विज्ञानखण्डः - अध्यायः ६

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


उग्रसेन उवाच -
कर्मग्रहो गृहस्थोऽयं श्रीकृष्णस्य महात्मनः ॥
सेवां वै केन विधिना कुर्यात्तद्‍ब्रूहि मे मुने ॥१॥
भक्त्यंकुरो यस्य नास्ति वास्ति तस्य न वर्द्धते ॥
तस्य केन प्रकारेण प्रसन्नः स्याद्धरिः स्वयम् ॥२॥
श्रीव्यास उवाच -
यदि भक्त्यंकुरो न स्यात्सत्संगेन स जायते ॥
बलाद्विवर्द्धते तस्मात्सतां संगं समाचरेत् ॥३॥
कृष्णसेवाविधिं तुभ्यं वक्ष्यामि सुलभं परम् ॥
यया गृहस्थोऽयं शीघ्रं श्रीकृष्णं प्राप्नुयान्नृप ॥४॥
आचार्य्यं कुलसंभूतं श्रीकृष्णध्यानतत्परम् ॥
एतादृशं गुरुं कृत्वा सिद्धो भवति मानवः ॥५॥
गुरोः सेवाविधिं शिक्षेच्छ्रीकृष्णस्य महात्मनः ॥६॥
विष्णुदीक्षाविहीनस्य सर्वं भवति निष्फलम् ॥
निर्गुरोर्दर्शनं कृत्त्वा हतपुण्यो भवेन्नरः ॥७॥
उत्तराभिमुखं शश्वत्कारयेद्धरिमंदिरम् ॥
तत्र सिंहासनं प्रोच्यं सपीठं कुंभमण्डितम् ॥८॥
सच्चिदानन्द नाम स्यात्सोपानत्रयभूषितम् ॥
महार्हवस्त्रैराच्छन्नं तत्र तुल्यासनं मृदु ॥९॥
पार्श्वोपबर्हणयुतं स्फुरद्धेमांबरावृतम् ॥
नानाचित्रयुतैः कुड्यैरन्तःपटसमन्वितैः ॥१०॥
सर्वतोमंडलैस्तद्वत्तोरणैः समलंकृतम् ॥
गवाक्षवारियन्त्राढ्यं चतुःशालसुजालकैः ॥११॥
राजतप्राङ्गणो देशः सभामण्डपमण्डितः ॥
तत्र प्राङ्गणमध्ये तु तुलसीमन्दीरं शुभम् ॥१२॥
मन्दिरस्य बहिर्द्वारि कारयेद्दीपिकाद्वयम् ॥
तथा वै कृत्रिमं राजन् सिंहद्वयमधिष्ठितम् ॥१३॥
सुवर्णशिखरस्याधश्चक्रं च शिखरोपरि ॥
द्वारेऽपि हरिनामानि प्रालेख्यानि शुभानि च ॥१४॥
शंखं पद्मं गदां शार्ङ्गमालेख्यं भित्तिपार्श्वयोः ॥
इषुधी च तथा बाणः सव्ये दक्षिण एव च ॥१५॥
तथा मन्दिरपृष्ठे वै शतचंद्रं च नंदकम् ॥
हलं च मुसलं चैव लेखनीयं प्रयत्‍नतः ॥१६॥
सिंहासनस्य पृष्ठे तु गोप्यो गावस्तथैव च ॥
गोपालास्तत्र सोपाने कपाटे विजयो जयः ॥१७॥
देहल्यां कल्पवृक्षश्च स्तम्भेषु च लतां शुभाम् ॥
यत्र तत्र च कुड्येषु श्रीगंगा पापहारिणी ॥१८॥
वृंदावनं गोवर्धनं यमुनापुलिनानि च ॥
तथा वै चीरहरणमालेख्यं रासमण्डलम् ॥१९॥
चित्रकूटः पञ्चवटी लेखनीयं प्रयत्‍नतः ॥
रामरावणयोर्युद्धं जानकीहरणं विना ॥२०॥
दशावतारचित्राणि नरनारायणाश्रमः ॥
सप्तपुर्य्यस्त्रयो ग्रामा नवारण्यं नवोपराः ॥२१॥
एवं लिखित्वा चित्राणि मन्दिरं कारयेद्‍बुधः ॥
वंशीभावोद्यतकरं वक्रीभूतांघ्रिदक्षिणम् ॥२२॥
किशोराकृति कृष्णस्य रूपं सेव्यतमं स्मृतम् ॥
तत्प्रतिष्ठां विधायाशु गुरुहस्तेन मंदिरे ॥२३॥
भक्तः परमया भक्त्या स्थापयेत्तत्परो भवेत् ॥
तत्प्रसादे च रसनां घ्राणं च तुलसीदले ॥
न्यसेत्कर्णौ तत्कथायामेवं सेवापरो भवेत् ॥२४॥
अहर्निशं कृष्णसेवां यः करोति च भाववित् ॥
तं प्रेमलक्षणं भक्तं विदुर्भागवतोत्तमाः ॥२५॥
अश्वमेधसहस्राणि राजसूयशतानि च ॥
राजन् श्रीकृष्णसेवायाः कलां नार्हंति षोडशीम् ॥२६॥
श्रीकृष्णदेशिकस्यापि यः कुर्याद्दर्शनं नरः ॥
कोटिजन्मकृतैः पापैर्मुच्यते नात्र संशयः ॥२७॥
देहांते तं समानेतुं श्यामसुन्दरविग्रहाः ॥
रथं नीत्वा प्रधावन्ति गोलोकात्कृष्णपार्षदाः ॥२८॥

इति श्रीगर्गसंहितायां विज्ञानखंडे श्रीव्यासोग्रसेनसंवादे हरिमंदिरप्रतिष्ठावर्णनं नाम षष्ठोऽध्यायः ॥६॥

N/A

References : N/A
Last Updated : May 21, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP