संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्|
सर्गः ३

उपशमप्रकरणम् - सर्गः ३

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीवाल्मीकिरुवाच ।
तस्यैवंप्रायया तत्र ततयोदारचिन्तया ।
सा व्यतीयाय रजनी पद्मस्येवार्ककाङ्क्षिणः ॥१॥
किंचित्तमःकडारासु किंचिदप्यरुणासु च ।
नभोविरलतारासु दिक्षु संमार्जितास्विव ॥२॥
प्रभाततूर्यघोषेण सममिन्दुसमाननः ।
उत्तस्थौ राघवः श्रीमान्पद्मः पद्मकरादिव ॥३॥
प्रातःस्नानविधिं कृत्वा संपाद्य भ्रातृभिः पुनः ।
प्रहिताल्पपरीवारो वसिष्ठसदनं ययौ ॥४॥
समाधिसंस्थमेकान्ते मुनिमात्मपरायणम् ।
दूर एवाननामासौ रामो विनतकन्धरः ॥५॥
तं प्रणम्याङ्गणे तस्थुस्तस्मिंस्ते विनयान्विताः ।
यावत्तमः समालूनं व्यक्तं दिङ्मुखमण्डलम् ॥६॥
राजानो राजपुत्राश्च ऋषयो ब्राह्मणास्ततः ।
आययुः सदनं मौनं ब्रह्मलोकमिवामराः ॥७॥
तद्वसिष्ठस्य सदनं बभूव जनसंकुलम् ।
हस्त्यश्वरथसंबाधं पार्थिवाचारशोभनम् ॥८॥
क्षणाद्वसिष्ठो भगवान्विरराम समाधितः ।
आचारेणोपचारेण जग्राह प्रणतं जनम् ॥९॥
तथानुयातो मुनिभिर्विश्वामित्रान्वितो मुनिः ।
आरुरोह रथं श्रीमान्सहसाब्जमिवाब्जजः ॥१०॥
ययौ गृहं दाशरथं सैन्येन महता वृतः ।
ब्रह्मेव शक्रनगरं समस्तसुरमालितः ॥११॥
विवेशावनतां तत्र रम्यां दाशरथीं सभाम् ।
हंसयूथानुवलितो राजहंस इवाब्जिनीम् ॥१२॥
त्रीणि तत्र पदान्याशु तदा दशरथो नृपः ।
निर्जगाम महावीरः सिंहासनसमुत्थितः ॥१३॥
विविशुस्तत्र ते सर्वे नृपा दशरथादयः ।
वसिष्ठाद्याश्च मुनयो ऋषयो ब्राह्मणास्तथा ॥१४॥
मन्त्रिणश्च सुमन्त्राद्याः सौम्याद्याश्च विपश्चितः ।
राजपुत्राश्च रामाद्या मन्त्रिपुत्राः शुभादयः ॥१५॥
अमात्याद्याः प्रकृतयः सुहोत्राद्याश्च नागराः ।
मालवाद्यास्तथा भृत्याः पौराद्याश्चैव मालिनः ॥१६॥
अथ तेषूपविष्टेषु स्वेषु स्वेष्वासनेषु च ।
सर्वेष्वेवोपविष्टेषु वसिष्ठोन्मुखदृष्टिषु ॥१७॥
सभाकलकले शान्ते मौनसंस्थेषु बन्दिषु ।
वृत्तासु स्थितिवार्तासु सौम्ये तस्मिन्सभान्तरे ॥१८॥
स्फुरत्पवनमालासु विशत्स्वम्भोजकोटरात् ।
परागेषु विलोलेषु मुक्तादामसु चञ्चलम् ॥१९॥
बृहत्कुसुमदोलाभ्यः प्रसृताभ्यः समंततः ।
वाति मांसलमामोदमादाय मधुरानिले ॥२०॥
वातायनेषु मृदुषु कुसुमाकीर्णभूमिषु ।
पर्यङ्केषूपविष्टासु पश्यन्तीषु पुरंध्रिषु ॥२१॥
जालागतार्ककरलोलविलोचनासु रत्नप्रभानिकरपिङ्गलकोमलासु ।
संत्यक्तचापललवं चपलासु तासु मौनस्थितासु सितचामरधारिणीषु ॥२२॥
मुक्ताफलप्रतिफलप्रतिमार्करश्मिरागोदरास्वजिरभूमिषु पुष्पकौघम् ।
नासादयत्यभिनवातपबिम्बबुद्ध्या भ्रान्ते भ्रमत्यलिकुले नभसीव मेघे ॥२३॥
पुण्यैर्वसिष्ठवदनप्रसृतं श्रुतं य-त्तत्संततिप्रसृतविस्मयमार्यलोके ।
सत्संगमे मृदुपदाक्षरमुग्धवाक्य-मन्योन्यमीप्सितमनल्पगुणाभिरामम् ॥२४॥
दिग्भ्यः पुराच्च गगनाच्च वनाच्च सिद्ध-विद्याधरार्यमुनिविप्रगणे वसिष्ठम् ।
मौनप्रप्राणमभितः प्रविशत्यशब्दं सोपांशु गौरववता सह जातवाक्ये ॥२५॥
उन्निद्रकोकनदकोमलकोशकृष्ट-मग्नालिजालमकरन्दसुवर्णरागैः ।
आपिङ्गले मरुति वाति विलोलघण्टा-टांकारगीतविनिपीतनिशान्तगीते ॥२६॥
अगुरुतगरधूमे चन्दनामोदमिश्रे सरसकुसुमदामोद्दामगन्धाङ्किताभ्रे ।
सरति सति वितानाम्भोरुहामोदलेशै-श्चलकुसुमरजोङ्के शब्दविज्ञातभृङ्गम् ॥२७॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षोपायेषूपशमप्रकरणे सभासंस्थानवर्णनं नाम तृतीयः सर्गः ॥३॥

N/A

References : N/A
Last Updated : September 19, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP