लोकहितकरव्रत - अभिलाषाष्टक

व्रतसे ज्ञानशक्ति, विचारशक्ति, बुद्धि, श्रद्धा, मेधा, भक्ति तथा पवित्रताकी वृद्धि होती है ।


अभिलाषाष्टक

( स्कन्दपुराण, काशीखण्ड पूर्वार्द्ध, अध्याय १० ) - ऋषिवर विश्वानरकी धर्मपत्नी शुचिष्मतीने अपने पतिसे प्रार्थना की कि मेरे ' शिव - समान पुत्र हो ।' यह सुनकर विश्वानर क्षणभर तो चुप रहे, फिर बोले ' एवमस्तु ' और उन्होंने स्वयं ही १२ महीनेतक फलाहार, जलाहार और वाय्वाहारके आधारपर घोर तप किया । फिर काशी जाकर विकरादेवी तथा सिद्धि - विनायकके समीप चन्द्रकूपमें स्त्रान करके वहीं वीरेश्वरके समीप अभिलाषाष्टकके आठ मन्त्नोंसे बड़ी श्रद्धापूर्वक स्तुति की । इससे भगवान शङ्कर प्रसन्न हो गये और कुछ ही दिन बाद विश्वानरकी पत्नी शुचिष्मतीको गर्भ रह गया । समय आनेपर उसने शिवसदृश पुत्र गृहपति ( अग्नि ) को जन्म दिया । अतः संतानकी कामनावाले पति या पत्नीको चाहिये, प्रातःशौच - स्त्रानादिसे निवृत्त हो शिवजीका पूज करे और इस स्तोत्रका आठ या अट्ठाईस बार पाठ करे । इस प्रकार एक वर्षपर्यन्त पाठ करते रहनेसे पुत्रकी प्राप्ति होती है ।

१. एकं ब्रह्मैवाद्वितीयं समस्तं सत्यं सत्यं नेह नानास्ति किंचित् ।

एको रुद्रो न द्वितीयोऽवतस्थे तस्मादेकं त्वां प्रपद्ये महेशम् ॥१॥

एकः कर्ता त्वं हि विश्वस्य शम्भो नाना रुपेष्वेकरुपोऽस्यरुपः ।

यद्वत्प्रत्यखर्क एकोऽप्यनेकस्तस्मान्नान्यं त्वां विनेशं प्रपद्ये ॥२॥

रज्जौ सर्पः शुक्तिकायां च रुप्यं नैरः पूरस्तन्मृगाख्ये मरीचौ ।

यद्वत्तद्वद्विश्वगेष प्रपञ्चो यस्मिन् ज्ञाते तं प्रपद्ये महेशम् ॥३॥

तोये शैत्यं दाहकत्वं च वह्नौ तापो भानौ शीतभानौ प्रसादः ।

पुष्पे गन्धो दुग्धमध्ये च सर्पिर्यत्तच्छम्भो त्वं ततस्त्वां प्रपद्ये ॥४॥

शब्दं गृह्णास्यश्रवास्त्वं हि जिघ्रेरघ्राणस्त्वं व्यंघ्रिरायासि दूरात् ।

व्यक्षः पश्येस्त्वं रसज्ञोऽप्यजिह्नः कस्त्वां सम्यग् वेत्त्यतस्त्वां प्रपद्ये ॥५॥

नो वेदस्त्वामीश साक्षाद्धि वेद नो वा विष्णुनों विधाताखिलस्य ।

नो योगीन्द्रा नेन्द्रमुख्याश्च देवा भक्तो वेद त्वामतस्त्वां प्रपद्ये ॥६॥

नो ते गोत्रं नेश जन्मापि नाख्या नो वा रुपं नैव शीलं न देशः ।

इत्थं भूतोऽपीश्वरस्त्वं त्रिलोक्याः सर्वान् कामान् पूरयेस्तद्भजे त्वाम् ॥७॥

त्वत्तः सर्वं त्वं हि सर्वं स्मरारे त्वं गौरीशस्त्वं च नग्नोऽतिशान्तः ।

त्वं वै वृद्धस्त्वं युवा त्वं च बालस्तत्कि यत्वं नास्यतस्त्वां नतोऽस्मि ॥८॥

( स्कं० काशी० १० । १२६ - १३३ )

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP