चर्यापदः - मण्डलविधिपटलः

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


अथातः संप्रवक्ष्यामि मण्डलं सार्वकामिकम् ।
मण्डलं सारमित्युक्तं सर्वदेवालयं कृतः ॥१॥

मण्डलन्तेन विख्यातं शिवेन परमात्मना ।
सर्वपापानिमुच्यन्ते ततो मण्डलदर्शनात् ॥२॥

दीक्षाकालस्य पूर्वे तु मण्डलं विधिनाबुहः ।
यथा भूमिं परिक्ष्याथ तथा भूमिपरिग्रहम् ॥३॥

महेन्द्रेमलये विन्ध्य हिमवत् पारियात्रके ।
गङ्गातीरे सरित्पुण्ये सामुद्रायाश्रितेऽपि वा ॥४॥

पुष्पोद्यानेथवा नित्यं क्षीरवृक्षसमीपके ।
शुद्धदेशे मनोरम्ये ग्रहे देवालयेपि वा ॥५॥

प्रागुदक् प्लवणेदेशे मण्डलंत्वा लिखेत्बुधः ।
सप्तम्याञ्च नवम्याञ्च एकादश्यामथापि वा ॥६॥

त्रयोदश्याममावास्यां दीक्षाकर्मप्रशस्यते ।
नक्षत्राणि शुभान्याहुरादित्ये सोमवासरे ॥७॥

गुरुशुक्रेन्दु सूनौ च दीक्षाकर्मणिशोभनम् ।
शिष्यान् संवत्परात् पूर्वे परीक्ष्यात्र गुणागुणान् ॥८॥

गुणयुक्तान्तु सङ्ग्राह्य गुणहीनांश्च वर्जयेत् ।
अङ्कुरानर्पयित्वा तु पूर्वोक्तविधिनैव तु ॥९॥

प्रथमं मण्डलं विद्यात् दीक्षाकर्मद्वितीयकम् ।
तृतीयमभिषेकन्तु क्रमेणैव विधीयते ॥१०॥

अधुना मण्डलं यत्तत् समासात् च्छृणुसुव्रत ।
हस्तमात्रं खनेत्भूमिं तन्मृदापूर्यचावटम् ॥११॥

तथाधिकापिसा श्रेष्ठा समासामध्यमा स्मृता ।
न्यूनैव कन्यसाभूमिस्तद्वत् भूमेस्तु तत्फलम् ॥१२॥

उत्तमं सर्वसिद्ध्यर्थं मध्यमं स्वेष्टकामदम् ।
वर्जितञ्चाधमं यत्र तन्मध्योत्तमके शुभे ॥१३॥

चतुरश्रं समंकृत्वा संप्रोक्ष्यपञ्चगव्यकैः ।
मण्डपं वा प्रपां वापि सर्वालङ्कारसंयुतम् ॥१४॥

विंशत् षोडशहस्तैर्वा हस्तैर्द्वादशभिस्तु वा ।
दिक् रन्ध्रवसुहस्तैर्वा मध्यस्तं भविहीनकम् ॥१५॥

चतुर्द्वारसमायुक्तञ्चतुस्तोरणभूषितम् ।
तन्मध्ये वेदिकां कुर्यात् तन्मध्ये मण्डलं बुधः ॥१६॥

शिवभक्तान्भोजयेच्च प्रोक्षयेदस्त्रवारिणा ।
वास्तुपूजाविधानेन वास्तुहोमन्तु कारयेत् ॥१७॥

स्थण्डिलन्तत्र कर्तव्यं शिवाख्यं कलशं न्यसेत् ।
वर्द्धनीं वामपार्श्वे तु हेमरत्नांबुसंयुतम् ॥१८॥

वस्त्रयुग्मसमायुक्तौ सकूर्चौ सा पिधानकौ ।
शिवाख्यं शिवमन्त्रेण उमाख्यं गौरिनामतः ॥१९॥

संपूज्यैवं विधानेन तत् कुंभाभ्याञ्जलैः शुभैः ।
भूमिं द्रव्याणि शिष्यांस्तु संप्रोक्ष्यास्त्रोदकेन तु ॥२०॥

ऋषियज्ञमिदं कृत्वा पूर्वरात्रौ तु देशिकः ।
अधिवास्य ततः पश्चाच्छिवमन्त्रगणैः सह ॥२१॥

शिवद्रव्येण संयुक्तं शिवयज्ञमथाखिलम् ।
योगपीठं न्यसेन्मध्ये तत्वत्रयसमन्वितम् ॥२२॥

शिवं यष्ट्वा विधानेन कुण्डेवा स्थण्डिलेपि वा ।
शिवाग्निं जनयित्वा तु पूर्ववद्विधिना यथा ॥२३॥

संपूज्य विधिनाचाग्निं शिष्याश्चैवाधिवासयेत् ।
विप्रादीनांश्च वर्णानां स्त्रीपुमाश्च नपुंसकान् ॥२४॥

चोदितां छिवभक्तांस्तु दीक्षयेन्मन्त्रवित् सदा ।
चरुन्दत्वा ततस्तेषां शिवमन्त्रैस्तु साधितम् ॥२५॥

आनयित्वा ततस्थालीं क्षालयित्वा शिवांभसा ।
गन्धपुष्पार्चिताङ्कृत्वा तण्डुलैराढकैर्युतम् ॥२६॥

पुष्पैर्दर्भैस्तु परितः कवचेन तु बुद्धिमान् ।
कपिलायास्तु पयसा घृतमिश्रेण पूरयेत् ॥२७॥

न्यस्त्वाग्नि मध्यमेस्थालीं शनैर्मृद्वग्निनापचेत् ।
यदा पक्वञ्चरुन्तत्र तदा तमवतारयेत् ॥२८॥

गोघृतेन हृदामन्त्री चरुं तत्राभिघार्य च ।
संपाद्य विधिनाहुत्वा मन्त्रैः सर्वैः सकृत् सकृत् ॥२९॥

सेत्यग्नौ तु हुतं हुत्वा आज्यशेषमथोदरे ।
निवेदयित्वा देवस्य चर्तर्भागैकभागिकम् ॥३०॥

उपोषितानां शिष्याणां त्रिभागञ्चैव दापयेत् ।
दन्तैर स्पृश्य विधिवत् पञ्चब्रह्माप्यनुस्मरन् ॥३१॥

भक्षयित्वा विधानेन पिण्डं प्रत्याचरेत् बुधः ।
दन्तकाष्ठं ततः कृत्वा पञ्चगव्यन्तु पाययेत् ॥३२॥

दशाक्षरञ्जपित्वा तु विद्यांगैर्ब्रह्मभिर्युतम् ।
बीजमुख्यं ततो जप्त्वा क्षुरिकान्तु विशेषतः ॥३३॥

ततः प्रतिसरं बध्वा शिष्यानाचार्यकः पृथक् ।
गन्धपुष्पादिनाभ्यर्च्य शिवपार्श्वे स्वपेन्निशि ॥३४॥

भस्मशय्या समारूढः शिवद्ध्यानपरायणः ।
ओं शंभवे त्रिणेत्राय पिङ्गलाय महात्मने ॥३५॥

वामाय विश्वरूपाय स्वप्नाधिपतये नमः ।
इमं मत्रञ्जपित्वा तु शिष्यन्तु शयने तथा ॥३६॥

यागस्थाने वसेन्मंत्री शिष्यैः सार्धं शिवाग्रतः ।
ततः प्रभाते यत् स्वप्नं रात्रौ दृष्टं गुरोस्तदा ॥३७॥

स्वप्नं संश्राव्ययत्तथ्यं शुभवाप्यशुभं तथा ।
शुभेसु खमवाप्नोति शिष्याणान्त्वैहिकं फलम् ॥३८॥

अशुभञ्चेत्तदामोक्षमैहिकी सिद्धिवर्जितम् ।
शिष्यद्रव्येण कर्तव्यं दीक्षायज्ञमथाखिलम् ॥३९॥

त्यक्त्वा प्रतिसरन्धिमान्तत स्नानं विधानतः ।
रात्रा वै वं कृते पश्चात् प्रभाते मण्डलं लिखेत् ॥४०॥

तद्दृष्ट्वामुच्यते देही त्वशेषपशुबन्धनात् ।
एकहस्तं द्विहस्तं वा चतुर्हस्ताष्ट हस्तकम् ॥४१॥

द्वादशं षोडशं हस्तं मत ऊर्ध्वं न कारयेत् ।
सूत्राणामन्तरं बध्वा द्वित्रिभागस्तु लक्षयेत् ॥४२॥

वामदेवेन मन्त्रेण सूत्रपातस्तु कारयेत् ।
पूर्वपश्चिम दिक्भागे सूत्रं दत्वा समाहितः ॥४३॥

तत्वसूत्रं प्रसार्याथ दक्षिणोत्तरगं शुभम् ।
तस्य सूत्रं ततो ग्राह्य आश्रमेन विनिर्मिते ॥४४॥

पूर्वादिचोत्तरान्तञ्च सूत्रन्तत्र प्रसारयेत् ।
आग्नेय्यां प्रभवं सूत्रं वायव्यान्तु विसार्य च ॥४५॥

ऐशान्यां प्रभवं सूत्रं नै-ऋत्यान्तु विसारयेत् ।
चतुरश्रं समंकृत्वा नवभागं विभज्यताम् ॥४६॥

मध्यभागेन पद्मस्य कर्णिकायां समालिखेत् ।
चतुर्भागैस्तु तत्पद्ममष्टपत्रोपशोभितम् ॥४७॥

प्रथमं कर्णिकाभागं द्वितीयं केसराणि वै ।
तृतीयं दलसन्धौ तु दलाग्राणि चतुर्थकम् ॥४८॥

प्रतिमावरणे रेखां पद्मबाह्ये तु बुद्धिमान् ।
पद्मस्यैवं प्रमाणन्तदनन्तत्वाच्छिवस्य च ॥४९॥

स्वल्पे स्वल्पन्तु कर्तव्यं विस्तारे विस्तरं भवेत् ।
वीधिः पद्मार्धमानेन पद्ममानेन वा पुनः ॥५०॥

वीध्यासमोभवेत् पद्मं शोभापद्मं समाश्रिता ।
तत्समानकपोले तु शोभान्तुल्यापशोभका ॥५१॥

पञ्चमन्तु समद्वारञ्चतुर्दिक्षु विशेषतः ।
द्विहस्तमेकहस्तं वा अत ऊर्ध्वं विवर्जयेत् ॥५२॥

निस्थूलं न कृशं हीनं वक्रबिन्दुविवर्जितम् ।
देवस्य भवनं कृत्वा प्रोक्तं तन्मोक्षसिद्धिदम् ॥५३॥

स्थूलं सर्वभयं प्रोक्तं वक्त्रे कलहमादिशेत् ।
हीने तु सिद्धिहीनन्तु बिन्दौ शत्रुभयपदम् ॥५४॥

कृशे व्याधिसमुत्पन्नं दुर्भिक्षं वर्णमिश्रके ।
सान्निध्यं न भवेच्छोभा राजतः सूत्रलघने ॥५५॥

तस्मात् सर्वप्रयत्नेन कर्तव्यं लक्षणान्वितम् ।
शुक्लं रक्तासितासूत्रं रजतस्त्रिविधं स्मृतम् ॥५६॥

वामे ज्येष्ठा च रौद्री च वर्णानामधितेदवता ।
मुहूर्तस्य प्रकाशार्थं शुक्लवर्णस्य पातनम् ॥५७॥

तद्राग जननार्थाय रक्तवर्णस्य पातनम् ।
तामसस्तु निव्रत्यैव कृष्णवर्णं प्रपातयेत् ॥५८॥

तेषां यागफलप्राप्त्यै पीतवर्णं प्रपातयेत् ।
आलिख्य शुक्लवर्णाद्यैः कनिष्ठाङ्गुलिनाहतः ॥५९॥

सूत्रान्तरं यवं प्रोक्तं हृस्वाद्धृस्वन्तरं स्मृतम् ।
असव्येन तु मुक्त्यर्त्थी भुक्त्यर्त्थी सव्यकेन तु ॥६०॥

सर्वसिद्धिकराग्रेण श्रीकामिमुष्टिना लिखेत् ।
मुक्ताचूर्णैस्तु सम्मिश्रं शुक्लवर्णं विशेषतः ॥६१॥

पद्मरागस्य चूर्णैस्तु रक्तवर्णं प्रशस्यते ।
इन्द्रनीलस्य चूर्णैस्तु कृष्णवर्णं प्रकीर्तितम् ॥६२॥

चामीकरस्य चूर्णैस्तु उमावर्णमुदाहृतम् ।
अलाभे संखचूर्णैश्च जातिलिङ्गस्य चूर्णकैः ॥६३॥

कृष्णाञ्जनस्य चूर्णैस्तु मनःशिलायाश्च चूर्णकैः ।
तेषामलाभे चूर्णानां शालितण्डुलचूर्णकैः ॥६४॥

पक्वेष्टकायाश्चूर्णैश्च दग्धतण्डुलचूर्णकैः ।
ततो हरिद्राचूर्णैस्तु कारयेदब्जमत्र वै ॥६५॥

कर्णिकापीतवर्णेन पुष्करा हेमसन्निभैः ।
यवमात्रोन्नतास्तस्यां पञ्चविंशति पुष्करम् ॥६६॥

केसरागुणसङ्काशास्त्वधोर्ध्वे शुक्लवर्णकाः ।
पद्मस्याष्टदलं श्वेतं कृष्णं रेखान्तरेषु वै ॥६७॥

रेखापार्श्वे तु रक्तान्तौ तथैव प्रतिवारणम् ।
रक्तवर्णेन वीधीस्यात् पद्मस्य परितस्तदा ॥६८॥

द्वाराणि पीतवर्णानि कर्तव्यौ द्वारपार्श्वयोः ।
शोभाश्चाप्युपशोभाश्च सर्ववर्णैस्तु कारयेत् ॥६९॥

एवं समाप्तेन लिने शिवमावाहयेत् बुधः ।
मद्ध्ये सदाशिवं यष्ट्वा गन्धपुष्पादिभिर्युतम् ॥७०॥

गर्भावरणसंपूज्य विद्येशावरणं ततः ।
गणेशावरणं पश्चाल्लोकेशावरणं ततः ॥७१॥

अस्त्रावरणमेवन्तु पूजयेत् तु यथा विधि ।
ईश्वरं दक्षिणे यष्ट्वा गौरीं तस्यैव वामके ॥७२॥

मण्डलस्य विधिः प्रोक्तं दीक्षाविधिमतः शृणु ।

इति मण्डलविधिपटस्तृतीयः ॥३॥

N/A

References : N/A
Last Updated : October 11, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP