽनर्वा द्विमुर्धा ऋषभोऽम्बरः ।

हयग्रीवः शंकुशिरा विप्रचित्तिरयोमुखः ॥१९॥

पुलोमा वृषपर्वा च प्रहेतिर्हितिरुत्कलः ।

दैतेया दानवा यक्षा रक्षांसि च सहस्त्रशः ॥२०॥

सुमालिमालिप्रमुखाः कर्तस्वरपरिच्छदाः ।

प्रतिविध्येन्द्रसेनाग्रं मृत्यारपि दुरासदम ॥२१॥

अभ्यर्दयन्नसंभ्रान्ताः सिंहनादेन दुर्मदाः ।

गदाभिः परिघैर्बाणैः प्रासमुद्गतोमरैः ॥२२॥

शुलैः परश्वधैः खंगैः शतघ्रीभिर्भुशुण्डिभिः ।

सर्वतोऽवाकिरन शस्त्रैरस्त्रैश्च विबुधर्षभान ॥२३॥

न तेऽदृश्यन्तं संछन्नाः शरजालैः समन्ततः ।

पुंखंनुपख्खपतितैर्ज्योतींषीवं नभोघनैः ॥२४॥

न ते शस्त्रास्त्रवर्षाघा ह्यसेदुः सुरसैनिकान ।

छिन्नाः सिद्धपथे देवैर्लघुहस्तैः सहस्रधाः ॥२५॥

अथ क्षीणास्त्रशस्त्रौधा गिरिश्रृंगद्र्मोपलैः ।

अभ्यवर्षन सुरबलं चिच्छिदुस्तांश्च पुर्ववत ॥२६॥

तानक्षतान स्वस्तिमतो निशाम्य शस्त्रास्त्रपुगैरथ वृत्रनाथाः ।

द्रुमैर्दृषिद्भिर्विविधाद्रिश्रृगैरविक्षतांस्तत्रसुरिन्द्रसैनिकान ॥२७॥

सर्वे प्रयासा अभवन विमोघाः कृता कृता देवगणेषु दैत्यैः ।

कृष्णानुकुलेषु यथा महत्सु क्षुदैः प्रयुक्ता रुशती रुक्षवाचः ॥२८॥

ते स्वप्रयासं वितथं निरिक्ष्यं हरावभक्तां हतयुद्धदर्पाः ।

पलायनायाजिमुखे विसृजय पतिं मनस्ते दधुरात्त सराः ॥२९॥

वृत्रोऽसुरांस्ताननुगान मनस्वी प्रधावतः प्रेक्ष्यं बभाष एतत ।

पलायितंक प्रेक्ष्य बलं च भग्नं भयेन तीव्रेण विहस्य वीरः ॥३०॥

कालोपपन्नां रुचिरां मनस्विनामुवाच वाचं पुरुषप्रवीरः ।

हे विप्रचित्ते नमुचे पुलोमन मयानार्वत्र्छम्बर मे श्रृणुध्वम ॥३१॥

जातस्य मृत्युर्ध्रुव एष सर्वतः प्रतिक्रिया यस्य न चेह क्लृप्ता ।

लोको यशश्चाथ ततो यदि ह्यामं को नाम मृत्युं न वृणीत युक्तम ॥३२॥

द्वौ संमताविह मृत्यु दुरापौ यद ब्रह्मासंधारणया जितासुः ।

कलेवरं योगरतो विजह्याद यदग्रणीर्वीरशयेऽनिवृत्तः ॥३३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां सहितायां षष्ठस्कन्धे इन्द्रवृत्रासुरयुद्धवर्णनं नाम दशमोऽध्यायः ॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP