संस्कृत सूची|संस्कृत साहित्य|संहिता|धनुर्वेदसंहिता|
प्रणाम

धनुर्वेदसंहिता - प्रणाम

धनुर्वेदसंहिता


अथैकदा विजिगीषुर्विश्वामित्रो राजर्षिर्गुरुवसिष्ठमभ्युपेत्य प्रणम्योवाच ।
ब्रूहि भगवन् धनुर्विद्यां श्रोत्रियाय दृढचेतसे शिष्याय दुष्टशत्रुविनाशाय च ।
तमुवाच महर्षिब्रह्मर्षिप्रवरो वसिष्ठः शृणु भो राजन् विश्वामित्र यां सरहस्य-
धनुर्विद्यां भगवान् सदाशिवः परशुरामायोवाच तामेव सरहस्यां वच्मि ते
हिताय गोब्राह्मणसाधुवेदसंरक्षणाय च यजुर्वेदाथर्व सम्मितां संहिताम्

अथोवाच महादेवो भार्गवाय च धीमते
तत्तेऽहं संप्रवक्ष्यामि यथातथ्येन संशृणु ॥१॥
तत्र चतुष्टयपादात्मको धनुर्वेदः । यस्य प्रथमे पादे दीक्षाप्रकारः ।
द्वितीये संग्रहः तृतीये सिद्धप्रयोगाः चतुर्थे प्रयोगविधयः ॥२॥
अथ कस्य धनुर्वेदाधिकार इत्यपेक्षायामाह
धनुर्वेदे गुरुर्विप्रः प्रोक्तो वर्णद्वयस्य च
युद्धाधिकारः शूद्रस्य स्वयं व्यापादि शिक्षया ॥३॥
चतुर्विधमायुधम् । मुक्तममुक्तंमुक्तामुक्तं-
यन्त्रमुक्तञ्चेति ॥४॥
दुष्टदस्युचोरादिभ्य साधुसंरक्षणं धर्म्मतः
प्रजापालनं धनुर्वेदस्य प्रयोजनम् ॥५॥
एकापि यत्र नगरे प्रसिद्धः स्याद्धनुर्द्धरः
ततो यान्त्यरयो दूरान्मृगाः सिंहगृहादिव ॥६॥
आचार्य्येण धनुर्द्देयं ब्राह्मणे सुपरीक्षिते
लुब्धे धूर्त्ते कृतघ्ने च मन्दबुद्धौ न दापयेत् ॥७॥
ब्राह्मणाय धनुर्द्देयं खड्गं वै क्षत्रियाय च
वैश्याय दापयेत् कुन्तं गदां शूद्राय दापयेत् ॥८॥
धनुश्चक्रञ्च कुन्तञ्च खड्गञ्च क्षुरिका गदा
सप्तमं बाहुयुद्धं स्यादेवं युद्धानि सप्तधा ॥९॥

N/A

References : N/A
Last Updated : May 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP