संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|
अध्यायः १०४

तिष्यसन्तानः - अध्यायः १०४

लक्ष्मीनारायणसंहिता


श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि तिष्योद्धारकरान् वृषान् ।
दिने क्षणे कृतैश्चापि देह्युद्धारः प्रजायते ॥१॥
कालबलं समस्तेषु प्रवर्तते न संशयः ।
देवानां दैवतं तिष्ये मान्द्यं याति क्रमात्तथा ॥२॥
ऋषीणां च तपश्चाप्यैश्वर्यं मान्द्यं प्रयात्यपि ।
सतीनां वै सतीत्वं तु तिष्ये ह्रासं प्रयाति च ॥३॥
योगिनां योगचर्यापि शक्तिशून्या प्रजायते ।
ईश्वराणामीशनत्वं निःसत्त्वं जायते कलौ ॥४॥
ब्रह्मतेजो ब्राह्मणानां विलीयते न संशयः ।
मन्त्राणां च बलं शीलं शैथिल्यं याति वै कलौ ॥५॥
हवनानां मखानां च फलं विशीर्यते कलौ ।
जपानां च व्रतानां च सामर्थ्यं लीयते कलौ ॥६॥
दानानां सफलत्वं च भिद्यते तिष्ययौवने ।
योगिनीनां परा सत्ता तिरोभवति वै कलौ ॥७॥
सिद्धानां सिद्धता छन्ना जायते तिष्यकालिका ।
पूजायाः प्रतिफलता शून्यायते कलौ तदा ॥८॥
साधूनां सद्गुणावासः कुवास इव जायते ।
धर्मस्य च गतिः शान्ता ह्रासं याति कलौ तदा ॥९॥
ज्ञानस्यापि फलं नैव शान्त्यर्थं सम्प्रजायते ।
वैराग्यस्य विवासो वै जायते सर्वथा कलौ ॥१०॥
ऐश्वर्याणां क्लेशदत्वं गर्विता जायते कलौ ।
तीर्थानां मग्नशीलत्वं वर्धते च कलौ कलौ ॥११॥
तारकाणां च निस्तारस्तारणे निर्बला यतः ।
पृथ्वी दोहे समर्था न जलं तृप्तौ च निर्बलम् ॥१२॥
वह्निः पाके न वै शक्तः कलौ वायुर्न सौख्यदः ।
लक्ष्मीः कलावशुद्धा च सम्पदो विपदन्विताः ॥१३॥
आश्रया व्रणयुक्ताश्च गुरुत्वं न गुरौ कलौ ।
गौरवं गर्त्तगं तिष्ये प्रतिष्ठा क्लिष्टताहता ॥१४॥
सम्मानं भानहीनं च क्रिया ध्यानविवर्जिता ।
स्थितिर्विश्वासरहिता भवत्येव कलौ कलौ ॥१५॥
बद्रिके प्रतिमाः सर्वा देवताश्च शवा इव ।
कलौ सर्वत्र जायन्ते द्यौस्तमोवद् विभाति च ॥१६॥
आशा तृष्णा च वर्धेते कलेरायुष्यतोऽधिके ।
आशावान् म्रियते तिष्ये न त्वाशा म्रियते क्वचित् ॥१७॥
पर्व पर्व दिनं तिष्ये श्रद्धाहीनं प्रजायते ।
धर्मकर्मादि च कृत्यविषयं वै कलौ कलौ ॥१८॥
दीक्षा भिक्षा च शिक्षा च क्षयमेति कलौ तदा ।
कक्षा चक्षा च पक्षा च यक्षा रक्षा न विद्यते ॥१९॥
उद्याने फलवद्वृक्षस्तरलो बहुशोऽफलाः ।
मानवे नयवल्लोको विरलो बहुशोऽनयाः ॥२०॥
खातेषु जलवद्गर्तो दुर्लभः सुलभोऽबलाः ।
स्वामिषु हितकृन्नेता क्वचित् सर्वत्र नाशकाः ॥२१॥
यात्रासु दानकृत् कश्चिद् बहुलाः पानकारिणः ।
व्यवहारे परार्थस्तु कश्चित् स्वार्था गृहे गृहे ॥२२॥
सत्यवाग् दुर्लभस्तत्र मिथ्यावाक् तु पदे पदे ।
आपत्तौ हासकास्तिष्ये सम्पत्तौ चाभ्यसूयकाः ॥२३॥
अवमानेऽमृतजिह्वाः सम्माने नेत्रवह्नयः ।
व्यसने तालिकावादाः कलौ भवन्ति मानवाः ॥२४॥
द्यूते हास्ये कलौ नाट्ये कुतूहले विनाशने ।
संधिनो मानवास्तिष्ये सत्कार्ये पृष्ठपादिनः ॥२५॥
धर्मे व्रते सहाये च भजने बोधने हले ।
कथायां विरला लोकाः कलौ भवन्ति सेवने ॥२६॥
नाशोन्मुखास्तु बहुधा रक्षोन्मुखाः क्वचित् कलौ ।
आराधनायां विरला बाधायां संघशो जनाः ॥२७॥
त्यागे तिष्ये नाऽधिका वै ग्रहणे सर्वतो जनाः ।
मारणे संहिताः सर्वे तारणे नैक इत्यपि ॥२८॥
प्रपातने प्रवीणाश्चोत्तारणे मूर्ध्निमारकाः ।
उन्नयने तु रिक्तांऽका बूडने बहुसंख्यकाः ॥२९॥
आगमे तु कृतोत्साहा विगमे म्लानमानसाः ।
अवग्रहे तनुत्यागा विग्रहे मदगंजनाः॥३०॥
असत्सु च कृतावेशाः सत्सु चाऽऽदरवर्जिताः ।
भवन्त्येव जनास्तिष्ये शिष्ये प्रतारणार्थिनः ॥३१॥
ग्रामा दुर्गविहीनाश्च लोका लज्जाविहीनकाः ।
विवाहा वह्निरहिताः कलौ भवन्ति सर्वशः ॥३२॥
ज्ञानं पालनशून्यं च दानं मानविवर्जितम् ।
गानं च देवताशून्यं तिष्ये सर्वत्र जायते ॥३३॥
आदानं सर्वतस्तिष्ये प्रदानं शून्यतापरम् ।
निदानं बाह्यतो मिथ्या तिष्ये भवति धीरधीः ॥३४॥
पानं तु सरसं तिष्ये भोजनं विरसं सदा ।
भञ्जनं परकार्याणां तिष्ये सर्वत्र विद्यते ॥३५॥
रञ्जनं चेन्द्रियाणां चोद्वेजनं तु कुटुम्बिनाम् ।
आटाटोपाऽञ्जनं तिष्ये भोजने व्यञ्जनं बहु ॥३६॥
परगृहे धनं तिष्ये परहस्ते सुता प्रिया ।
पारवश्यं निजे देहे पारवश्यं गृहे गृहे ॥३७॥
निद्रा स्वल्पा कलौ स्वप्नबाहुल्यं कलहो बहुः ।
शान्तिरल्पा महाचिन्ता रक्तनाशोऽधिकः कलौ ॥३८॥
वैद्यालयास्तु बहुलाः प्रजालयाः सुरोगिणः ।
प्रलया नित्यशस्तिष्ये निलया भयसंभृताः ॥३९॥
भूषा भषकबालाद्याः प्रतिष्ठा वेषलग्नता ।
म्लेच्छभाषा च विद्वत्ता कलौ सर्वत्र जायते ॥४०॥
धूम्रपानं महत्ता च गालीवादः सरस्वती ।
सांकर्यं चोत्सवे धर्मस्तितष्ये भवति सर्वशः ॥४१॥
नीतिश्चूषणरूपा च लाभो धनसहायिनः ।
भार्या मिष्टान्नदातुश्च कलौ सर्वत्र जायते ॥४२॥
सर्वे सर्वत्रपाकाश्च पामराणां गृहेशयाः ।
हत्यायां जन्तुमूल्याश्च तिष्ये सन्ति स्थले स्थले ॥४३॥
श्मश्रूहीना नरास्तिष्ये केशकबरीशालिनः ।
पात्रस्थधातुजाऽपत्यप्रजा भवन्ति तिष्यके ॥४४॥
अलिंगगर्भाः पशवश्चाऽनात्मपुत्तला भटाः ।
अधारशस्त्राः संग्रामास्तिष्ये भवन्ति बद्रिके ॥४५॥
अयत्नसाध्याः कूट्टन्यः कुटिका भोजनालयाः ।
नाट्यशालाश्च शिक्षांग्यस्तिष्ये भवन्ति बद्रिके ॥४६॥
नार्यश्च बहुनाथा वै नराः स्त्रीभावशोभनाः ।
कृत्रिमपुत्तलाऽऽनन्दास्तिष्ये भवन्ति मानवाः ॥४७॥
कृत्रिमदन्तका लोकाः कृत्रिमस्तनधारिणः ।
कृत्रिमदृश्यतृप्ताश्च कृत्रिमस्त्रीविहारिणः ॥४८॥
स्वहस्तक्षुरकर्माणः स्वहस्तदेहमर्दनाः ।
यन्त्रदोहनपशवस्तिष्ये पाकाश्च यान्त्रिकाः ॥४९॥
विद्युद्वाहासना लोका निःसत्त्वपानभोजनाः ।
रक्तविक्रयनिर्वाहास्तिष्ये भवन्ति मानवाः ॥५०॥
पशुस्नेहपरा नार्यो नराः पशुसुयोगिनः ।
पाशववृत्तिचर्याश्च तिष्ये भवन्ति मानवाः ॥५१॥
हृदि चान्ये वचस्यन्ये कर्मण्यन्ये फलेऽपरे ।
रहस्यन्ये प्रकाशेऽन्ये कलौ भवन्ति मानवाः ॥५२॥
स्वल्पेऽपि क्लेशकर्तारस्तामसा बहुला जनाः ।
मानाभिमानजीवाश्च वितण्डामात्रवीरकाः ॥५३॥
नारीमग्रे व्यवस्थाप्य विजयाऽऽकांक्षिणः सदा ।
बहुचित्राम्बरा नार्यो नारीवेषा नराः कलौ ॥५४॥
दैत्यम्लेच्छादरपराः शास्त्रसाधुविरोधिनः ।
चिरधर्मविहन्तारो वृत्तिधर्मपराः कलौ ॥५५॥
प्रतारका देवकार्ये गृहकार्ये कुसीदिनः ।
बहुमृषासम्प्रदाया मिथो देवाऽतिनिन्दकाः ॥५६॥
शब्दाडम्बरविद्वांसो युक्तिऋतपरायणाः ।
सन्दिग्धाः सर्वकृत्येषु गुरुष्वत्यन्तनिर्घृणाः ॥५७॥
जिह्वापोषाः सम्प्रदायाः शिश्नपोषा गृहाश्रमाः ।
कीर्तिपोषा यतयश्च भवन्त्येव कलौ जनाः ॥५८॥
पुत्रवत् पुत्रिकामानं पुत्री पुत्रायते कलौ ।
आश्रिता सुभगा नारी पक्षीयति परार्थिनी ॥५९॥
लोहपात्रव्यवाहारा नालिकावारितर्पिणः ।
अशिखाः प्रायशो विप्रा द्विजास्तिष्ये न सन्ति च ॥६०॥
प्रतारणं पुरुषार्थो न्यायो लुञ्चां प्रगच्छति ।
द्रव्यं कुटुम्बवत् सर्वं धर्मस्तु शत्रुवत् कलौ ॥६१॥
गृहे गृहे चापणानि विष्टालया गृहे गृहे ।
विधवा विधुराश्चापि तेषां योगा गृहे गृहे ॥६२॥
भृत्याधीनाः स्वामिनश्च स्त्र्यधीनाः पतयस्तथा ।
प्रजाधीनानि राज्यानि भवन्ति वै कलौ युगे ॥६३॥
समुदायाऽपीनराष्ट्रं मर्यादाहीनमण्डलम् ।
भाण्डानां गणिकानां च प्राबल्यं तु कलौ कलौ ॥६४॥
भोजनस्य स्थले वारिपानं सत्काररूपकम् ।
वारिपानस्थले धूम्रपानं सत्काररूपकम् ॥६९॥
पयोवार्युष्णपानं च कलौ सत्कारकारणम् ।
महीमानाऽतिथिसाधुसत्कारो वाङ्मयः कलौ ॥६६॥
न नेत्रयोर्न हृदये स्नेहः सत्कारकारणम् ।
उच्चासनस्थाः श्वपचा नीचस्था ब्राह्मणाः कलौ ॥६७॥
मिथ्याप्रचारः शतधा मिथ्यावाणी सहस्रधा ।
मिथ्याव्ययोऽयुतधा च कलौ भवति बद्रिके ॥६८॥
अफलाः ऋतवस्तिष्ये चारंभा विफलाः कलौ ।
सर्वकर्मकलानार्यो नराः कृष्णाः कलौ युगे ॥६९॥
कापट्यपटलं पृथ्व्यां पर्वते गगनेऽपि च ।
सर्ववस्तुषु सांकर्यं धूलिधुर्याः कलौ जनाः ॥७०॥
परदोषारोपकाश्च स्वदोषे गुणमानिनः ।
भग्नपादा ललज्जिह्वा मानवा वै कलौ कलौ ॥७१॥
कृष्णकर्दममार्गाश्च नीलीस्पर्शाम्बरास्तथा ।
कालुष्यादिप्रपूर्णाश्च मानवा वै कलौ कलौ ॥७२॥
गृहस्थिनोऽस्थिरस्थानास्त्यागिनः सपरिग्रहाः ।
व्याघ्राः सिंहा ग्रामसीमवासाः श्ववत् कलौ कलौ ॥७३॥
चत्वरे चत्वरे द्वीपा गोमायवो गृहे गृहे ।
आपणे चापणे धूर्ताश्चौरास्तिष्ये पदे पदे ॥७४॥
धिष्ण्ये धिष्ण्ये शठास्तिष्ये वृन्दे वृन्दे च वृन्दलाः ।
प्रसह्य च करग्राहास्तिष्ये भवन्ति बद्रिके ॥७५॥
राक्षसाभाश्च भूताभाः पिशाचाभाश्च मानवाः ।
दैत्याभा वामना ह्रस्वाः कुब्जास्तिष्ये हि मानवाः ॥७६॥
कुसूलान्यन्नहीनानि जलहीनं प्रपास्थलम् ।
हृदयं स्नेहशून्यं च मानवानां मिथः कलौ ॥७७॥
रात्रिन्दिवं व्यवसायपराणामपि नैव ह ।
पूर्णमुपार्जनं तिष्ये रूक्षः कलिस्ततो मतः ॥७८॥
तथापि बद्रिके तत्र सत्कार्यं चेत् कृतं भवेत् ।
सहस्रगुणितं तद्वै फलदं श्रद्धया कृतम् ॥७९॥
सर्वदोषनिधानेऽपि कलौ गुणो महानपि ।
कृष्णकीर्तनमात्रेण शुद्धिं यातीति मानवः ॥८०॥
पूजनं जलमात्रेण कीर्तनं नाममात्रतः ।
स्मरणं रूपमात्रस्य कलौ वै मोक्षदं हरेः ॥८१॥
यादृशास्तादृशा वाऽपि काषायाऽम्बरसाधवः ।
आश्रितास्तारकास्तिष्ये श्रीकृष्णांऽकस्थिता यतः ॥८२॥
सधूम्रो वा मन्दवर्चाः छन्नो वा मलिनाश्रयः ।
दुष्टादो वाऽनलः शुद्धस्तथा साधुः कलौ शुचिः ॥८३॥
गृहं क्षेत्रं धनं नारीं ग्रामं त्यक्त्वा स्वकं निजम् ।
कृष्णाऽङ्केऽवस्थितः साधुः श्रैष्ठ्यं चाऽस्य ततः सदा ॥८४॥
सत्तां त्यक्त्वा पारवश्यं त्यक्त्वा शक्तिं च दीनताम् ।
शास्तिं विहाय शरणं जग्राहाऽतो वरो मुनिः ॥८५॥
कलिदोषेऽपि हृदये जिह्वायां शरणेऽपि च ।
हरिं रक्षति गृह्णाति शृणोत्यतो वरो मुनिः ॥८६॥
देहाचारदुराचारपरोऽपि भक्तिमोदनः ।
पावनो ब्रह्मवित् साधुर्यतः स लोकपावनः ॥८७॥
व्यभिचारपरश्चापि शाट्यधौर्त्यपरोऽपि वा ।
द्रव्यतृष्णान्वितश्चापि कृष्णपुत्रो वरो मुनिः ॥८८॥
कृष्णस्मृतेस्तु कर्ता सः कारयिता विलोकितः ।
मिलितो रामवक्ता च वाचयिता वरो मुनिः ॥८९॥
कृष्णवेषधरो नाट्ये कृष्णस्य स्मारको यथा ।
स्मृत्या पापविहन्ता स्यात् तथा तादृग्वरो मुनिः ॥९०॥
काषायाऽम्बरमालोक्य पापा नमन्ति तं मुनिम् ।
ब्रह्मात्मभावनाधानं तस्मात् साधुर्वरः सदा ॥९१॥
बद्रिके दर्शनात् साधोः स्पर्शनात् सेवनात्तथा ।
मर्दनाद् भोजनाद् वारिपानाच्छुद्ध्यन्ति मानवाः ॥९२॥
साधोश्चरणरजसा प्रसादभोजनादपि ।
साधोस्तत्त्वाऽऽसादनाच्च सद्यः शुद्ध्यन्ति मानवाः ॥९३॥
कृष्णदीक्षावतो योगाद् भक्तस्य शीलनादपि ।
साधुजीवनकरणात् कलौ शुद्ध्यन्ति मानवाः ॥९४॥
साधुसाध्व्यो सुसत्सङ्गात् तयोः प्रसादनादपि ।
साध्वाज्ञाकरणात् तिष्ये सद्यः शुद्ध्यन्ति मानवाः ॥९५॥
साधोः पादाऽमृतपानात् साध्वाश्लेषविधापनात् ।
साधुदेहस्य योगाच्च सद्यः शुद्ध्यन्ति मानवाः ॥९६॥
साधवे देहदानाच्च तथेन्द्रियसमर्पणात् ।
मनोऽर्पणाज्जीवदानान्मुक्तिं प्रयान्ति मानवाः ॥९७॥
साधौ तादात्म्ययोगाच्च ह्यनावरणसंगमात् ।
तद्रूपाऽऽकारतायोगान्मुक्तिं प्रयान्ति मानवाः ॥९८॥
यथेष्टवस्तुदानाच्च कुटुम्बसम्पदर्पणात् ।
श्रीकृष्णार्पणकरणान्मुक्तिं प्रयान्ति मानवाः ॥९९॥
कृष्णन्यासात् कृष्णभावात् कृष्णरहस्यसेवनात् ।
कृष्णसाधुव्रताचारान्मुक्तिं प्रयान्ति मानवाः ॥१००॥
तिष्ये तु बद्रिके देवा मूर्तयो न पुनन्ति हि ।
तीर्थानि न पुनन्त्येव सद्यः पुनन्ति साधवः ॥१०१॥
सेवां दत्वा द्रुतं सन्तः पुनन्ति मानवान् कलौ ।
सेवां कृत्वा सतां सद्यः शुद्ध्यन्ति मानवाः कलौ ॥१०२॥
आशीर्वादैः सतां साध्यः साधवश्च यथा कलौ ।
पवित्राः पावका यद्वत्तथा भवन्ति मानवाः ॥१०३॥
सतां संगादाश्रयाच्च कृष्णकान्तस्य कीर्तनात् ।
स्मृतेर्नार्यो नरा दिव्या भूत्वा मोक्षं प्रयान्ति वै ॥१०४॥
अनादिश्रीकृष्णनारायणस्वामिसतां मुहुः ।
सेवनात् कीर्तनात् बद्रि मोक्षो भवति देहिनाम् ॥१०५॥
इत्येतत् सरलं तिष्ये साधनं बद्रिके मया ।
मोक्षस्य कथितं सर्वार्पणात्मकं सुनिश्चितम् ॥१०६॥
प्रभोः कृपावतः स्वामिनश्च कृष्णस्य योगिनः ।
सेवनादस्य पठनाच्छ्रवणात् स्मरणात्तथा ॥१०७॥
सर्वार्पणाद्याचरणात् तादात्म्यभावयोजनात् ।
तिष्ये भुक्तिर्मुक्तिरस्ति देहिनां शाश्वती शुभा ॥१०८॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने कलिदोषाणां मोक्षसाधनगुणानां सतां सेवादीनां च प्रदर्शननामा चतुरधिकशततमोऽध्यायः ॥१०४॥

N/A

References : N/A
Last Updated : May 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP