षष्ठः स्कन्धः - अथ प्रथमोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


राजोवाच

निवृत्तिमार्गः कथित आदौ भगवता यथा ।

क्रमयोगोपलब्धेन ब्रह्माणा यदसंसृतिः ॥१॥

प्रवृत्तिलक्षणश्चैव त्रैगुण्यविषयो मुने ।

योऽसावलीनप्रकृतेर्गुणसर्गः पुनः पुनः ॥२॥

अध्र्मलक्षणा नानानरकाश्चानुवर्णिताः ।

मन्वन्तरश्च व्याख्यात आद्यः स्वायाम्भुवो यतः ॥३॥

प्रियव्रतोत्तानपदोर्वशस्तच्चरितानि च ।

द्वीपवर्षसमुद्रद्रिनद्युद्यानवनस्पतीन ॥४॥

धरामण्डलसंस्थानंभागलक्षणमानतः ।

ज्योतिषं विवरणांचयथेदमसृजद्विभुः ॥५॥

अधुनेह महाभाग यथैव नरकान्नरः ।

नानोग्रयातनान्नेयात्तन्मे व्याख्यातुमर्हसि ॥६॥

श्रीशुक उवाच

न चेदिहैवापचिंति यथांहसः कुतस्य कुर्यान्मनौक्तिपाणिभिः ।

ध्रुवं स वै प्रेत्य नरकानुपैति ये कीर्तितामेभवतस्तिग्मयतनाः ॥७॥

तस्मात्पुरैवाश्विह पापनिष्कृतौ यतेत मृत्योरविपद्यताऽत्मना ।

दोषस्य दृष्ट्वा गुरुलाघवं यथा भिषख चिकित्सेत रुजां निदानवित ॥८॥

दृष्तश्रुताभ्यां यत्पापं जानन्नप्यात्मनोऽहितम ।

करोति भुयो विविशः प्रायश्चित्तमथो कथम ॥९॥

क्वचिन्निवर्ततेऽभद्रात्क्वचिच्चरति तत्पुनः ।

प्रायश्चितमतोऽपार्थ मन्ये कत्र्जरशौचवत ॥१०॥

श्रीशुक उवाच

कर्मणा कर्मनिर्हारो न ह्यात्यान्तिक इष्यते ।

अविद्वदाधिकारित्य्वात्प्रायश्चितं विमर्शनमे ॥११॥

नाश्नतः पथ्यमेवान्नं व्याधयोऽभिभवन्ति हि ।

एवं नियमकृद्राजन शनैः क्षेमाय कल्पते ॥१२॥

तपसा ब्रह्माचर्यण शमेन दमेण च ।

त्यागेन सत्यशौचाभ्यां यमेन नियमेन च ॥१३॥

देहवाग्बुद्धिजं धीरा धर्मज्ञः श्रद्धयान्विताः ।

क्षिपन्त्यघं महदपि वेणुगुल्ममिवानलः ॥१४॥

केचित्केवलय भक्त्या वासुदेवपरायणाः ।

अघं धुन्वन्ति कात्स्न्यैन नीहारमिव भास्करः ॥१५॥

न तथा ह्याघवान राजन पुयेत तप आदिभिः ।

यथा कृष्णार्पितप्राणस्तत्पुरुषनिषेवया ॥१६॥

सध्रीचीनो ह्ययं लोके पन्थाः क्षेमोऽकुतोभयः ।

सुशीलाःसाधवो यत्र नारायणपरायणाः ॥१७॥

प्रायश्चित्तानि चीर्णानि नारायणपरांगमुखम ।

न निष्पुनन्ति राजेन्द्र सुराकुम्भमिवापगाः ॥१८॥

सकृन्मनःकृश्णपदारविन्दयो र्निवेशितं तदगुणरागि यैरिह ।

न ते यमं पाशभूतश्च तद्भटान स्वप्रेऽपि पश्यन्ति हि चीर्णनिष्कृताः ॥१९॥

अथ चोदाहरन्तीममितिहासं पुरातनम \

दुतानां विष्णुयमयोः संवादस्तं निबोध मे ॥२०॥

कान्यकुब्जे द्विजः कश्चिद्दासीपतिरजामिलः ।

नाम्रा नष्टसदाचारो दास्याः संसर्गदुषितः ॥२१॥

बन्द्यक्षकैतवैश्चौर्यैर्गर्हितां वृत्तिमास्थितः ।

बिभ्रत्कुटुम्बमशुचिर्यातयामास देहिनः ॥२२॥

एवं निवसतस्तस्य लालयानस्य तत्सुतान ।

कालोऽत्यगान्महान राजन्नष्टाशीत्यायुषः समाः ॥२३॥

तस्य प्रवयसः पुत्रा दश तेषां यु योऽवमः ।

बालो नारायणो नाम्रा पित्रोश्च दयितो भृशम ॥२४॥

स बद्धहृदयस्तस्मिन्नर्भके कलभाषिणि ।

निरिक्षमानस्तल्लीलांमिमुदे जरठो भृशम ॥२५॥

भुत्र्जनः प्रपिबन खादन बालकस्नेहयन्त्रितः ।

भोजयन पाययन्मुढो न वेदागतमन्तकम ॥२६॥

स एवं वर्तमानोऽज्ञो मृत्युकाल उपस्थिते ।

मतिं चकार तनये बाले नारायणाह्वये ॥२७॥

स पाशहस्तास्त्रीन्दृष्ट्वा पुरुषान भृशदरुणान ।

वक्रतुण्डानुर्ध्वरोम्णं आत्मानं नेतुमगतान ॥२८॥

दुरे क्रीडनकासक्तं पुत्रं नारायणाह्वयम ।

प्लावितेन स्वरेणोचैराजुहावाकुलेन्द्रियः ॥२९॥

निशम्य म्रियमाणस्य ब्रुवतो हरिकीर्तनम ।

भर्तुर्नाम महाराज पार्षदाः सहसा‍ऽपतन ॥३०॥

विकर्षतोऽन्तर्हृदयाद्दासीसीपातिमजामिलम ।

यमप्रेष्यान विष्णुदुता वारयामासुरोजसा ॥३१॥

ऊचुर्निषेधितास्तांस्ते वैवस्वतपुरः सराः ।

के युयं प्रतिषेद्धारो धर्मराजस्य शासनम ॥३२॥

कास्य वा कुल आयाताः कस्मादस्य निषेधथ ।

किं देवा उपदेवा वा युयं किं सिद्धसत्तमाः ॥३३॥

सर्वे पद्मपलाशाक्षाः पीतकौशेयवाससाः ।

कीरीटिनः कुण्डलिनो लसत्पुष्करमालिनः ॥३४॥

सर्वे च नुप्नवयसः सर्वे चरुचतुर्भुजाः ।

धनुर्निषगंसिगदाशखंचक्राम्बुश्रियः ॥३५॥

दिशोवितमिरालोकः कुर्वन्तः स्वेन रोचिषा ।

किमर्थं धर्मपालस्य किंकरात्रो निषेधथ ॥३६॥

श्रीशुक उवाच

इत्युक्ते यमदुतैस्तैर्वासुदेवोक्तकारिणः ।

तान प्रत्युचः प्रहस्येदं मेघनिर्ह्रादया गिरा ॥३७॥

विष्णुदुता ऊचुः

युयं वैधर्मराजस्य यदि निर्देशकारिणः ।

ब्रुत धर्मस्य नस्तत्वं यच्च धर्मस्य लक्षणम ॥३८॥

कथंस्विदं ध्रियते दण्ड किं वास्य स्थानमीप्तितम ।

दंण्ड्याः किंकारिणः सर्वे अहोस्वित्कातिचिन्नृणाम ॥३९॥

यमदुता उचुः वेदप्राणिहितो धर्मा ह्यधर्मस्तद्विपर्ययः ।

वेदो नारायणः साक्शात्स्वयम्भुरिति शुश्रुम ॥४०॥

येन स्वधाम्नमी भावा रजः सत्त्वतमोमयाः ।

गुणनामक्रियारुपैर्विभाव्यन्ते यथातथम ॥४१॥

सुर्योऽग्रिः खं मरुद्गावः सोम सन्ध्याहनी दिशः ।

कंकुः कालो धर्म इति ह्रोते दैह्रास्य साक्षिणः ॥४२॥

एतैरधर्मो विज्ञातः स्थानं दन्डस्य युज्यते ।

सर्वे कर्मानुरोधेन दण्दमर्हन्ति कारिणः ॥४३॥

सम्भवन्ति हि भद्रानि विपरितानि चानघाः ।

कारिणां गुनसंगोऽस्ति देहवान न ह्राकर्मकृत ॥४४॥

येन यावान यथाऽधर्मो धर्मो वेह समीहितः ।

स एव तत्फलं भुडक्तें तथा तावदमुत्र वै ॥४५॥

यथेह देवप्रवरास्त्रैविध्यमुपलभ्यते ।

भुतेषु गुणाइचित्र्यात्तथान्यत्रानुमीयते ॥४६॥

वर्तमानोऽन्ययोः कालो गुणाभिज्ञापको यथा ।

एवं जन्मान्ययोरेतद्धर्माधर्मनिदर्शनम ॥४७॥

मनसैव पुरे देव पुर्वरुपं विपश्यति ।

अनुमीमांअतेऽपुर्वं मनसा भगवानजः ॥४८॥

यथाज्ञस्तमसा युक्त उपास्ते व्यक्तमेव हि ।

न वेद पुर्वमपरं नष्टजन्मस्मृतिस्तथा ॥४९॥

पंचभिः कुरुते स्वार्थान पंच वेदाथ पंचभिः ।

एकस्तु षोडशेन त्रीन स्वयं सप्तदशोऽश्रुते ॥५०॥

तदेतत षोडशकलं लिंगं शक्तित्रयं महत ।

धत्ते७नुसंसृतिं पुंसि हर्षशोकभयार्तिदाम ॥५१॥

देह्याज्ञोऽजितषडवर्गो नेच्छन कर्माणि कार्यते ।

कोशकार इवात्मानं कर्मणाऽ‌ऽचछाद्य मुह्याति ॥५२॥

न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत ।

कार्यते ह्यावशः कर्म गुणैः स्वाभाव्कैर्बलात ॥५३॥

लब्ध्वा निमित्तमव्यक्तं व्यक्ताव्यक्तं भवत्युत ।

यथायोनि यथाबीजं स्वभावेन बलीयसा ॥५४॥

एष प्रकतिसंगेन पुरुषस्य विपर्ययः ।

आसीत मृदुर्दान्तः सत्यवान्मन्त्रविच्छुचिः ॥५५॥

अयं हि श्रुतसम्पत्रः शीलवृत्तगुणालयः ।

धृतव्रतो मृदुर्दान्तः सत्यवान्मन्त्रविच्छुचिः ॥५६॥

गुर्वग्न्यतिथिवृद्धांना शुश्रुषुर्निरहकृतः ।

सर्वभुतसुहृत्साधुर्मितवागनसुयकः ॥५७॥

एकदासौ वनंयातः पितृसन्देशकृद द्विजः ।

आदाय ततः आवृत्तः फलपुष्पसमित्कुशान ॥५८॥

ददर्श कामिनं कत्र्चिच्छुदं सह भुजिष्यया ।

पीत्वा च मधु मैरेयं मदाघुर्णितनेत्रया ॥५९॥

मत्तया विश्लथनीव्या व्यपेत्तं निरपत्रपम ।

क्रीडन्तमनु गायन्तं हसन्तमनयान्तिके ॥६०॥

दृष्वा तां कामलिप्तेनं बाहुना परिरम्भिताम ।

जगम हृच्छयवशं सहसैव विमोहितः ॥६१॥

स्तम्भयन्नात्मनाऽऽत्मानं यावत्सत्त्वं यथाश्रुतम ।

न शशाक समाधातुं मनो मदनवेपितम ॥६२॥

तन्निमित्तस्मरव्याजग्रहग्रस्तो विचेतनः ।

तामेव मनसा ध्यायन स्वदह्र्माद्विराराम ह ॥६३॥

तामेव तोषयामास पित्र्येनार्थेन यावता ।

ग्राम्यैर्मनोरमैः कामैः प्रस्सीदेत यथा तथा ॥६४॥

विप्रां स्वभार्यामप्रौढां कुले महति लम्भिताम ।

विससर्जाचिरात्पापः स्वैरिण्यापांगविरुद्धधीः ॥६५॥

यतस्ततश्चोपनिन्ये न्यायतोऽन्यायतो धनम ।

बभारास्याः कुटुम्बिन्याः कुतुम्बं मन्दधीरयम ॥६६॥

यदसौ शास्त्रमुल्लघं स्वैरचार्यार्गगर्हितः ।

अवर्तत चिरं कालमघायुरशुचिर्मलात ॥६७॥

तत एनं दण्डपाणेः सकाशं कृतकिल्बिषम ।

नेष्यामोऽकृतनिर्वेशं यत्र दण्डेन शुध्यति ॥६८॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायाम षष्ठस्कन्धेऽजामिलोपाख्याने प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP