संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध २|
अथोपनयनान्तर्गतपदार्थेषुविशेषउच्यते

धर्मसिंधु - अथोपनयनान्तर्गतपदार्थेषुविशेषउच्यते

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथोपनयनान्तर्गतपदार्थेषुविशेषउच्यते वासःपरिधानोत्तरंलौकिकमाचमनम् यज्ञोपवीतधारणोत्तरंतुयथाविधि आचमनविधिर्वक्ष्यते

एवमाज्यपात्रादुत्तरभागेबटुमाचमय्यप्रणीतापश्चिमदेशरूपतीर्थेनप्रवेश्याचार्याग्न्योर्मध्येननित्वाचार्यदक्षिणतउपवेशयेत्

ततोबर्हिरास्तरणादिस्त्रुवसंमार्गान्तेयज्ञोपवीतदानाद्याचमनान्तं ततःशिष्याञ्जलौजलावक्षारनादिसमिदाधानान्तगायत्र्यपदे

शाङ्गंबटोःशुचित्वसिद्धये अग्नयेसमिधामितिमन्त्रएकश्रुत्याप्रयोक्तव्यः ततः

प्ररिदानांभिवादनान्तेआचारप्राप्तंगायत्रीपूजनंकृत्वाऽग्नेरुत्तरदेशेगायत्र्युपदेशः कार्यः

अवक्षारणमप्युत्तरदेशंउक्तम् प्राङ्‌मुखआचार्यःप्रत्यङ्‌मुखायोपविष्टायबटवेगायत्रीमुपदिशेत् ॥

N/A

References : N/A
Last Updated : May 17, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP