द्वितीयस्थानम् - तृतीयोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच
शृणु पुत्र महाप्राज्ञ सर्व देहार्थसाधकम्
वैद्यशास्त्रस्य सारं यत्स्वास्थ्यारिष्टञ्च मानवे ॥१॥
यो न पश्येद् ध्रुवं सम्यक्स्वर्णं वा मनुजो बुधः
तस्य षण्मासमध्ये तु मृतिश्चैवोपपद्यते ॥२॥
यो वै द्वितीयां हिमधामलेखां नरो न पश्येद्द्विजहानिरस्य
मासत्रयं प्राप्य शरीरमाशु जीवो व्रजेत्तस्य यमस्य लोकम् ॥३॥
यः कर्णघोषं न शृणोति दृप्ता मृताश्च यूकाः प्रपतन्ति लाभात्
या वैपरीत्यं विशृणोति शब्दं मासद्वयं प्राप्य जहाति जीवम् ॥४॥
यः स्वस्थदेहः श्वसते मुखेन नेत्रेऽरुणे श्यावमथैव वक्त्रम्
जिह्वा विशीर्णा दशनाश्च कृष्णा स्वस्थोऽपि शीघ्रं यमलोकगन्ता ॥५॥
यस्य प्रभाते च शिरोव्यथा स्याद्दीपे परीवेषमवेक्ष्यमाणः
विपश्यते यः पटलञ्च रेणोः स वै मृतिं याति न दीर्घमायुः ॥६॥
यः सूर्यबिम्बे शशिनं प्रपश्येद्विना परीवेषमवेक्ष्यमाणः
धूमावृतं वा रविमण्डलञ्च प्रपश्यते शीघ्रमृतिं स गन्ता ॥७॥
स्वस्थे निरभ्रे गगने च पश्येद्यः शक्रचापं विदिशादिशासु
तथैव विद्यान्नयनाग्रतो यः स शीघ्रमेव यमलोकगन्ता ॥८॥
यो नेत्रे मीलितेऽपि द्युतिमथ चपलां पश्यते यः पुरस्तात्कर्णे रन्ध्रं
निरुध्याद्ध्वनिमथ मनुजो न शृणोति कथञ्चित् ॥९॥
तिक्तादीनां रसानां कथमपि रसनास्वादमात्रं न वेत्ति रौद्रं वैवस्वतस्य
प्रतिगमनमथो पश्यते मानुषश्च ॥१०॥
यस्यात्युष्णं शरीरं शिशिरमथ मनूजस्य यस्याविलञ्च शीतं नो चेति यस्य हिमजलसिकते रोमहर्षो न यस्य ।
दण्डाघातेन राजा न भवति स पुनः श्राद्धदेवस्य लोके लोकानां दर्शनाय द्रुतमतिरुचिरां स्वस्थतां न प्रयाति ॥११॥
तैले जले दर्पणके घृते वा परस्य नेत्रे प्रतिबिम्बमात्मनः
पश्येन्न योऽसौयमलोकगन्ता जानीहि तं जीवविहीनमेव ॥१२॥

इति आत्रेयभाषिते हारीतोत्तरे द्वितीयस्थाने स्वास्थ्यारिष्टं नाम तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : February 22, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP