Dictionaries | References
g

gallant

   
Script: Latin

gallant     

डौलदार, उमदा
बहादूर, शूर
स्त्रीदाक्षिण्यशील

gallant     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Gallant,a.शोभन, सुभगदर्शन; सभ्य, सभ्या- -चार, सुशील; दक्षिण; स्त्र्युपचारपर-दक्ष.
ROOTS:
शोभनसुभगदर्शनसभ्यसभ्याचारसुशीलदक्षिणस्त्र्युपचारपरदक्ष
2 वीर, शूर, विक्रांत, महावीर्य;See
ROOTS:
वीरशूरविक्रांतमहावीर्य
Brave.-s. वल्लभः, रमणः, कामुकः, कामिजनः, कामिन् m.,नायकः, दयितः.
ROOTS:
वल्लभरमणकामुककामिजनकामिन्नायकदयित
2जारः, विटः, उप- -पत्तिः.
ROOTS:
जारविटउपपत्ति
3सभ्याचारः, सुजनः; स्त्र्युपचारशीलः- परः.
ROOTS:
सभ्याचारसुजनस्त्र्युपचारशीलपर
-ry,s.दाक्षिण्यं; कामचेष्टा, शृंगार- -विलसितं, स्त्र्युपासना, स्त्र्युपचारः.
ROOTS:
दाक्षिण्यंकामचेष्टाशृंगारविलसितंस्त्र्युपासनास्त्र्युपचार
2वीर्यं, शौर्यं, धामन्n.,विक्रमः, पौरुषं.
ROOTS:
वीर्यंशौर्यंधामन्विक्रमपौरुषं
3उदारता, माहात्म्यं.
ROOTS:
उदारतामाहात्म्यं
-ly,adv.सविक्रमं, सवीर्यं, शूर- -वीर-वत्.
ROOTS:
सविक्रमंसवीर्यंशूरवीरवत्
2रमणवत्.
ROOTS:
रमणवत्

gallant     

A Dictionary: English and Sanskrit | English  Sanskrit
GALLANT , a.
(Brave, heroic) वीरः -रा -रं, प्रवीरः -रा -रं, महावीर्य्यः-र्य्या -र्य्यं, शूरः -रा -रं, पराक्रान्तः -न्ता -न्तं, विक्रान्तः -न्ता -न्तं, विक्रमी-मिणी -मि (न्), साहसिकः -की -कं, माहात्मिकः -की -कं, उदारचेताः-ताः -तः (स्). —
(Courteous, inclined to courtship) सभ्यः -भ्याभ्यं, सभ्यशीलः -ला -लं, सुशीलः -ला -लं, स्त्र्युपासनशीलः -ला -लं,स्त्र्युपचारशीलः -ला -लं, सुजनः -ना -नं, प्रेमशीलः -ला -लं.
ROOTS:
वीररारंप्रवीरमहावीर्य्यर्य्यार्य्यंशूरपराक्रान्तन्तान्तंविक्रान्तविक्रमीमिणीमि(न्)साहसिककीकंमाहात्मिकउदारचेताता(स्)सभ्यभ्याभ्यंसभ्यशीललालंसुशीलस्त्र्युपासनशीलस्त्र्युपचारशीलसुजननानंप्रेमशील
GALLANT , s.
(Courtly man) सभ्यजनः, सुजनः. —
(One attentive to ladies) स्त्र्युपासकः, स्त्र्युपचारकः -चारपरः. —
(Lover) प्रणयीm.(न्),कामिजनः, कामीm.(न्), कामुकः, नायकः, रमकः. —
(Paramour) जारः, रमणः, उपपतिःm., पापपतिःm., विटः, चेटकः.
ROOTS:
सभ्यजनसुजनस्त्र्युपासकस्त्र्युपचारकचारपरप्रणयी(न्)कामिजनकामीकामुकनायकरमकजाररमणउपपतिपापपतिविटचेटक

Related Words

gallant   प्राणेश्र्वर   प्रियजानि   पुष्पवटुक   प्रियंतम   पुष्पबटुक   सवतळा   सवताळा   प्राणप्यारा   पिहू   प्राणपति   प्राणप्रिय   प्राणेश   लाग्या   उर्व्वशीरमण   बैम्बिक   बडवाकृ   प्राणजीवन   पापपति   लमक   प्राणेश्वर   उपपति   षिड्ग   paramour   ब्राह्मणीगामिन्   रमक   पल्लविक   प्राणनाथ   दोस्त   विक्रमिन्   साजण   जारज   भोग्या   रमति   पल्लवक   पांशुल   लम्पट   राघू   राघो   यार   चेटक   धूर्त्त   सजण   भुजङ्ग   मतवाला   पांसु   धगड   सोयरा   ऊर्जित   प्रियतम   नागरक   भ्रमर   जार   रमण   अतिक्रम   कामिन्   धूर्त   विट   प्रिय   कामुक   पुष्पम्   पर   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   foreign exchange risk   foreign exchange transactions   foreign goods   foreign government   foreign henna   foreign importer   foreign income   foreign incorporated bank   foreign instrument   foreign investment   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP