शार्ङ्गधरसंहिता - द्वितीयं परिशिष्टम्

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


अथ सपरिशिष्टशार्ङ्गधरसंहितोक्तरोगाणां पथ्यापथ्यविवेचना१

ज्वरे पथ्यापथ्यम्
रक्तशाल्यादयः शस्ताः पुराणाः षष्टिकैः सह
यवाग्वोदनलाजार्थे ज्वरितानां ज्वरापहाः
मुद्गान् मसूरांश्चणकान् कुलत्थान् समकुष्ठकान्
यूषार्थे यूषसात्म्यानां ज्वरितानां प्रदापयेत्
पटोलपत्रं वार्त्ताकुं कुलकं कारवेल्लकम्
कर्कोटकं पर्पटकं गोजिह्वां बालमूलकम्
पत्रं गुडूच्याः शाकार्थं ज्वरितानां ज्वरापहम्
मांसार्थमेणलावादीन् युक्त्या दद्याद्विचक्षणः
कुक्कुटांश्च मयूरांश्च तित्तिरिक्रौञ्चवर्त्तकान्
गुरूष्णत्वान्न शंसन्ति ज्वरे केचिच्चिकित्सकाः
लङ्घनेनानिलबलं ज्वरे यद्यधिकं भवेत्
भिषङ्मात्राविकल्पज्ञो दद्यात् तानपि कालवित्
द्रा क्षादाडिमखर्जूरप्रियालैः सपरूषकैः
तर्पणार्हस्य दातव्यं तर्पणं ज्वरनाशनम्
कृशोऽल्पदोषो यः क्षीणकफो जीर्णज्वरान्वितः
विबन्धासृष्टदोषश्च रूक्षः पित्तानिलज्वरी
पिपासार्त्तः सदाहश्च पयसा स सुखी भवेत्
जीर्णज्वरे कफे क्षीणे क्षीरं स्यादमृतोपमम्
तदेव तरुणे पीतं विषवद्धन्ति मानवम्
व्यायामञ्च व्यवायञ्च स्नानं चङ्क्रमणन्तथा
ज्वरमुक्तो न सेवेत यावन्नो बलवान् भवेत्
जन्तोर्ज्वरविमुक्तस्य स्नानं कुर्यात् पुनर्ज्वरम्
तस्माज्ज्वरविमुक्तोऽपि स्नानं विषमिव त्यजेत्
बलवर्णाग्निवपुषां यावन्न प्रकृतिर्भवेत्
तावज्ज्वरेण मुक्तोऽपि वर्जनीयानि वर्जयेत्

२ अतीसारे पथ्यापथ्यम्
अतीसारेऽपि पथ्यादि ज्ञेयं सर्वमजीर्णवत्
स्नानावगाहावभ्यङ्गं गुरुस्निन्धद्र वाशनम्
व्यायाममग्निसन्तापमतीसारी विवर्जयेत्
३ ग्रहणीरोगे पथ्यापथ्यम्

सुजरं दीपनं वह्नेरन्नं पानञ्च नित्यशः
सेवेत मतिमानत्र विपरीतं विवर्जयेत्
शालि प्रत्नं मसूरञ्च यवं मांसरसन्तथा
मद्गुरञ्च तथा शृङ्गीं तक्रं बिल्वञ्च दाडिमम्
शृङ्गाटकं छागदुग्धं वार्ताकुञ्च कशेरुकम्
ग्रहणीगदवान् नित्यं भुञ्जीतैवंविधानि च
दिवास्वप्नं सुरां तीक्ष्णां रात्रौ जागरणन्तथा
गुरु चान्नमभिष्यन्दि यत्नतः परिवर्जयेत्

४ अजीर्णाग्निमान्द्ययोः पथ्यापथ्यम्
दुर्जरं सन्त्यजेत् सर्वं निशायामशनन्तथा
अजीर्णी मन्दवह्निश्च भक्षयेत् सुजरं लघु

५ अर्शोरोगे पथ्यापथ्यम्
वातानुलोमनं यद् यत् सरं वह्निप्रदीपनम्
सुजरं पुष्टिदं तत् तदन्नपानं हितं मतम्
वेगावरोधं स्त्रीपृष्ठयानमुत्कटमासनम्
यथास्वं दोषलञ्चान्नमर्शसः परिवर्जयेत्

६ क्रिमिरोगे पथ्यापथ्यम्
प्रत्यहं कटुकं तिक्तं भोजनं कफनाशनम्
क्रिमीणां नाशनं रुच्यमग्निसन्दीपनं परम्
क्षीराणि मांसानि घृतानि चापि दधीनि शाकानि च पर्णवन्ति
अम्लञ्च मिष्टञ्च रसं विशेषात् क्रिमीञ्जिघांसुः परिवर्जयेद्धि

७ कामला हलीमक पाण्डुरोगेषु पथ्यापथ्यम्
पुराणयवगोधूमशालयश्च पुनर्नवा
मुद्गाढकी मसूराणां यूषो जाङ्गलजो रसः
पटोलं वृद्धकूष्माण्डं तरुणं कदलीफलम्
मत्स्येषु मद्गुरः शृङ्गी तक्रं धात्र्! यभया घृतम्
रसोनः पक्वमाम्रञ्च वार्त्ताकुरमृता निशा
इत्याद्यानि गदे पाण्डौ हितान्युक्तानि पण्डितैः
धूमपानं वेगरोधः स्वेदनं मैथुनं सुरा
दिवास्वप्नो मृदशनं रामठं माषसर्षपौ
तीक्ष्णाम्ललवणाध्याशगुर्वन्नानि जलं बहु
पत्रशाकानि शिम्बी च गदे पाण्डौ न शर्मणे

८ रक्तपित्ते पथ्यापथ्यम्
पुराणाः शालिगोधूमयवा मुद्गमसूरकौ
चणकस्तुवरी वृद्धकूष्माण्डं कदलीफलम्
पटोलमपि वेत्राग्रं फलं पनसतालयोः
बिल्वदाडिमखर्जूरं धात्री द्रा क्षा उदुम्बरम्
परूषं नारिकेलञ्च कपित्थञ्च कशेरुकम्
गव्यं माहिषमाजं वा सर्पिश्छागं पयस्तथा
शशैणहरितच्छागा बकपारावतादयः
एक्षवं शीतसलिलं चन्दनं चन्द्र रश्मयः
मनोऽनुकूलमाख्यानं श्रुतिरम्यञ्च कीर्तनम्
पीनोन्नतस्तनश्रोणिरम्याणां सुखवेश्मनाम्
रूपयौवनमत्तानामाश्लेषा रमणं विना
एवंविधानि सर्वाणि हितानि रक्तपित्तिनाम्
तीक्ष्णं विदाहि विष्टम्भि पानान्नं कौपमम्बु च
ताम्बूलं दधि वार्ताकुर्मत्स्यो माषश्च सर्षपः
रसोनक्षारनिष्पावकुलत्थाश्च गुडः सुरा
हस्त्यश्वयानं व्यायामः क्रोधः स्वप्नविपर्ययः
व्यायामोऽध्वाटनं पाठः सन्तापो वह्निभास्वतोः
रक्तस्रावो धूमपानं लोभश्चपलता तथा
एवंविधानि सर्वाणि वर्जनीयानि नित्यशः
निदानं रक्तपित्तस्य यत्किञ्चित् सम्प्रकाशितम्
जीवनारोग्यकामैस्तन्न सेव्यं रक्तपित्तिभिः

९ कासरोगे पथ्यापथ्यम्
शालिषष्टिकगोधूम श्यामाकयवकोद्र वाः
माषमुद्गकुलत्थानां रसः सर्पिः पुरातनम्
वास्तूकं वायसीशाकं वार्त्ताकुर्बालमूलकम्
छागं दुग्धं घृतं छागं सुखोष्णसलिलं मधु
धन्वानूपभवानाञ्च मांसं मांसाशिनान्तथा
द्रा क्षादाडिमखर्जूरफलान्यत्र हितानि च
वस्तिर्नस्यमसृङ्मोक्षो व्यायामो दन्तघर्षणम्
आतपो दुष्टपवनो रजोमार्गनिषेवणम्
विष्टम्भीनि विदाहीनि रूक्षाणि विविधानि च
शकृन्मूत्रोद्गारकासवमिवेगविधारणम्
मत्स्यः कन्दः सर्षपश्च दुष्टाम्भस्तुम्बुपोदिका
रात्रौ जागरणं ग्राम्यधर्म्मः कासेऽहितानि च

१० यक्ष्मणि पथ्यापथ्यम्
गोधूमश्चणको मुद्गो रक्तशालि पुरातनः
छागं मांसं पयश्छांगं छागं सर्पिश्च शर्करा
मत्स्यण्डिका च मदिरा कस्तूरी सितचन्दनम्
हर्म्यं स्रजः स्मरकथा युवतीनाञ्च दर्शनम्
मणिमुक्तादिभूषाणां धारणं पवनो मृदुः
धात्र्! याम्रपनसानाञ्च फलानि वकुलं फलम्
गीतं हास्यं चन्द्र रश्मिर्गिरः श्रुतिसुखप्रदाः
एवंभूतानि सर्वाणि शुभान्युक्तानि शोषिणाम्
रूक्षान्नपानं विषममशनञ्च विदाहि यत्
कटुतिक्तकषायाम्लशाकमाषरसोनकाः
शिम्बी मत्स्यश्च ताम्बूलं व्यायामो वेगधारणम्
साहसानि च कर्माणि श्रमः स्वेदनमञ्जनम्
उच्चैः सम्भाषणं मार्गसेवनं निशि जागरः
विशेषतो निधुवनं कर्मौरस्यमथेतरत्
निदानत्वेन गदितं यच्च हेतुचतुष्टयम्
सर्वाण्येतानि नियतं वर्जनीयानि यक्ष्मणि
यत् पथ्यं यदपथ्यं च रक्तपित्ते मयोदितम्
यक्ष्मण्यपि च तत् पथ्यमपथ्यञ्चापि तन्मतम्
शोकं स्त्रियः क्रोधमसूयताञ्च त्यजेदुदारान् विषयान् भजेच्च
तथा द्विजातींस्त्रिदशान् गुरूंश्च वाचश्च पुण्याः शृणुयाद् द्विजेभ्यः

११ हिक्काश्वासे पथ्यापथ्यम्
शालिषष्टिकगोधूमयवाः शस्ताः पुरातनाः
शशोऽहिभुक् तित्तिरश्च दक्षो धन्यमृगः शुकः
सर्पिः पुरातनं छागं दुग्धं मधु सुरा तथा
जीवन्तिका च वास्तूकं रसोनश्च पटोलकम्
द्रा क्षा त्रुटिः पौष्करञ्च वार्युष्णं कटुकत्रयम्
हिक्काश्वासेषु जानीयादित्याद्यानि हितानि हि
विदाहि गुरुपानान्नं व्यायामाध्वनिषेवणम्
श्वासी हिक्की ग्राम्यधर्मं क्रोधं चिन्ताञ्च सन्त्यजेत्

१२ अरोचके पथ्यम्
रोचनं दीपनं वह्नेर्जिह्वाकण्ठविशोधनम्
पथ्यं शेषमपथ्यम्

१३ छर्दिरोगे पथ्यापथ्यम्
पुराणाः शालयो लाजा गोधूमश्च यवो मधु
शशलावमयूराद्याजाङ्गलाः पशुपक्षिणः
जम्बीरामलकीद्रा क्षादाडिमं बीजपूरकम्
नारिकेलञ्च यद्बालं तत्तोयञ्च सिता सुरा
मनोज्ञगन्धसंसेवा चन्दनाद्यनुलेपनम्
शिरः स्नानं सुखास्या च हितानिच्छर्दिरोगिणाम्
यदुग्रमुद्वेगकरं कर्म द्र व्यमथापि वा
त्याज्यं तदखिलं छर्द्यां धीमतारोग्यकाङ्क्षिणा

१४ स्वरभेदे पथ्यापथ्यम्
बलपुष्टिप्रदं हृद्यं कफघ्नं स्वरशुद्धिकृत्
अन्नं पानञ्च निखिलं स्वरभेदे हितं मतम्
नात्राभिष्यन्दि संसेव्यं न च शीतक्रिया हिता
दिवास्वापो न कर्त्तव्यो न च वेगविधारणम्

१५ तृष्णारोगे पथ्यापथ्यम्
हृद्यं सुमधुरं शीतं सेवेत तृषयाऽदितः
उग्रमुद्वेगजननं त्यजेत् सर्वमतन्द्रि तः

१६ मूर्च्छारोगे पथ्यापथ्यम्
यवो लोहितशालिश्च वार्ताकुश्चपटोलकम्
यूषो जाङ्गलमांसस्य रोहिताद्यास्तथा झषाः
धारोष्णं गोपयस्तक्रं स्नानं नद्या जलेऽमले
हितान्येतानि मूर्च्छायां संन्यासाख्ये तथा गदे
तीक्ष्णं द्र व्यं क्रिया तीक्ष्णा वेगानाञ्च विधारणम्
क्रोधशोकादिभिर्भावैरित्येतैर्वर्द्धते गदः

१७ मदात्यये पथ्यापथ्यम्
हिता मदात्यये प्रत्नाः शालिमुद्गयवाः सिता
पयः पटोलं खर्जूरं दाडिमं नारिकेलकम्
द्रा क्षाधात्री विचित्रान्नं हृद्यं मद्यं परूषकम्
लावतित्तिरदक्षैणशशच्छागादिजो रसः
शिशिरः पवनो धारागृहं चन्द्र स्य रश्मयः
चन्दनालेपनं स्नानं प्रियालिङ्गनमेव च
ताम्बूलं धूमपानञ्च लवणं स्वेदनाञ्जने
वर्ज्यान्यखिलतीक्ष्णानि व्याधौ मद्यसमुद्भवे

१८ दाहे पथ्यापथ्यम्
शालयः षष्टिका मुद्गा मसूराश्चणका यवाः
धन्वमांसरसा लाजमण्डश्च लाजशक्तवः
शतधौतं घृतं दुग्धं नवनीतं पयोभवम्
सिता कूष्माण्डकं मोचं पनसं स्वादु दाडिमम्
पटोलं पर्पटं द्रा क्षा धात्रीफलपरूषके
शिम्बी तुम्बी पयः पेटी खर्जूरं धान्यकं मिसिः
बालतालं प्रियालञ्च शृङ्गाटककशेरुके
मधूकपुष्पं ह्रीबेरं तिक्तानि निखिलानि च
शीताः प्रदेहा भूवेश्म सेकोऽभ्यङ्गोऽवगाहनम्
पद्मोत्पलदलक्षौम शय्याशीतलकाननम्
कथा विचित्रा गीतानि कामिनी परिरम्भणम्
उशीरचन्दनालेपशीताम्भः शिशिरोऽनिलः
सुधांशुरश्मयः स्नानं मणयो मधुरा रसाः
एवं चान्यानि दाहेषु सेव्यानि सुखमीप्सुभिः
विरुद्धान्यन्नपानानि क्रोधो वेगविधारणम्
गजाश्वयानमध्वा च क्षारं पित्तकराणि च
व्यायामश्चातपस्तक्रं ताम्बूलं मधु रामठम्
व्यवायः कटुतिक्तोष्णान्यहितानीति निश्चितम्

१९ उन्मादे पथ्यापथ्यम्
रक्तशालिर्यवो मुद्गो गोधूमः कौर्ममामिषम्
धन्वोद्भवरसो द्रा क्षा कपित्थं नारिकेलकम्
वास्तूकञ्च तथा ब्राह्मी कूष्माण्डस्य फलं महत्
पटोलं धारोष्णपयः शतधौतं तथा हविः
पुरातनं नूतनं च सुशीतमनुलेपनम्
हितान्युक्तान्यथोन्मादे विरुद्धमशनं सुरा
उष्णाशनं तीक्ष्णवीर्यं पत्रशाकं कठिल्लकम्
तिक्तानि निखिलान्येव व्यवायो निशि जागरः
निद्रा तृष्णाक्षुधादीनां बलाद् वेगविधारणम्
सर्वाणि क्रूरकर्माणि मतानि न शुभाय च

२० अपस्मारे पथ्यापथ्यम्
सर्पिः पुरातनं मुद्गो गोधूमा रक्तशालयः
कूर्मामिषं धन्वरसो दुग्धं ब्राह्मीदलं वचा
पटोलं वृद्धकुष्माण्डं वास्तूकं स्वादु दाडिमम्
शोभाञ्जनं नारिकेलं परूषामलके तथा
एवंविधानि चान्यानि सुखदानि स्मृतिक्षये
चिन्ता शोको भयं क्रोधस्त्वशुचीन्यशनानि च
मद्यं मत्स्यो विरुद्धान्नं तीक्ष्णोष्णगुरुभोजनम्
आयासोऽतिव्यवायश्च पूज्यपूजाव्यतिक्रमः
बिम्ब्याषाढफलं शाकं निद्रा क्षुत्तृड्विनिग्रहः
तोयावगाहनं शैलद्रुमाद्यारोहणन्तथा
इत्यादीनि स्मृतिध्वंसे वर्जनीयानि यत्नतः

२१ आमवाते पथ्यापथ्यम्
वास्तूकशाकं सारिष्टं शाकं पौनर्नवं हितम्
पटोलं लशुनञ्चैव वार्ताकुं कारवेल्लकम्
यवान्नं कोरदूषान्नं पुराणं शालिषष्टिकम्
लावकानां तथा मांसं हितं तक्रेण संस्कृतम्
सितं च यूषं कौलत्थं कालायं चणकस्य च
रुच्यं दद्याद्यथासात्म्यमामवातहितञ्च यत्
दधि मत्स्यो गुडः क्षीरं दुष्टनीरमुपोदिका
विरुद्धमशनं पूर्वो वायुवेगस्य रोधनम्
निशायां जागरः शीततोयस्य परिषेवणम्
न हितान्यनिले सामे व्यवायातिशयोपि च

२२ शूलरोगे पथ्यापथ्यम्
पुराणाः शालयः क्षीरमुष्णं जाङ्गलजो रसः
पटोलं कारवेल्लञ्च द्रा क्षा पक्वाम्रदाडिमौ
विडं शालिञ्च पत्राणि तप्ताम्भो देवपुष्पकम्
अनुलोमकराण्यत्र सर्वाण्येव हितानि वै
व्यायामं मैथुनं मद्यं लवणं कटुवैदलम्
वेगरोधं शुचं क्रोधं वर्जयेच्छूलवान्नरः

२३ उदावर्त्तानाहयोः पथ्यापथ्यम्
सुजरञ्च सरं यद् यदन्नं पानञ्च पुष्टिदम्
उदावर्ते तथानाहे सेव्यं वर्ज्यं यतोऽन्यथा

२४ हृद्रो गे पथ्यापथ्यम्
पुरातनो रक्तशालिर्जाङ्गला मृगपक्षिणः
कुलत्थमुद्गयूषाश्च पटोलं कदलीफलम्
रसालं वृद्धकूष्माण्डं दाडिमञ्च हरीतकी
द्रा क्षा तक्रं सैन्धवञ्च हितानि हृदयामये
वेगरोधो व्यवायश्च व्यायामो निशि जागरः
सह्यविन्ध्यसमुद्भूतसरितां सलिलन्तथा
मेषीपयो जलं दुष्टं गुरुतिक्ताम्लभोजनम्
पत्रशाकञ्चाध्यशनं न हितानि हृदामये

२५ उदररोगे पथ्यापथ्यम्
अब्दोत्पन्ना रक्तशालिर्यवमुद्गकुलत्थकाः
माक्षिकञ्च सुरा सीधुर्जाङ्गला मृगपक्षिणः
रसोनमार्द्र कं तक्रं कुलकं शिग्रुजं फलम्
पुनर्नवा कारवेल्लं ताम्बूलैले पयस्तथा
लघ्वन्नं दीपनं तिक्तं वीक्ष्य दोषानलौ बलम्
युञ्ज्यादुदरिणे वैद्य इत्याद्यानि यथातथम्
पयोऽतिपानं गुर्वन्नं स्नेहनं धूमसेवनम्
औदकानूपमांसानि पत्रशाकं तिलो दधि
लवणाशनमुष्णानि विदाहीन्यम्बु दोषवत्
महेन्द्रा द्रि भवानाञ्च सरितां सलिलन्तथा
व्यायामश्च व्यवायश्च स्नानं चङ्क्रमणन्तथा
एवंविधानि चान्यानि त्याज्यान्युदरिभिः सदा

२६ गुल्मे पथ्यापथ्यम्
वल्लूरं मूलकं मत्स्यान् शुष्कशाकानि वैदलम्
न खादेच्चालुकं गुल्मी मधुराणि फलानि च

२७ मूत्राघाते पथ्यापथ्यम्
मूत्रकृच्छ्रेऽश्मरीरोगे यत्पथ्यं च प्रयुज्यते
मूत्राघातेषु सर्वेषु तद्युञ्ज्याद् देशकालवित्

२८ मूत्रकृच्छ्रे पथ्यापथ्यम्
अन्नपानमनुग्रं यन्मूत्रलञ्चानुलोमनम्
हितमत्र विजानीयाद्विपरीतं सुखाय न

२९ अश्मर्याम् पथ्यापथ्यम्
व्रणक्रियां हते शल्ये पथ्येनैनाञ्च वर्त्तयेत्

३० प्रमेहे पथ्यापथ्यम्
श्यामाककोद्र वोद्दालगोधूमचणकाढकी
कुलत्थाश्च हिता भोज्ये पुराणा मेहिनां सदा
जाङ्गलं तिक्तशाकञ्च यवान्नञ्च श्रमो मधु
एतदन्यच्छर्कराद्यंश्लेष्मलञ्च न शर्मणे

३१ सोमरोगे पथ्यापथ्यम्
यवगोधूममांसानि क्षीरमुद्धृतसारकम्
व्यायामो भ्रमणञ्चापि हिताय सोमरोगिणाम्
एक्षवञ्चाम्बुपानञ्च फलमामसुखासनम्
अहिताय विनिर्दिष्टं भिषग्भिः शास्त्रकोविदैः

३२ स्थौल्ये पथ्यापथ्यम्
पुराणशालयो मुद्गकुलत्थोद्दालकोद्र वाः
लेखना बस्तयश्चैव सेव्या मेदस्विना सदा
श्रमचिन्ताव्यवायाध्वक्षौद्र जागरणप्रियः
हन्त्यवश्यमतिस्थौल्यं यवश्यामाकभोजनैः
अस्वप्नञ्च व्यवायञ्च व्यायामं चिन्तनानि च
स्थौल्यमिच्छन् परित्यक्तुं क्रमेणातिप्रवर्द्धयेत्
प्रातर्मधुयुतं वारि सेवितं स्थौल्यनाशनम्
उष्णमन्नस्य मण्डं वा पिबन् कृशतनुर्भवेत्
स्नानं रसायनं शालीन् गोधूमान् सुखशीलताम्
क्षीरेक्षु विकृतीर्माषान् सौहित्यं स्नेहनानि च
स्वभावस्थत्वमन्विच्छन् मेदस्वी परिवर्जयेत्

३३ शोथरोगे पथ्यापथ्यम्
पुराणाः शालयो मुद्गा यवाः शिम्बी पुनर्नवा
रक्तशिग्रुरसोनौ च माणमूलं पटोलकम्
ताम्रचूडमयूरादिखगानामामिषैरसम्
शृङ्गीमद्गुरयोर्यूषो यूषः कूर्मामिषोद्भवः
निम्बपत्रं हरिद्रा च तिक्तानि दीपनानि च
इत्याद्यानि विजानीयाद्धितानि श्वयथौ भिषक्
गुर्वन्नंमद्यमम्लञ्च शीततोयं विदाहि च
दिवास्वापं मैथुनञ्च शोथरोगीः परित्यजेत्

३४ वृद्धिरोगे पथ्यापथ्यम्
अनभिष्यन्दि पानान्नं नातिशीता क्रिया तथा
वृद्धिरोगे हिताय स्याद्विपरीतं विवर्ज्जयेत्

३५ गलगण्डादिरोगे पथ्यापथ्यम्
यवमुद्गपटोलानि कटुरूक्षञ्च भोजनम्
छर्दिं शोणितमोक्षञ्च गलगण्डे प्रयोजयेत्
वातकफवृद्धिकरा योगा अपथ्याः

३६ अर्बुदरोगे पथ्यापथ्यम्
पुराणघृतपानञ्च जीर्णलोहितशालयः
यवा मुद्गाः पटोलञ्च रक्तशिग्रुः कठिल्लकम्
शालिञ्चशाकं वेत्राग्रं रूक्षाणि च कटूनि च
दीपनानि च सर्वाणि गुग्गुलुश्च शिलाजतु
गलगण्डे गण्डमालाऽपचीग्रन्थ्यर्बुदान्तरे
यथादोषं यथाऽवस्थं पथ्यमेतत् प्रकीर्त्तितम्
दुग्धेक्षुविकृतिः सर्वा मांसं चानूपसम्भवम्
पिष्टान्नमम्लं मधुरं गुर्वभिष्यन्दकारि च
अर्बुदेऽपथ्यमेतद्धि वर्ज्यमर्बुदरोगिभिः

३७ श्लीपदरोगे पथ्यापथ्यम्
कफघ्नं सारकं पानमन्नं वह्निकरञ्च यत्
नाभिष्यन्दकरं पथ्यं हेयमन्यद्विजानता

३८ विद्र धिव्रणरोगे पथ्यापथ्यम्
जीर्णशाल्योदनं स्निग्धं जीवन्ती च पुनर्नवा
पटोलं मुद्गयूषश्च हितान्येतानि सन्ततम्
अम्लं दधि च शाकं च मांसमानूपमौदकम्
क्षीरं गुरूणि चान्नानि व्रणे च परिवर्जयेत्

३९ व्रणशोथे पथ्यापथ्यम्
शोथे यान्यन्नपानानि भेषजानि हितानि च
तानि सर्वाणि जानीयाद् व्रणे स्युः शर्मणे सदा

४० आगन्तुजव्रणे पथ्यापथ्यम्
शारीरव्रणवच्चात्र क्रिया कार्या भिषग्वरैः

४१ भग्नाधिकारे पथ्यापथ्यम्
मांसं मांसरसः क्षीरं सपिर्यूषः कलायजः
बृंहणञ्चान्नपानञ्च देयं भग्नाय जानता
लवणं कटुकं क्षारमम्लं मैथुनमातपम्
व्यायामञ्च न सेवेत भग्नो रूक्षान्नमेव च

४२ नाडीव्रणे पथ्यापथ्यम्
यद्वायोरानुलोम्याय यच्चाग्निबलवृद्धये
यच्चास्रशुद्ध्यै तत्पथ्यमतोऽन्यच्चात्र गर्हितम्

४३ भगन्दरे पथ्यापथ्यम्
सर्षपः शालिमुद्गौ च विलेपी जाङ्गलो रसः
पटोलं शिग्रु वेत्राग्रं पत्तूरं बालमूलकम्
तिलसर्षपयोस्तैलं तिक्तवर्गो घृतं मधु
एवंविधानि चान्यानि भगन्दरहितानि हि
विरुद्धान्यन्नपानानि विषमाशनमातपम्
व्यायामं मैथुनं युद्धं पृष्ठयानं गुरूणि च
संवत्सरं परिहरेदुपरूढव्रणो नरः

४४ उपदंशे पथ्यापथ्यम्
रक्तशालि यवं मुद्गं घृतं शिग्रुफलन्तथा
पटोलं तिक्तवर्गञ्च निषेवेतोपदंशवान्
दिवानिद्रा ञ्च गुर्वन्नं वेगसन्धारणं गुडम्
मद्यमायासमम्लञ्च वर्जयेदुपदंशवान्
पापप्रमेही वातास्री कुष्ठी पापोपदंशवान्
न भजेदङ्गनां नापि तद्गदिन्यङ्गना नरम्

४५ शूकदोषे पथ्यापथ्यम्
शूकरोगेषु पथ्यानि सर्पिः शालिर्यवो वचा
मुद्गयूषो दाडिमञ्च पटोलं बालमूलकम्
शिग्रुं कर्कोटकं चैव वेत्राग्रं च कठिल्लकम्
पत्तूरं सैन्धवं तैलं कूपस्य सलिलन्तथा
धारणं मूत्रवेगस्य दिवानिद्रा च मैथुनं
व्यायामो गुरुभोज्यञ्च न हितानि तथा गुडाः

४६ कुष्ठेषु पथ्यापथ्यम्
पुराणाः शालयो मुद्गा आढक्यश्च मसूरकाः
यवा निम्बस्य पत्राणि पटोलं बृहतीफलम्
चक्रमर्ददलं मेषशृङ्गञ्च हिलमोचिका
कोषातकी च वेत्राग्रं पक्वं तालं पुनर्नवा
गोखरोष्ट्राश्वमहिषीमूत्रं सर्पिर्वि रेचनम्
निखिलानि च तिक्तानि कुष्ठरोगे हितानि च
पापं कर्म दिवानिद्रा विरुद्धविषमाशनम्
व्यायामो वेगरोधश्च सूर्य्यरश्मिश्च मैथुनम्
गुरुद्र वनवान्नानां भोजनञ्च गुडो दधि
दुग्धं मद्यमामिषं च मत्स्यो माषस्तिलस्तथा
इक्षुरम्लं मूलकञ्च विष्टम्भि च विदाहकृत्
एवंविधानि चान्यानि कुष्ठे वर्ज्यानि नित्यशः

४७ क्षुद्र रोगे पथ्यापथ्यम्
वातानुलोमनं यच्च शकृन्मूत्रप्रवर्त्तनम्
शोधनं शोणितस्यापि त्रिदोषघ्नानि यानि च
द्र व्याणि क्षुद्र रोगेषु हितान्येवंविधानि च
विपरीतानि सर्वाणि वर्जनीयानि यत्नतः

४८ विस्फोटे पथ्यापथ्यम्
रक्तदोषहरं यद् यद् यद् यत्पित्तप्रणाशनम्
सर्वमत्र प्रयोक्तव्यं विविच्य भिषजा सदा

४९ मसूरिकारोगे पथ्यापथ्यम्
यथातथं प्रतीकार्य्या ज्वरकासादयश्च ते
उच्चैस्तमे प्रशस्ते च मसूरीरोगपीडितः
शुष्के गृहे वसेन्नित्यं गुरूष्णवसनावृतः
शीतं वातं जलं शीतं वह्नितापं तथातपम्
त्यजेत् कान्तां दिवास्वापं यात्रां रात्रौ च जागरम्
किञ्चिदुष्णाम्बुना स्वेदः रोमान्तीज्वरनाशनः
पूर्वं लङ्घनवान्तिरेचनशिरावेधाः शशाङ्कोज्ज्वला
जीर्णा षष्टिकशालयोऽपि चणका मुद्गा मसूरा यवाः
सर्वेऽपि प्रतुदाः कपोतचटका दात्यूहक्रौञ्चादयो
जीवञ्जीवशुकादयोऽपि कुलकं काठिल्लमाषाढकम्
इत्थं सर्वदशाविभागविहितं पथ्यं यथादोषतः
संयुक्तं मुदमातनोति नितरां नॄणां मसूरीगदे
रतं खेदं श्रमं तैलं गुर्वन्नं क्रोधमातपम्
दुष्टाम्बु दुष्टपवनं विरुद्धान्यशनानि च
निष्पावमालुकं शाकं लवणं विषमासनम्
कट्वम्लं वेगरोधञ्च मसूरीगदवांस्त्यजेत्

५० विसर्पे पथ्यापथ्यम्
तिक्तवर्गोऽखिलश्चैव पानान्नमविदाहकम्
द्र व्यं शोणितसंशुद्धिकरं चन्दनलेपनम्
अनुद्वेगकरं कर्म विसर्पे परमं हितम्
विपरीतं विजानीयात् क्लेशदं गदवृद्धिकृत्

५१ शीतपित्तादिषु पथ्यापथ्यम्
पुराणाः शालयः शस्ता यूषो मुद्गकुलत्थयोः
कर्कोटकं कारवेल्लं शिग्रुद्रा र्क्षा! च दाडिमम्
कटुतैलं तप्तनीरं निखिलं कफपित्तहृत्
ज्ञेयानि शीतपित्तादिगदेषु शुभदानि हि
गुर्वन्नपानं क्षीरेषु विकारान् मधुरं रसम्
अम्लञ्चाप्यौदकानूपजीवानामामिषं तथा
स्नेहं मद्यं नवीनञ्च मत्स्यं प्राग्दक्षिणानिलम्
पीतमम्बु दिवास्वापं शीतपित्तादिमांस्त्यजेत्

५२ उदर्दकोठादिरोगे पथ्यापथ्यम्
शालिमुद्गकुलत्थांश्च कारवेल्लमुपोदिकाम्
वेत्राग्रं तप्तनीरञ्च श्लेष्मपित्तहराणि च
कटुतिक्तकषायाणि सर्वाणीति गणः सखा
शीतपित्तोदर्दकोठरोगिणां स्याद्यथामतम्
क्षीरेक्षुजाता विविधा विकारा मत्स्यौदकानूपभवामिषाणि
नवीनमद्यं वमिवेगरोधः प्राग्दक्षिणाशापवनोऽह्नि निद्रा
स्नानं विरुद्धाशनमातपञ्च स्निग्धं तथाऽम्ल मधुरं व्यवायः
गुर्वन्नपानानि च शीतपित्तकोठामयोदर्दवतां विषाणि

५३ अम्लपित्ते पथ्यापथ्यम्
यवगोधूममुद्गाश्च पुराणा रक्तशालयः
जलानि तप्तशीतानि शर्करा मधुशक्तवः
कर्कोटकं कारवेल्लं पटोलं हिलमोचिका
वेत्राग्रं वृद्धकूष्माण्डं रम्भापुष्पञ्च वास्तुकम्
कपित्थं दाडिमं धात्री तिक्तानि सकलानि च
अम्लपित्तामये नित्यं सेवितव्यानि मानवैः
नवान्नानि समस्तानि कफपित्तकराणि च
वमिवेगं तिलान् माषान् कुलत्थास्तैलभक्षणम्
अविदुग्धञ्च धान्याम्लं लवणाम्लकटूनि च
गुर्वन्नं दधि मद्यञ्च वर्जयेदम्लपित्तवान्

५४ वातरक्ते पथ्यापथ्यम्
यवषष्टिकनीवारकलायारुणशालयः
गोधूमश्चणको मुद्गस्तुवरी च मुकुष्ठकः
अव्यजामहिषीणाञ्च गवां सर्पिः पयस्तथा
उपोदिका काकमाची वेत्राग्रं सुनिषण्णकम्
वास्तूकं कारवेल्लञ्च कूष्माण्डञ्च पुरातनम्
पटोलं तिक्तसङ्घश्च पथ्यानि वातशोणिते
माषं कुलत्थं निष्पावं कलायं मूलकं दधि
मद्यं मांसञ्च मत्स्यञ्च काञ्जिकं क्षारसेवनम्
दिवास्वप्नं वह्नितापं व्यायामं मैथुनन्तथा
कटूष्णगुर्वभिष्यन्दि लवणाम्लानि वर्जयेत्

५५ वातरोगेषु पथ्यापथ्यम्
संवत्सरोषिताः शालिषष्टिकास्तैलसर्पिषी
ग्राम्यानूपौदकानाञ्च यूषो माषकुलत्थयोः
नवीनतिलगोधूमवार्त्ताकुलशुनानि च
रोहितो मद्गुरः शृङ्गी वर्मी च कवयील्लिशौ
द्रा क्षादाडिमजम्बीरपरूषकफलानि च
स्निग्धोष्णानि च भोज्यानि स्निग्धोष्णमनुलेपनम्
एवंविधानि सर्वाणि हितानि वातरोगिणाम्
तृणधान्यकलायञ्च चणको राजमाषकः
कठिल्लकञ्च निष्पावबीजं बिम्बीकशेरुकम्
शीतमम्बु विरुद्धान्नं व्यवायो भ्रमणं बहु
एवं विधानि सर्वाणि न हितान्यनिलामये
विशेषादर्दिताध्मानवतां स्नानं विगर्हितम्

५६ ऊरुस्तम्भे पथ्यापथ्यम्
भोज्याः पुराणा गोधूमकोद्र वोद्दालशालयः
जाङ्गलैरघृतैर्मांसैः शाकैश्चालवणैर्हितः
शाकैरलवणैर्दद्याज्जलतैलाज्यसाधितैः
सुनिषण्णकनिम्बाद्यैर्जीर्णं शाल्योदनं भिषक्
प्रतारयेत् प्रतिस्रोतो नदीं शीतजलां शिवाम्
सरश्च विमलं शीतं स्थिरतोयं पुनः पुनः
गुरुशीतद्र वस्निग्धविरुद्धासात्म्यभोजनम्
त्यजेदम्लञ्च लवणमूरुस्तम्भगदार्दितः

५७ वेपथुवाते पथ्या पथ्यम्
वातव्याधिषु यत् पथ्यं यदपथ्यञ्च कीर्त्तितम्
ज्ञेयं वेपथुवाते तत् पथ्यञ्चापथ्यमेव च

५८ अचल वाते पथ्या पथ्यम्
अपस्मारे च मूर्च्छायां तथा वातामयेऽपि च
यत्पथ्यं यदपथ्यञ्च तत्तदेवात्र सम्मतम्

५९ स्खालित्ये पथ्यापथ्यम्
पथ्यमत्र विजानीयाद् द्र व्यं पुष्टिबलप्रदम्

६० खज्जनिकाधिकारे पथ्यापथ्यम्
आरोग्यमिच्छता त्याज्यं खञ्जनी द्विदलाशनम्
निदानसेविनो यस्मान्न व्याधिर्विनिवर्त्तते
वातघ्नं पोषणं यच्च पानमन्नञ्च भेषजम्
प्रयोज्यमिह तत्सर्वं विविच्य भिषजा सदा

६१ मुखरोगे पथ्यापथ्यम्
अन्नपानादिकं यच्च सुजरं वह्निदीपनम्
व्रणदोषहरं तत्तन्मुखरोगे हितं मतम्
दन्तकाष्ठं स्नानमम्लं मत्स्यमानूपमामिषम्
दधि क्षीरं गुडं माषं रूक्षान्नं कठिनाशनम्
अधोमुखेन शयनं गुर्वभिष्यन्दकारि च
मुखरोगेषु सर्वेषु दिवा निद्रा ञ्च वर्जयेत्

६२ दन्तरोगेऽपथ्यम्
फलान्यम्लानि शीताम्बु रूक्षान्नं दन्तधावनम्
तथाऽतिकठिनं भक्ष्यं दन्तरोगी विवर्जयेत्

६३ गलरोगे पथ्यम्
एककालं यवान्नञ्च भुञ्जीत स्निग्धमल्पशः

६४ कर्णरोगे पथ्यापथ्यम्
स्वेदो विरेको वमनं नस्यं धूमः शिराव्यधः
गोधूमाः शालयो मुद्गा यवाश्च प्रतनं हविः
लावोमयूरो हरिणस्तित्तिरो वनकुक्कुटः
पटोलं शिग्रु वार्ताकुः सुनिषण्णं कठिल्लकम्
रसायनानि सर्वाणि ब्रह्मचर्यमभाषणम्
उपयुक्तं यथादोषमिदं कर्णामये हितम्
दन्तकाष्ठं शिरः स्नानं व्यायामं श्लेष्मलं गुरु
कण्डूयनं तुषारञ्चकर्णरोगी परित्यजेत्

६५ नासारोगे पथ्यापथ्यम्
स्नेहः स्वेदः शिरोऽभ्यङ्गः पुराणा यवशालयः
कुलत्थमुद्गयोर्यूषो ग्राम्या जाङ्गलजा रसाः
वार्त्ताकुः कुलकं शिग्रुः कर्कोटं बालमूलकम्
लशुनं दधि तप्ताम्बु वारुणी कटुकत्रयम्
कट्वम्ललवणं स्निग्धमुष्णं च लघु भोजनम्
नासारोगे पीनसादौ सेव्यमेतद्यथाबलम्
स्नानं क्रोधं शकृन्मूत्रवातवेगाञ् शुचं द्र वम्
भूमिशय्यां च यत्नेन नासारोगी परित्यजेत्

६६ शिरोरोगे पथ्यापथ्यम्
शालि यवं मांसरसं वार्त्ताकुञ्च पटोलकम्
द्रा क्षादाडिमखर्जूरफलानि च पयस्तथा
निशापानं नदीस्नानं गन्धद्र व्यनिषेवणम्
शिरोरोगेषु सर्वेषु हितमुक्तं यथायथम्
द्र व्याणि चातितीक्ष्णानि दुर्जराणि च यानि वा
तान्यनिष्टप्रदान्यत्र तीक्ष्णाश्च निखिलाः क्रियाः

६७ नेत्ररोगे पथ्यापथ्यम्
शालिर्मुद्गो यवो दुग्धं पटोलं चाप्युदुम्बरम्
द्रा क्षादाडिमखर्जूरामलकान्यविदाहि च
पुष्टिदानि सुपाच्यानि हितानि नयनामये
विपरीतानि जानीयाद् वर्जनीयानि यत्नतः

६८ ध्वजभङ्गे पथ्यम्
शालिषष्टिकगोधूममसूरचणकादयः
हैयङ्गवीनदुग्धे च नवनीतं सुरा सिधु
चटको वर्त्तकश्चैव तित्तिरश्चरणायुधः
शशहरिणच्छागानां मांसानि कोमलानि च
द्रा क्षाखर्जूरदाडिमजम्ब्वाम्रफलानि च
पथ्यान्येतानि वस्तूनि ध्वजभङ्गप्रशान्तये

६९ वाजीकरणे
सर्वं वृष्यम् पथ्यम्
यथा
यत् किञ्चिन्मधुरं स्निग्धं जीवनं बृंहणं गुरु
हर्षणं मनसश्चैव सर्वं तद् वृष्यमुच्यते
अपथ्यम्
अत्यन्तमुष्णकटुतिक्तकपायमम्लं क्षारञ्च शाकमथवा लवणाधिकञ्च
कामी सदैव रतिमान् वनिताऽभिलाषी नो भक्षयेदिति समस्तजनप्रसिद्धिः

७० शुक्रमेहे पथ्यापथ्यम्
अभिष्यन्द्यतितीक्ष्णञ्च पानान्नं वह्निसूर्ययोः
सन्तापं स्त्रीप्रसक्तिञ्च वेगरोधं प्रजागरम्
क्रोधं शोकं दिवानिद्रा ं! लङ्घनञ्चातिचिन्तनम्
अत्यालस्यमसत्सङ्गं शुक्रमेहे विवर्जयेत्
अनुग्रं पोषणं शुक्रवर्द्धकं यद् भवेदिह
अन्नपानं शुभं ज्ञेयं विपरीतं न शर्मणे

७१ प्रदरे पथ्यापथ्यम्
क्षतघ्नं पोषणं यच्च तदन्नमिह शर्मणे
विपरीतं विजानीयाद् वर्ज्जनीयं विशेषतः

७२ योनिरोगे पथ्यापथ्यम्
बृंहणं पोषणं बह्नेर्दीपनञ्चानुलोमनम्
अन्नं पानं योनिरोगे सेवेतान्यद्विवर्जयेत्

७३ गर्भिण्याः पथ्यापथ्यम्
शालयः षष्टिका मुद्गा गोधूमा लाजशक्तवः
नवनीतं घृतं क्षीरं रसाला मधु शर्करा
पनसं कदली धात्री द्रा क्षाऽम्ल स्वादु शीतलम्
कस्तूरी चन्दनं माला कर्पूरमनुलेपनम्
चन्द्रि का स्नानमभ्यङ्गो मृदुशय्या हिमानिलः
सन्तर्पणं प्रियाश्लेषो विहारश्च मनोरमः
प्रियङ्करं चान्नपानं गर्भिणीनां हितं सदा
स्वेदनं वमनं क्षारं कदन्नं विषमाशनम्
अपथ्यमिदमुद्दिष्टं गर्भिणीनां महर्षिभिः

७४ स्तनरोगे पथ्यापथ्यम्
तद्दोषशमनं पानमन्नमौषधमाचरेत्
बृंहणीयं विधिं कुर्याद् दृष्ट्वाऽदुग्धौ स्तनौ स्त्रियः

७५ सूतिकारोगे पथ्यापथ्यम्
व्यायामं मैथुनं क्रोधं शीतसेवाञ्च वर्जयेत्
प्रसूता युक्तमाहारं विहारञ्च समाचरेत्

७६ बालरोगे पथ्यापथ्यम्
यत्पथ्यं यदपथ्यं च नृणामुक्तं ज्वरादिषु
तत्तद्विधेयमौचित्याद् बालानां तेषु जानता
पूर्वं पथ्यमपथ्यञ्च मन्दाग्नौ यत्प्रकीर्त्तितम्
औचित्याद् योजयेज्जाते बालानां पारिगर्भिके
आगन्तून्मादवातानां पथ्यापथ्यं यदीरितम्
औचित्याद् योजयेत्तत्र बालेषु ग्रहरोगिषु

७७ विषरोगे पथ्यापथ्यम्
शालयः षष्टिकाश्चैव कोरदूषाः प्रियङ्गवः
मुद्गा हरेणवस्तैलं सर्पिश्चापि नवं क्वचित्
वार्त्ताकुः कुलकं धात्री जीवन्ती तण्डुलीयकम्
भोजनार्थे विषार्त्तानां हितं पटुषु सैन्धवम्
विरुद्धाध्यशनक्रोधक्षुद्भयायासमैथुनम्
वर्जयेद्विषमुक्तोऽपि दिवास्वप्नं विशेषतः

अथ प्रथमपरिशिष्टोक्तरोगाणां पथ्यापथ्यविवेचना
===============
प्लीहयकृद्रो गयोः पथ्यापथ्यम्
जीर्णंज्वरे हितं यद् यद् यद् यत्तत्राहितं मतम्
यकृत् प्लीहामये चापि तथा ज्ञेयं हिताहितम्
विशेषो यकृति
मद्यमग्न्यातपं श्रान्तिं गुर्वन्नं विषमाशनम्
तीक्ष्णाशनं दिवास्वापं निशि चापि प्रजागरम्
तौर्य्यत्रिकमथाध्मानं शोकचिन्ताभयानि च
क्रोधावेगं वेगरोधं यकृद्रो गी परित्यजेत्

उरस्तोयरोगे पथ्यापथ्यम्
ततो व्यवायमध्वानं व्यायामं शिशिरं जलम्
अहःस्वापं शुचं क्रोधं त्यजेद् वर्षं गदोत्थितः

गदोद्वेगे पथ्यापथ्यम्
हृद्यं स्निग्धञ्च पानान्नं सुपाच्यं देहपोषणम्
अपदार्थगदे प्रोक्तं शुभायान्यत्र शर्मणे

शिऐ!शवइ! संन्यासे पथ्यापथ्यम्
यवो लोहितशालिश्च वार्ताकुश्च पटोलकम्
यूषो जाङ्गलमांसस्य रोहिताद्यास्तथा झषाः
धारोष्णं गोपयस्तक्रं स्नानं नद्या जलेऽमले
हितान्येतानि मूर्च्छायां संन्यासाख्ये तथा गदे
तीक्ष्णं द्र व्यं क्रिया तीक्ष्णा वेगानाञ्च विधारणम्
क्रोधशोकाद्यभिभव इत्येतैर्वर्द्धते गदः

योषाऽपस्मारे पथ्यापथ्यम्
यद्धातुपोषकं पानमन्नमौषधमेव च
कोष्ठशुद्धिकरञ्चापि तत्तदत्र प्रयोजयेत्

तत्त्वोन्मादे पथ्यापथ्यम्
धारोष्णं गोपयः शस्तं शालयश्च पुरातनाः
यवमुद्गतिलाश्चापि निखिलं चानुलोमनम्
परिहासः प्रियैः सार्द्धं प्रियाभिश्च सहासनम्
इत्येतानि हितान्यत्र विपरीतान्यशर्मणे

स्नायुशूलाधिकारे पथ्यापथ्यम्
यत् पथ्यं यदपथ्यञ्च वातव्याधौ प्रकीर्त्तितम्
तथैव स्नायुशूलेषु निर्णीतं विबुधैरिति

ताण्डवरोगे पथ्यापथ्यम्
बृंहणं पानमन्नञ्च स्नानं स्रोतस्वतीजले
शयनं क्लेशशून्यं यत् कर्म तच्चेह शर्मणे
कर्षणाद्यखिलं प्रोक्तमशुभाय पुरातनैः

क्लोमरोगे पथ्यापथ्यम्
अनुग्राण्यन्नपानानि क्लोमामयनिपीडितः
सेवेतोग्राणि सर्वाणि यत्नतः परिवर्जयेत्

वृक्के पथ्यापथ्यम्
पथ्यैर्बल्यैः सुपाच्यैश्च भिषगेनं प्रयापयेत्

औपसर्गिकमेहे पथ्यापथ्यम्
भेषजं पानमन्नञ्च निषेवेतानुलोमनम्
व्रणघ्नं मूत्रजननं क्रियामुग्रां विवर्जयेत्

स्मरोन्मादे पथ्यापथ्यम्
हितं प्रकीर्तितञ्चात्र शुक्रमेहघ्नमौषधम्
वातानुलोमनं यच्च सुपाच्यं वह्निदीपनम्
अत्रान्नं योजयेत् प्राज्ञो विपरीतं विवर्जयेत्

शीर्षाम्बुरोगे पथ्यापथ्यम्
लघुपुष्टिकरं सर्वं पानमन्नं सरञ्च यत्
मस्तिष्काम्बुनि तत् पथ्यं विपरीतं हिताय न

मस्तिष्कवेपने पथ्यापथ्यम्
पयोमांसरसाद्यञ्च स्नायूनां बलवर्द्धनम्
अन्नपानादिकं यच्च सुजरं स्वादु सारकम्
शीर्षवेपथुरोगिभ्यो हितं तन्निखिलं मतम्
विपरीतं विजानीयात् कदाचन न शर्मदम्

मस्तिष्कचयापचये पथ्यापथ्यम्
मस्तिष्कस्य चये ह्रासे देहस्य पोषणं लघु
पानमन्नं सुखाय स्याद्विपरीतं न शर्मणे

अंशुघाते पथ्यापथ्यम्
अन्नपानादिकं स्निग्धं बलपुष्टिप्रदं सरम्
हितं स्यादंशुघातिभ्यो विपरीतं न शर्मणे

बाधके यिओ!निरोगेइ! पथ्यापथ्यम्
बृंहणं पोषणं वह्नेर्दीपनञ्चानुलोमनम्
अन्नपानं योनिरोगे सेवेतान्यद्विवर्जयेत्

योनिकण्ड्वधिकारे पथ्यापथ्यम्
यद् यद् वह्निकरं पाच्यं तथा वातानुलोमनम्
अन्नं पानञ्चात्र योज्यं विपरीतं सुखाय न

योन्याक्षेपाधिकारे पथ्यापथ्यम्
अत्र पथ्यं घृतं दुग्धं गोधूमचणकादयः
यूषश्छागादिसम्भूत उग्रवीर्यं हितं न हि

जरायुरोगे पथ्यापथ्यम्
जरायुरोगिणी नारी न च सेवेत पूरुषम्
न खादेदुग्रवीर्याणि नापि कुर्य्यादतिश्रमम्

अण्डाधारे पथ्यापथ्यम्
पथ्यमत्र हविर्दुग्धं शालि प्रत्नो यवस्तिलः
छागमांसरसश्चैव द्र व्यमुग्रं न शर्म्मणे

ओजोमेहे पथ्यापथ्यम्
लघु बल्यं पुराणञ्च धान्यं मुद्गयवादिकम्
वार्त्ताकुञ्च पटोलञ्च काकोदुम्बरकं तथा
कारवेल्लादिकं शस्तं वर्ज्जयेन्मधुरं गुरु
मांसं मत्स्यांस्तथाऽध्वानमातपाग्निनिषेवणम्
दूषितातिशीततोयस्नानपानावगाहनम्

लसिकामेहे पथ्यापथ्यम्
रक्तशाल्योदनं मुद्गं यवो वास्तूकमेव च
पालक्या चैव वेत्राग्रं कर्कोटी कदली तथा
हिमालयप्रदेशे च वासो वा सुस्थचित्तता
हितानेतान् निषेवेत गुर्वभिष्यन्दि भोजनम्
मत्स्यं मांसं तथा रौद्र सेवाऽध्वानं परिश्रमम्
वर्ज्जयेद् यत्नतो धीमानायुरारोग्यवृद्धये

पारदविकारे पथ्यापथ्यम्
वातरक्ते तथा कुष्ठे पथ्यानि यानि तानि च
शिवतेजोभवे रोगे निर्दिशेत् कुशलो भिषक्

इति पथ्यापथ्यविवेचनात्मकं द्वितीयं परिशिष्टं समाप्तम्

समाप्तश्चाऽयं ग्रन्थः

N/A

References : N/A
Last Updated : March 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP