सत्यं बृहदृतमुग्रं दीक्षा तपो ब्रह्म यज्ञ: पृथिवीं धारयन्तु ।
सा नो भूतस्य भव्यस्य पत्न्युरुं लोकं पृथिवी नः कृणोतु ॥१॥
असंबाधं मध्यतो मानवेषु यस्या उद्वत: प्रवत: समं बहु ।
नानावीर्या ओषधीर्या बिभर्त्ति पृथिवी नः प्रथतां राध्यतां नः ॥२॥
यस्यां समुद्र उत सिन्धुरापो यस्यां देवा अमृतमन्वविन्दन् ।
या बिभर्ति बहुधा प्राणदेजत् सा नो भूमिर्गोष्वप्यन्ने कृणोतु ॥३॥
यस्यां पूर्वे पूर्वजना विचक्रिरे यस्यां देवा असुरानभ्यवर्त्तयन् ।
यस्यामिदं जिन्वति विश्वमेजत् सा नो भूमिः पूर्वपेये दधातु ॥४॥
यस्याश्चतस्र: प्रदिश: पृथिव्या यस्यामन्नं कृष्टय: संबभूवुः ।
गवामश्वानां वयसश्च विष्ठा भगं वर्चः पृथिवी नो दधातु ॥५॥
विश्वम्भरा वसुधानी प्रतिष्ठा हिरण्यवक्षा जगतो निवेशनी ।
वैश्वानरं बिभ्रती भूमिरग्निमिन्द्रऋषभा द्रविणे नो दधातु ॥६॥
यस्यामाप: परिचरा: समानीरहोरात्रे अप्रमादं क्षरन्ति ।
सा नो भूमिर्भूरिधारा पयो दुहामथो उक्षन्तु वर्चसा ॥७॥
यां रक्षन्त्यस्वप्ना विश्वदानीं देवा भूमिं पृथिवीमप्रमादम् ।
सा नो मधु प्रियं दुहामथो उक्षन्तु वर्चसा ॥८॥
यार्णवेधि सलिलमग्र आसीद्यां मायाभिरन्वचरन् मनीषिण: ।
यस्या हृदयं परमे व्योमन्सत्येनावृतममृतं पृथिव्या: ।
सा नो भूमिस्त्विषिं बलं राष्ट्रे दधातूत्तमे ॥९॥
यामश्विनावमिमातां विष्णुर्यस्यां विचक्रमे ।
इन्द्रो यां चक्र आत्मने अनमित्राञ्छचीपतिः ।
सा नो भूमिर्वि सृजतां माता पुत्राय न: पय: ॥१०॥


गिरयस्ते पर्वता हिमवन्तोरण्यं ते पृथिवि स्योनमस्तु न: ।
बभ्रुं कृष्णां रोहिणीं विश्वरूपां ध्रुवां भूमिं पृथिवीमिन्द्रगुप्ताम् ।
अजितोहतोक्षतो ऽध्यष्ठां पृथिवीमहम् ॥१॥
यत्ते मध्यं पृथिवि यच्च नभ्यं यास्त ऊर्यस्तन्व: संबभूवुः । वभूबुः
तासु नो धेह्यभि नः पवस्व माता भूमि: पुत्रो अहं पृथिव्या: ।
पर्यन्यः पिता स उ न: पिपर्त्तु ॥२॥
यस्यां वेदिं परिगृह्णन्ति भूम्यां यस्यां यज्ञं तन्वते विश्वकर्माण: ।
यस्यां मीयन्ते स्वरव: पृथिव्यामूर्ध्वा: शुक्रा आहुत्या: पुरस्तात् ।
सा नो भूमिर्वर्धयद् वर्धमाना ॥३॥
यो नो द्वेषत् पृथिवि य: पृतन्याद् यो ऽभिमन्यातै मनसा वधेन ।
तं नो भूमे रन्धय पूर्वकृत्वरि ॥४॥
त्वज्जातास्त्वयि चरन्ति मर्त्यास्त्वं बिभर्षि द्विपदश्चतुष्पद: ।
त्वयी मे पृथिवि पञ्च मानवा येभ्यो ज्योतिरमृतं मर्त्येभ्य उद्यन् सूर्यो रश्मिभिरातनोति ॥५॥
ता नः प्रजा: सं दुह्रतां समग्रा वाचो मधु पृथिवि धेहि मह्यम् ।
विश्वस्वं मातरमोषधीनां ध्रुवां भूमिं पृथिवीं धर्मणा धृताम् ।
शिवां स्योनामनु चरेम विश्वहा ॥६॥
महत् सधस्थं महति बभूविथ महान् वेग एजथुर्वेपथुष्टे॥
महांस्त्वेन्द्रो रक्षति वीर्येण सा नो भूमे प्र रोचय हिरण्यस्येव संदृशि ॥७॥
अग्निर्भूम्यामग्निरोषधीष्वग्निमापो बिभ्रत्यग्निरश्मसु ।
अग्निरन्तः पुरुषेषु गोष्वश्वेष्वग्नय: ! ॥८॥


अग्निर्दिव आ तपत्यग्नेर्देवस्योर्व अन्तरिक्षम् ।
अग्निं मर्त्यास इन्धते हव्यवाहं घृतप्रियम् ॥१॥
अग्निवासा: पृथिव्यसितञ्जूस्त्विषीमन्तं संशितं मा कृणोतु ।
भूम्यां देवेभ्यो जुह्वति यज्ञं हव्यमरंकृतम् ॥२॥
भूम्यां मनुष्या जीवन्ति स्वधयान्नेन मर्त्याः ।
सा नो भूमि: प्राणमायुर्दधातु जरदष्टिं मा पृथिवी कृणोतु ॥३॥
यस्ते गन्ध: पृथिवी संबभूव यं बिभ्रत्योषधयो यमापः ।
यं गन्धर्वाप्सरसश्च भेजिरे यस्तेगामश्वमर्हति ।
तेनास्मान् सुरभिन् कृणु मा नो द्विक्षत कश्चन ॥४॥
यस्ते गन्धः पुष्करमाविवेश यं संजभू: सूर्याया विवाहे ।
अमर्त्याः पृथिवी गन्धमग्रे ।
तेनास्मान् सुरभिन् कृणु मा नो द्विक्षत कश्चन ॥५॥
यस्ते भूमे पुरुषेषु स्त्रीषु पुंसु भगो रुचिर्यो वधूषु वधूयुषु ।
यो गोष्वश्वेषु यो मृगेषूत हस्तिषु ।
कन्यायां वर्चो यद् भूमे तेनास्माङ् अधि सं सृज मा नो द्विक्षत कश्चन ॥६॥
शिला भूमिरश्मा पांसुर्या भूमि: संधृता धृता ।
यस्यां वृक्षा वानस्पत्या धुवास्तिष्ठन्ति विश्वहा ।
भूमिं हिरण्यवक्षसं घृतामच्छावदामसि ॥७॥
उदीराणा उतासीनास्तिष्ठन्त: प्रक्रामन्त: ।
पद्भ्यां दक्षिणसव्याभ्यां मा व्यथिष्महि भूम्याम् ॥८॥
विमृग्वरीं पृथिवीमा वदामि क्षमां भूमिं ब्रह्मणा वावृधानाम् ।
ऊर्जं पुष्टिं बिभ्रतीमन्नभागं घृतं त्वाभि नि षीदामि भूमे ॥९॥
शुद्धा म आपस्तन्वे: क्षरन्ति यो मे सेदुरप्रिये तं नि दध्म: ।
पवित्रेण पृथिवि मोत् पुनामि ॥१०॥
निधीन् बिभ्रती बहुधा गुहा वसु मणिx हिरण्यं पृथिवी ददातु न:।
वसूनि नो वसुदा रासमाना देवी दधातु सुमनस्यमाना ॥११॥


यास्ते प्राचीः प्रदिशो या उदीचीर्यास्ते भूमे अधराद्याश्या पश्चात् ।
स्योनास्ता मह्यं चरते भवन्तु मा नि पप्तं भुवने शिश्रियाण: ॥१॥
मा मा पश्चान्मा पुरस्तान्नुदिष्ठा स्वस्ति भूमे मे कृणु ।
वरीयो यावया वधं मा विदन् परिपन्थिनः ॥२॥
यावत् तेभि विपश्यामि भूमे सूर्यण मेदिना ।
तावन्मे चक्षुर्मा मेष्टोत्तरामुत्तरां समाम् ॥३॥
यत्ते भूमे विखनाम्योषं तदपि रोहतु ।
मा ते मर्म विमृग्वरि मा ते हृदयमर्पिपम ॥४॥शौअ १२.१.३५
यच्छयानः पर्यावर्ते दक्षिणं सव्यमभि भूमे पार्श्वम् ।
उत्तानास्त्वा प्रतीचीं पृष्ट्या यदधिशेमहे ।
मा हिंसीस्तत्र नो भूमे सर्वस्य प्रतिशीवरि ॥५॥
ग्रीष्मस्ते भूमे वर्षाणि शरद्धेमन्तः शिशिरो वसन्त: ।
ऋतवस्ते विहिता हायना अहोरात्रे पृथिवी नो दुहाताम् ॥६॥
याप सर्पन्नुदमाना विमृग्वरी यस्यामासन्नग्नयो अप्स्वन्त:॥७॥
परा दस्यून् ददती देवपीयूनिन्द्रं वृणाना पृथिवी न वृत्रं शक्राय दधे वृषभाय वृष्णे ।
सा नो भूमिरा दिशतु यद्धनं कामयामहे ॥८॥
भगो अनुप्रयुङक्तामिन्द्रो यातु पुरोगवः ।
यस्यां सदोहविर्धाने यूपो यस्यां निमीयते ॥९॥
ब्रह्माणो यस्यामर्चन्त्यृग्भिः साम्ना यजुर्विद: ।
युज्यन्ते यस्यामृत्विज: सोममिन्द्राय पातवे ।
सा नो भूमिर्दक्षिणायां सुशेवा यज्ञे दधातु सुमनस्यमाना ॥१०॥
यस्यां पूर्वे भूतकृत ऋषयो गा उदानृचुः ।
सप्त सत्त्रेण वेधसो यज्ञेन तपसा सह ॥११॥
सा न: पशून् विश्वरूपां दधातु दीर्घमायुः सविता कृणोतु ।
यस्यामन्नं व्रीहियवौ यत्रेमा: पञ्च कृष्टयः ।
भूम्यै पर्जन्यपत्न्यै नमोस्तु वर्षमेदसे ॥१२॥


यस्यां गायन्ति नृत्यन्ति जना मर्त्या व्यैलवा: ।
युध्यन्ते यस्यामाक्रन्दो यस्यां वदति दुन्दुभि: ।
सा नो भूमिः प्र णुदतां सपत्नान् यो नो द्वेष्टयधरं तं कृणोतु ॥१॥
यस्यां पुरो देवकृता: क्षेत्रे यस्यां विकुर्वते ।
प्रजापति: पृथिवीं विश्वगर्भामाशामाशा रण्यां न: कृणोतु ॥२॥
जनं बिभ्रती बहुधा विवाचसं नानाधर्माणं पृथिवी यथौकसम् ।
सहस्रं धारा द्रविणस्य नो दुहां ध्रुवेव धेनुरनपस्फुरन्ती ॥३॥
यस्ते सर्पो वृश्चिकस्तृष्टदंश्मा हेमन्तजब्धो मलो गुहा शये ।
क्रिमिर्जिन्वत् पृथिवि प्रावृषि यदेजति तन्नः सर्पन्मोप सृपद् यच्छिवं तेन नो मृड ॥४॥
ये ते पन्थानो बहवो जनायना रथस्य अंतर्मानसश्व यातवे ।
यच्छिवं तेन नो मृड ॥५॥
मल्वं बिभ्रती गुरुभृद् भद्रपापस्य निधनं तितिक्षुः ।
सूकरेण पृथिवी संविदाना वराहाय वि जिहीते मृगाय ॥६॥
ये त आरण्या: पशवो मृगा वने हिता:
सिंहा व्याघ्रा: पुरुषादश्चरन्ति॥
उलं वृकं पृथिवि दुच्छुनामित ऋक्षीकां रक्षो अप बाधयास्मत् ॥७॥
ये गन्धर्वा अप्सरसो ये चाराया: किमीदिन: ।
पिशाचान् सर्वा रक्षांसि तानस्मद् भूमे यावय ॥८॥
यां द्विपाद: पक्षिण: संपतन्ति हंसाः सुपर्णा: शकुना वयांसि ।
यस्यां वात ईयते मातरिश्वा रजांसि कृण्वं श्चयावयंश्च वृक्षान् ॥९॥
वातस्य प्रवामुपवामनु वात्यर्चि: यस्यां कृष्णमरुणं च संभृते अहोरात्रे विहिते भूम्यामधि ।
वर्षेण भूमिः पृथिवी वृतावृता सा नो दधातु भद्रया प्रिये धामनिधामनि ॥१०॥

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP