Dictionaries | References
i

impudent

   
Script: Latin

impudent     

मगरुर

impudent     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Impudent,a.धृष्ट, वियात, प्रगल्भ, निर्लज्ज, अविनीत, दुर्विनीत, निस्त्रप, लज्जा-त्रपा-व्रीडा- -हीन, प्रौढ, प्रतिभावत्.
ROOTS:
धृष्टवियातप्रगल्भनिर्लज्जअविनीतदुर्विनीतनिस्त्रपलज्जात्रपाव्रीडाहीनप्रौढप्रतिभावत्
-ly,adv.धृष्टवत्, प्रगल्भं, निर्लज्जं, वैयात्येन, धार्ष्ट्येन.
ROOTS:
धृष्टवत्प्रगल्भंनिर्लज्जंवैयात्येनधार्ष्ट्येन
-Im-
-pudence,s.धृष्टता, धार्ष्ट्यं, वैयात्यं, प्रा- -गल्भ्यं, अविनयः, अलज्जा, निर्लज्जता, प्रति- -भा-भानं.
ROOTS:
धृष्टताधार्ष्ट्यंवैयात्यंप्रागल्भ्यंअविनयअलज्जानिर्लज्जताप्रतिभाभानं

impudent     

A Dictionary: English and Sanskrit | English  Sanskrit
IMPUDENT , a.निर्लज्जः -ज्जा -ज्जं, लज्जाहीनः -ना -नं, अलज्जः -ज्जा-ज्जं, विलज्जः -ज्जा -ज्जं, अविनीतः -ता -तं, दुर्विनीतः -ता -तं, धृष्टः-ष्टा -ष्टं, अत्रपः -पा -पं, त्रपाहीनः -ना -नं, निस्त्रपः -पा -पं, निरपत्रपः-पा -पं, अनपत्रपः -पा -पं, वियातः -ता -तं, प्रगल्भः -ल्भा -ल्भं, व्रीडा-हीनः -ना -नं, स्वल्पव्रीडः -डा -डं, अल्पलज्जः -ज्जा -ज्जं, अनिभृतः -ता-तं, धर्षितः -ता -तं, धृष्णक्m. n.(ज्), धृष्णुः -ष्णुः -ष्णु, त्यक्तलज्जः-ज्जा -ज्जं, प्रौढः -ढा -ढं.
ROOTS:
निर्लज्जज्जाज्जंलज्जाहीननानंअलज्जविलज्जअविनीततातंदुर्विनीतधृष्टष्टाष्टंअत्रपपापंत्रपाहीननिस्त्रपनिरपत्रपअनपत्रपवियातप्रगल्भल्भाल्भंव्रीडाहीनस्वल्पव्रीडडाडंअल्पलज्जअनिभृतधर्षितधृष्णक्(ज्)धृष्णुष्णुष्णुत्यक्तलज्जप्रौढढाढं

Related Words

impudent   ध्ट्ट   निचाढ   निर्व्रीड   धृष्णज्   सुनिर्लज्ज   अनपत्रप   दरुत्तर   निर्ह्री   निर्ह्रीक   लज्जाशून्य   व्यपत्रप   स्वल्पव्रीड   दधृच्   दुष्टोत्तर   वियात   उटक्कर   त्रपानिरस्त   त्रपाहीन   धारान्तरचर   वांकडी पगडी   तेलंगभट   निरपत्रप   निलाजरा   विलज्ज   कार्यपुट   बेचाड   दधृष्   लज्जाहीन   अपत्रप   धट्ट   पीठमर्द   निचाडा   brazen   कार्य्यपुट   धीट   समुद्धत   bold   अजूग   कडार   धर्षिन्   निचाड   निर्लज्ज   सम्पाक   स्थग   उत्फुल्ल   अत्रप   उन्नद्ध   दुरुत्तर   त्रपा   धृष्णु   प्रगल्भ   ध्वाङ्क्ष   धृष्ट   उद्धट   प्रौ   क्षपण   स्वल्प   उद्धत   धट   उद्यत   प्रौढ   धृष्   पीठम्   विशारद   pride   लज्जा   काक   निस्   निर्   विदुर   राम   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP