संस्कृत सूची|संस्कृत साहित्य|संहिता|पुरुषोत्तमसंहिता|

पुरुषोत्तमसंहिता - षोडशोध्यायः

पुरुषोत्तमसंहिता

ब्रह्मा-
जलादिवासादि कर्मणां योग्यकालश्रवणे ब्रह्म प्रश्नः
जलाधिवासने चैव प्रतिष्ठायांतधैव च
शयने वेदिकायां च कः कालः कमलापते ॥१॥
श्री भगवान्‌.
श्रीभगवत्प्रति जलाधिवासा नां योग्य निरूपणं
प्रदोषे प्यधिवासन्य शयनंतु महानिशि
प्रदिष्ठांच दिवा कुर्या न्मुहूर्ते शास्त्रचोदिते ॥२॥
इदानीं पक्ष्यते सम्यक् भद्रकस्य तु लक्षणम्
(चतुरस्रं स्थलं कृत्वा.)चतुरश्रकृतं क्षेत्रं चाष्टधा विभजेत्पुनः ॥३॥
भद्रक मंडल रचनाक्रमः
शतार्थ मेकहीनं तु कोष्ठकानि भवंति हि
मध्यतो नवभि र्भागैः पद्मं च परिकर्पयेत् ॥४॥
(कर्णिका केसरयुतं)कर्णिकाकेसरै र्युक्तं दळद्वादशशोभितम्
पदद्वयेस द्वाराणि नवकानि भवंति हि ॥५॥
षट्कं षट्कं पदानांतु प्रतिकोणेकुमार्जयेत्
उपकंठ प्रसिध्यर्धं द्वाराणेवं भवंति च ॥६॥
वर्णरचना
(पंचवर्णै श्चच्णूरैश्च मंडलं पूरयेत्ततः) पंचवर्णॆन चूर्णेन क्रमेणपरिपूरयेत्
प्राग्द्वारं श्वेतवर्णेन कृषेनैवतु दक्षिणं ॥७॥
पश्चिमं रक्तवर्णेन (पीते वैवतु चोत्तरं)पीतवर्णॆन चोत्तरम्
उपद्वाराणिचाष्टौतु श्यामवर्णेन पूरयेत् ॥८॥
पंचवर्णैस्तु पद्मं स्यात् द्वितीये नैन कर्णिका
चतुष्कोणान् लिखे द्वर्णै(र्नील पीतसितासितैः)र्नीलपीतसितादिभिः ॥९॥
बीजाक्षरलेखनं
रजोभि रेवं संपूर्य मध्ये तु प्रणवं लिखे
(द्वादशाक्षर मंत्रंतु)नामानि केशवादीनां दळद्वादशके लिखेत् ॥१०॥
वासुदेवादिनामानि चतुर्द्वारेषु विन्यसेत्
इंद्रादीनां लिखेन्नामा न्युपद्वारेषु चाष्टसु ॥११॥
अनेनैव प्रकारेण रंजये द्भद्रकं सुधीः
तस्मिन्ना वाहयेद्देवं मूलमंत्रेण चार्चयेत् ॥१२॥
[अधिकपाठाणि
द्वादशाक्षर माश्कित्य ये हरिंपू यंतिच
तेषां प्रशस्त मेत न्मंडलं शीघ्र द्थिकृत्
अष्टाक्षर पराणांतुदलसंख्याष्ट उच्यते
तदेवा वाहनं तेषु ळे ष्वष्टाक्षरं परम्.]
इति श्रीपांचरात्रे महोपनिषदि श्रीपुरुषोत्तमसंहितायां
भद्रक मंडलक्षणं नामषोडशोध्यायः श्रीश्रीश्री

N/A

References : N/A
Last Updated : January 21, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP