संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|भिक्षाटनकाव्यम्|
एकत्रिंशी पद्धतिः

भिक्षाटनकाव्यम् - एकत्रिंशी पद्धतिः

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


प्राप्तः प्रदोष इति वीक्ष्य निरर्गलेन
पुष्पायुधेन भृशपीडितमानसानाम् ।
वामभ्रूवां विरहतापविजृम्भितानि
वाक्यानि वक्तुमभिवाञ्छति चेतना मे ॥१॥

'स्वयमेव भीतिं
विध्यन्ति मुग्धहरिणान्विजने पुलिन्दाः ।
आचार्यमुच्चरितगोपतिवंशगीतं
कामस्तु विध्यति वियोग(गि)जनं प्रपेदे(पद्य) ॥२॥

तुभ्यं नमो भवतु वासरलोपसंध्ये
नान्तःश्लथामनुकरोषि जटां शिवस्य ।
आशास्महे वयममी तत एव हेतो-
र्मा भूत्कदापि शशिनः शकला........ ॥३॥

नेयं निशा हतनिशाचरयोषिदेषा
हन्तुं वियोगविधुरं जनमाजगाम ।
अस्या मुखे सपदि यः प्रथते प्रकामं
रागः स कोपजनितो न तु सांध्यरागः ॥४॥

संधुक्षयत्यविरतं हृदयं मदीय-
मन्तः प्रविश्य मदनाग्नि1रसौरमीरः (१) ।
अस्मिन्नमुष्य विषमास्त्रविमुक्तबाणै-
रापाद्यमानविवरे सुकरः प्रवेशः ॥५॥

..."पश्चिमे क्षणमदर्शि नभःप्रदेशे
रागः क्व यात इति संप्रति मे व(वि)शङ्का ।
सत्यं हरेण विरहे हरिणेक्षणानां
चित्तेषु पुष्पधनुषा कृतसंविभागः ॥६॥

आसन्नचन्द्ररमणप्रणयावि(व)लिप्ता
कामव्यथां मनसि कैरविणी करोतु ।
अम्भोजिनि त्वमपि संप्रति वल्लभेन
विश्लेषिणीमयि(घि) कथं रुजमादधासि ॥७॥

दग्धुं जगत्रयमयं किल कोऽपि वह्नि-
रुज्जृम्भते वियति सांध्यमहश्छलेन ।
इत्थं न चेत्किमपि संप्रति वारि विप्राः
सश्रद्धमञ्जलिभिरूर्ध्वममी क्षिपन्ति ॥८॥

यस्य प्रयाणसमये प्रकटानुरागः
सोऽवश्यमेष्यति पुनः सवितेति सुप्तिम् ।
अम्भोजिनी व्रजति सुप्तिकथा कथं स्या-
निःसङ्ग एव गिरिशे मम भक्तिमत्याः ॥९॥

सास्वे1(?) स वासरपतिर्दिशि पश्चिमायां
तेजःक्षयं मयि वशेन बभूव रक्तः ।
सा हन्त पातयति सा तमियं वराङ्गी
कस्यापदे जगति नान्यतरानुरागः ॥१०॥

मन्येऽहमित्थमुदयारुणचन्द्रनामा
स्वीकारिणः प्रलयकालहुताशनस्य ।
धूमोऽयमग्रजनितस्तिमिरच्छलेन
विश्लेषिसार्थनयनाश्रुनिपातहेतुः ॥११॥

एकस्य रात्रिमुखवेषविषद्रुमस्य
संजातसांध्यकिरणारुणपल्लवस्य ।
आगामिपूर्णशशिबिम्बमहाफलस्य
तारागणं विगणयामि नवप्रसूनम् ॥१२॥

अत्युच्छ्रितादनिल ते मलयात्प्रसूति-
र्नित्यं यतः परिचयं सुमनोभिरेव ।
दाक्षिण्यवानिति जगद्विदितोऽसि तस्मा-
न्मा जातु जारसरणीं व्रज नीचसेव्याम् ॥१३॥

पूर्णेन्दुपूरमरुदत्र हिमाम्बुगर्भो
गन्धोऽयमस्य मुकुलस्य विजृम्भमाणः ।
नाम प्रदोष इति दोषसमग्रभावा-
त्स्रष्टा यथार्थमकरोद्रजनीमुखस्य ॥१४॥

धन्या हि सा भगवती दिवसान्तसंध्या
यामं गतां भुवि सुवीक्ष्य पिनाकपाणिः ।
विश्लिष्टबन्धनजटाभरणस्य हर्षा-
गौर्याः समक्षमपि कृ(नृत्यति वीतशोकः ॥१५॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये प्रदोषोक्त पद्धतिरेकत्रिंशतिः ।

N/A

References : N/A
Last Updated : September 21, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP