संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः|
अध्यायः ११

अश्वमेधखण्डः - अध्यायः ११

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


श्रीगर्ग उवाच -
अथ राजा सुधर्मायां वासुदेवेन नोदितः ॥
संस्थितानृत्विजो वव्रे मूर्ध्नाऽऽनम्य प्रसाद्य च ॥१॥
पराशरश्च व्यासश्च देवलश्च्यवनोऽसितः ॥
शतानन्दो गालवश्च याज्ञवल्क्यो बृहस्पतिः ॥२॥
अगस्त्यो वामदेवश्च मैत्रेयो लोमशः कविः ॥
अहं क्रतुर्जैमिनिश्च वैशम्पायन एव च ॥३॥
पैलः सुमंतुः कण्वश्च भृगू रामोऽकृतव्रणः ॥
मधुच्छंदा वीतहोत्रो कवषो धौम्य आसुरिः ॥४॥
जाबालिर्वीरसेनश्च पुलस्त्यः पुलहस्तथा ॥
दुर्वासाश्च मरीचिश्च ह्येकतश्च द्वितस्त्रितः ॥५॥
अंगिरा नारदश्चैव पर्वतः कपिलो मुनिः ॥
जातूकर्ण्यो ह्युतथ्यश्च संवर्तश्च मृगीसुतः ॥६॥
शांडिल्यः प्राड्‌‍विपाकाश्च कहोडः सुरतो मनुः ॥
कचः स्थूलशिराश्चैव स्थूलाक्षः प्रतिमर्दनः ॥७॥
बकदाल्भ्यश्च कौंडिन्यो रैभ्यो द्रोणः कृपस्तथा ॥
प्रकटाक्षो यवक्रीतो वसुधन्वा च मित्रभूः ॥८॥
अपांतरतमो दत्तो मार्कंडेयो महानुनिः ॥
जमदग्निः कश्यपश्च भरद्वाजश्च गौतमः ॥९॥
अत्रिर्मुनिर्वसिष्ठश्च विश्वामित्रः पतंजलिः ॥
कात्यायनिः पाणिनिश्च वाल्मीक्याद्याश्च ऋत्विजः ॥१०॥
पूजिता यादवेंद्रेण प्रसन्नास्तेऽभवन्नृप ॥
ततः सर्वे ऋत्विजश्च नृपमूचूर्निमंत्रिताः ॥११॥
मुनय ऊचुः -
उग्रसेन महाराज सुरासुरनमस्कृत ॥
यज्ञं कृष्णस्य कृपया कुरु सोऽपि भविष्यति ॥१२॥
इति तेषां वचः श्रुत्वा परितुष्टाखिलेंद्रियः ॥
सर्वान्वै क्रतुसंभारानाजहारांधकेश्वरः ॥१३॥
ततः कृष्ट्वा यज्ञभूमिं विप्राः कनकलांगलैः ॥
पिंडारके यथान्यायं दीक्षायां चक्रिरे नृपम् ॥१४॥
चतुर्योजनपर्यंतं विलिख्य बहुशो महीम् ॥
यज्ञस्यार्थे नृपस्तत्र रचयामास मंडपान् ॥१५॥
योनिमेखलया युक्तं मध्यकुंडं विधाय च ॥
तस्मिन्वै स्थापयामस विधिना जातवेदसम् ॥१६॥
रत्‍नानेकैर्विरचितां पताकाभिर्युतां सभाम् ॥
मम वाक्याद्वज्रनाभे रचयामास चाहुकः ॥१७॥
अथ दृष्ट्वा सभां कृष्णो निजगौ स्वसुतं प्रति ॥
श्रीकृष्ण उवाच -
प्रद्युम्न शृणु मद्वाक्यं तन्निशम्य कुरु त्वरम् ॥१८॥
गत्वा शस्त्रधरैः शूरैर्यत्‍नेन हयमानय ॥
श्रीगर्ग उवाच -
इति श्रुत्वा हरेर्वाक्यं प्रद्युम्नो धन्विनां वरः ॥१९॥
तथेत्युक्त्वा हयं नेतुं वाजिशालां जगाम ह ॥
ततः कृष्णेन रक्षार्थं स्वपुत्राश्च हयस्य वै ॥२०॥
प्रेषिता वाजिशालायां भानुसांबादयो नृप ॥
स गत्वा वाजिशालायां रुक्मिणीनन्दनो बली ॥२१॥
स्वर्णशृंखलया बद्धाञ्छ्यामकर्णान्सहस्रशः ॥
विलोक्यैकं स्वहस्तेन यज्ञयोग्यं तुरंगमम् ॥२२॥
प्रहसन्मोचयामास बंधनान्नृप लीलया ॥
सहयो निर्ययौ मुक्तो शालायाश्च शनैः शनै ॥२३॥
रक्ताननो पीतपुच्छ: श्यामकर्णो मनोहरः ॥
स्रग्भिर्मुक्ताफलानाञ्च शोभितो दिव्यदर्शनः ॥२४॥
श्वेतातपत्रेण युतो चामरैः समलंकृतः ॥
अग्रतो मध्यतश्चैव पृष्ठतश्च हरेः सुताः ॥२५॥
सेवंते हरिराजं वै सुराः सर्वे हरिं यथा ॥
तथान्यै रक्षमाणस्तु मण्डलेशैस्तुरंगमः ॥२६॥
प्राप्तोऽथ मंडपं कुर्वन्खुरक्षततलां महीम् ॥
नृपो वीक्ष्यागतं तत्र श्यामकर्णं मुदान्वितः ॥२७॥
प्रेषयामास मां राजन्क्रियाकर्तव्यतां प्रति ॥
सोऽहं नृपं च संस्थाप्य रुचिमत्या समन्वितम् ॥२८॥
पिंडारके प्रयोगं वै कारयामास धर्मतः ॥
नृपश्चैत्रे पूर्णिमायां दीक्षितोऽजिनसंवृतः ॥२९॥
असिपत्रव्रतं राजन्स चकार मदाज्ञया ॥
अहं तु यादवेन्द्रस्य कुलपूर्वगुरुर्मुनिः ॥३०॥
सर्वेषां चैव विप्राणामाचार्यो ह्यभवं नृप ॥
अथ विप्र ब्रह्मघोषैः श्रीकृष्णस्याज्ञया स्थिताः ॥३१॥
सर्वे प्रपूजयामासुर्हेरंबादीन्सुरान्पृथक् ॥
ततः सर्वे मुनिगणाः संस्थाप्य तुरगं नृप ॥
काश्मीरचन्दनेनापि पुष्पस्रग्भिश्च तंदुलैः ॥३२॥
नीराजनादिभिर्धूपैः सुधाकुण्डलकादिभिः ॥
पूजयित्वा हयं भूपं दानार्थे तु ह्यनोदयन् ॥३३॥
ततः श्रुत्वाऽऽहुकः शीघ्रं पूर्वं मह्यं ददौ धनम् ॥
एकलक्षं तुरङ्गाणा सहस्रं हस्तिना तथा ॥३४॥
द्विसहस्रं रथानां च धेनूनां लक्षमेव च ॥
शतभारं सुवर्णानामीदृशीं दक्षिणां नृपः ॥३५॥
निमंत्रितेभ्यो विप्रेभ्य उग्रसेनो नृपस्ततः ॥
यथोक्तां दक्षिणां राजन्प्रददौ तां च त्वं शृणु ॥३६॥
घोटकानां सहस्रं च द्विपानां शतमेवच ॥
रथानां द्विशतं चैव सहस्रं च गवां तथा ॥३७॥
विंशद्‌भारं च हेमानामीदृशीं दक्षिणां पुनः ॥
अथागतेभ्यो विप्रेभ्यो नत्वा राजा विधानतः ॥३८॥
 गजमेकं रथं गां च स्वर्णभारं च घोटकम् ॥
एकैकस्मै च विप्राय दक्षिणां प्रददौ नृपः ॥३९॥
एवं कृत्वा तु दानं वै ललाटे तुरगस्य च ॥
कमनीयं कुंकुमाद्यैः स्वर्णपत्रं बबंध ह ॥४०॥
तत्राहमुग्रसेनस्य प्रतापं वीर्यमूर्जितम् ॥
ततोऽलिखं सभायां वै यादवानां च पश्यताम् ॥४१॥
चन्द्रवंशे यदुकुले उग्रसेनो विराजते ॥
इन्द्रादयः सुरगणा यस्यादेशानुवर्तिनः ॥४२॥
सहायो यस्य भगवाञ्श्रीकृष्णो भक्तपालकः ॥
अस्ति वै द्वारकापुर्यां तद्‌भक्त्या निवसन्हरिः ॥४३॥
तद्वाक्याद्धयमेधं स उग्रसेनो नृपेश्वरः ॥
चक्रवर्ती हठाद्यज्ञं स्वयशोऽर्थे करोति हि ॥४४॥
मोचितस्तेन तुरगो हयानां प्रवरः शुभः ॥
तद्‌रक्षकः कृष्णपौत्रोऽनिरुद्धो वृकदैत्यहा ॥४५॥
गजाश्वरथवीराणां सेनासंघसमन्वितः ॥
राजानो ये करिष्यंति राज्यं कौ शूरमानिनः ॥४६॥
ते गृह्णंतु यज्ञहयं स्वबलात्पत्रशोभितम् ॥
तं मोचयति धर्मात्मा गृहीतं च हयं नृपैः ॥४७॥
स्वबाहुबलवीर्येणानिरुद्धो लीलया हठात् ॥
 तस्यान्यथा च पदयोः पतित्व यांतु धन्विनः ॥४८॥
इति पत्रे च लिखिते दघ्मुः शंखान्यदूत्तमाः ॥
कांस्यतालमृदंगाद्या नेदुर्भेर्यश्च गोमुखाः ॥४९॥
मंगलानि चरित्राणि श्रीकृष्णबलदेवयोः ॥
गंधर्वास्तत्र गायंति ननृतुरप्सरसो मुदा ॥५०॥
अथानिरुद्धं तुरगस्य पालने
भूत्वा प्रसन्नः किल कार्ष्णिनन्दनम् ॥
समादिदेशाच्युतमेव संस्थितं
यदूत्तमानामधिपस्य पश्यतः ॥५१॥


इति श्रीगर्गसंहितायां हयमेधचरित्रे
सुमेरौ हयपूजनं नामैकादशोऽध्यायः ॥११॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

N/A

References : N/A
Last Updated : May 22, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP