संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता|
चतुर्थोऽध्याय:

विश्वक्सेनासंहिता - चतुर्थोऽध्याय:

विश्वक्सेना संहिता


विष्वक्सेन:---
अत: परं प्रवक्ष्यामि शिलाग्रहणमुत्तमम् ।
द्विविधा तु शिला ग्राह्या पर्वतेषु धरासु च ॥१॥
पर्वतान् प्रथमं वक्ष्ये येषु शैलेषु गृह्यते ।
त्रिकूटो हेमकूटश्च कैलासो गिरिसत्तम: ॥२॥
मन्दरो माल्यवांश्चैव निषधो नीलपर्वत: ।
मेरु: सह्यश्च विन्ध्यश्च किष्किन्धो गिरिसत्तम: ॥३॥
वेङ्कटो दर्दरश्चैव श्रीगिरिश्चित्रकूटक: ।
एवंभूतान् समन्वीक्ष्य पुरत: प्रणमेत् सदा ॥४॥
पत्रं पुष्पं समादाय निक्षिपे?द्गिरिमूलके ।
नमस्कृत्य हरिं ध्यात्वा पर्वतं पापनाशनम् ॥५॥
अधिवासनानिसर्वाणि(कर्माणि?)अस्मिन् पूर्ववदाचरेत् ।
भूगता या: शिला: प्रोक्ता: तासां लक्षणमुच्यते ॥६॥
वारुणी चैव माहेन्द्री आग्नेयी वायवी तथा ।
चतुर(चतस्र?)स्तु शिला: प्रोक्ता: तासांलक्षणमुच्यते ॥७॥
या पुष्पवनसंकीर्णा जलाशयसमायु(वृ?)ता ।
सा क्षितिर्वारुणी ज्ञेया शिला तत्र तु वारुणी ॥८॥
यस्याश्चोत्तरसंस्थाया: व्रीहिक्षेत्रं तु दक्षिणे ।
पश्चिमे क्षीरवृक्षाश्च सा माहेन्द्री प्रकीर्तिता ॥९॥
पलाशा: खदिरा वृक्षा: काश्मर्य: पुष्प(-र्यश्चैव?)दक्षिणे ।
तित्तिर्यश्च कपोताश्च गृध्राश्चैव वसाशना: ॥१०॥
भ्रमराश्च वराहाश्च दृश्यन्ते यत्र सन्ततम् ।
तोयमन्तर्गतां(तं?)स्वल्पां(ल्पं?)तामाग्नेयींप्रचक्षते ॥११॥
बिल्वश्लेष्मातकाकीर्णा तथा स्नुहिविभीतके ।
सृगाला यत्र दृश्यन्ते तथैव मृगतृष्णिका ॥१२॥
तृणोदकविहीना च शर्करोषरसंयुता ।
वायवी सा क्षिति: प्रोक्ता शिलां तत्र तु वर्जयेत् ॥१३॥
नदीतीरे ह्रदतटे लवणोदपरिप्लुते ।
ग्राममध्ये श्मशाने च तथा चैव चतुष्पथे ॥१४॥
अमेध्यभूमौ वल्मीके ऊषरे शवदूषिते ।
वायुसूर्याग्निदग्धे च न ग्राह्यास्तु शिला:सदा ॥१५॥
वर्जिताभि: शिलाभिर्य: प्रतिमां लोभमोहित: ।
कुर्याद्वा कारयेद्वापि तस्य स्यादाभिचारिकम् ॥१६॥
प्रमिमार्थं तु निर्गच्छेदाचार्य: शिल्पिभि:सह ।
ब्राह्मणान् भोजयित्वादौ तै: कृत्वा स्वस्तिवाचनम् ॥१७॥
अय: कुठादिसंगृह्य प्राङ्मुखो वाप्युदङ्मुख: ।
निर्गतस्तु शिलां पश्येत् तदा प्रभृति नित्यश: ॥१८॥
प्रतिमाकर्म कुर्वीत तत्कर्मान्तं हविष्यभुक् ।
दारुसंग्रहणाध्याये संप्रोक्तं चाधिवासनम् ॥१९॥
तस्मिन् सर्वं प्रयोक्तव्यं विशेषं कथयामि ते ।
शिल्पिभिश्च भुवं खात्वा शिलां पश्येत् समाहित: ॥२०॥
दक्षिणोत्तरमायामं तथा वै पूर्वपश्चिमम् ।
शान्तिदा दक्षिणग्रीवा पूर्वग्रीवाजयप्रदा ॥२१॥
श्रीकरी पश्चिमग्रीवा कर्तुर्भवति नित्यदा ।
पुष्टिदा चोत्तरग्रीवा कोणं तु परिवर्जयेत् ॥२२॥
उत्पाट्यमाने दृश्यन्ते स्फुलिङ्गा यत्र चाग्निवत् ।
नादाश्च कांस्यघण्टावच्छिलायाश्च शिरो मतम् ॥२३॥
कांस्यवन्मध्यभागे तु मूले वै कांस्यतालवत् ।
ध्वनिर्यस्या: शिलायास्तु सा पुमानिति कीर्तिता ॥२४॥
तस्मात्किञ्चिद्विहीना तु छिद्रायाश्च ध्वनिर्भवेत् ।
सा शिला स्त्रीति विज्ञेया तद्धीना स्यान्नपुंसकम् ॥२५॥
पुल्लिङ्गे प्रतिमा प्रोक्ता स्त्रीलिङ्गे पादपीठिका ।
रत्नन्यासादधस्तात्तु नपुंसकमुदाहृतम् ॥२६॥
तत्र गर्भं परीक्षेत छेदने भेदनेऽपि च ।
मण्डला यत्र दृश्यन्ते तत्र गर्भं विनिर्दिशेत् ॥२७॥
माञ्जिष्ठवर्णसदृशे दर्दुरस्तत्र संभवे ।
पीतके मण्डले गोष्णा (गोधा?)कृष्णे कृष्णाहिरेव च ॥२८॥
कपिले मूषिक: प्रोक्त: कृकलासस्तथारुणे ।
गुलवर्णे तु पाषाण: कर्बुरेगृहगौलिका ॥२९॥
कु(अ?)म्भ: कृपाणसदृशे वालुका: पद्मसंनिभे ।
विचित्रे वृश्चिको ज्ञेयो नीलपीते पतङ्गक: ॥३०॥
मधुवर्णे तु खद्योत: मण्डले निर्दिशेद्बुध: ।
गर्भदर्शनदोषांस्तु पुनर्वक्ष्ये यथातथम् ॥३१॥
दर्दुरे स्यादनारोग्यं गोधायां दुर्गतो(ति:?) भवेत् ।
विषेण म्रियते सर्पे अनपत्यस्तु मूषिके ॥३२॥
कृकलासे य(त?)थाल्पायु: पाषाणेऽशनिना वध: ।
गौलिकायां धनापायो जले वै गर्भनाशनम् ॥३३॥
सिकातासु जलाभावो वृश्चिके कलहस्तथा ।
शलभे राष्ट्रनाश: स्यात् खद्योते च कुलक्षय: ॥३४॥
तस्माद्यत्नात् परीक्षेत नित्यं गर्भमतन्द्रित: ।
गर्भेण सहितां लोभात् प्रतिमां कुरुते यदि ॥३५॥
तन्मण्डलाधिपो राजा कारक: स्थापकस्तथा ।
उन्मूमिला भवन्त्येते तस्माद्गर्भं विशोधयेत् ॥३६॥
मणिजा लोहजाश्चैव दारुजा वा शचीपते ।
गर्भागर्भमवेक्षेत नित्यं वृद्धिशुभप्रदा ॥३७॥
अस्मिन् तन्त्रोत्तरे भागे प्रमिमालक्षणं क्रमात् ।
नारदस्य(दाय?)मया प्रोक्तं गुह्याद्गुह्यमनुत्तमम् ॥३८॥
तस्मात्पूर्वोत्तरं ज्ञात्वा प्रमिमां कारयेत्क्रमात् ।
एवं शैलविधि: प्रोक्त: सारात्सार अनुत्तम: ॥३९॥
इति श्रीपाञ्चरात्र विष्वक्सेनसंहितायां
शिलासंग्रहणविधिर्नाम चतुर्थोऽध्याय:॥

N/A

References : N/A
Last Updated : January 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP