संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|युद्धखण्डः|
अध्यायः २५

युद्धखण्डः - अध्यायः २५

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


 ॥सनत्कुमार उवाच ॥
अथ ब्रह्मादयो देवा मुनयश्चाखिलास्तथा ॥
तुष्टुवुर्देवदेवेशं वाग्भिरिष्टाभिरानताः ॥१॥
देवा ऊचुः ॥
देवदेव महादेव शरणागतवत्सल ॥
साधुसौख्यप्रदस्त्वं हि सर्वदा भक्तदुःखहा ॥२॥
त्वं महाद्भुतसल्लीलो भक्तिगम्यो दुरासदः ॥
दुराराध्योऽसतां नाथ प्रसन्नस्सर्वदा भव ॥३
वेदोऽपि महिमानं ते न जानाति हि तत्त्वतः ॥
यथामति महात्मानस्सर्वे गायंति सद्यशः ॥४॥
माहात्म्यमतिगूढं ते सहस्रवदनादयः ॥
सदा गायंति सुप्रीत्या पुनंति स्वगिरं हि ते ॥५॥
कृपया तव देवेश ब्रह्मज्ञानी भवेज्जडः ॥
भक्तिगम्यस्सदा त्वं वा इति वेदा ब्रुवंति हि ॥६॥
त्वं वै दीनदयालुश्च सर्वत्र व्यापकस्सदा ॥
आविर्भवसि सद्भक्त्या निर्विकारस्सतां गतिः ॥७॥
भक्त्यैव ते महेशान बहवस्सिद्धिमागताः ॥
इह सर्वसुखं भुक्त्वा दुःखिता निर्विकारतः ॥८
पुरा यदुपतिर्भक्तो दाशार्हस्सिद्धिमागतः ॥
कलावती च तत्पत्नी भक्त्यैव परमां प्रभो ॥९॥
तथा मित्रसहो राजा मदयंती च तत्प्रिया ॥
भक्त्यैव तव देवेश कैवल्यं परमं ययौ ॥१०॥
सौमिनी नाम तनया कैकेयाग्रभुवस्तथा ॥
तव भक्त्या सुखं प्राप परं सद्योगिदुर्लभम् ॥११॥
विमर्षणो नृपवरस्सप्तजन्मावधि प्रभो ॥
भुक्त्वा भोगांश्च विविधांस्त्वद्भक्त्या प्राप सद्गतिम् ॥१२॥
चन्द्रसेनो नृपवरस्त्वद्भक्त्या सर्वभोगभुक् ॥
दुःखमुक्तः सुखं प्राप परमत्र परत्र च ॥१३॥
गोपीपुत्रः श्रीकरस्ते भक्त्या भुक्त्वेह सद्गतिम्
परं सुखं महावीरशिष्यः प्राप परत्र वै ॥१४॥
त्वं सत्यरथभूजानेर्दुःखहर्ता गतिप्रदः ॥
धर्मगुप्तं राजपुत्रमतार्षीस्सुखिनं त्विह ॥१५॥
तथा शुचिव्रतं विप्रमदरिद्रं महाप्रभो ॥
त्वद्भक्तिवर्तिनं मात्रा ज्ञानिनं कृपयाऽकरोः ॥१६॥
चित्रवर्मा नृपवरस्त्वद्भक्त्या प्राप सद्गतिम् ॥
इह लोके सदा भुक्त्वा भोगानमरदुर्लभान् ॥१७॥
चन्द्रांगदो राजपुत्रस्सीमंतिन्या स्त्रिया सह ॥
विहाय सकलं दुःखं सुखी प्राप महागतिम् ॥१८॥
द्विजो मंदरनामापि वेश्यागामी खलोऽधमः ॥
त्वद्भक्तः शिव संपूज्य तया सह गतिं गतः ॥१९॥
भद्रायुस्ते नृपसुतस्सुखमाप गतव्यथः ॥
त्वद्भक्तकृपया मात्रा गतिं च परमां प्रभो ॥२०॥
सर्वस्त्रीभोगनिरतो दुर्जनस्तव सेवया ॥
विमुक्तोऽभूदपि सदा भक्ष्यभोजी महेश्वर ॥२१॥
शंबरश्शंकरे भक्तश्चिताभस्मधरस्सदा ॥
नियमाद्भस्मनश्शंभो स्वस्त्रिया ते पुरं गतः ॥२२॥
भद्रसेनस्य तनयस्तथा मंत्रिसुतः प्रभो ॥
सुधर्मशुभकर्माणौ सदा रुद्राक्षधारिणौ ॥२३॥
त्वत्कृपातश्च तौ मुक्तावास्तां भुक्तेह सत्सुखम् ॥
पूर्वजन्मनि यौ कीशकुक्कुटौ रुद्रभूषणौ ॥२४॥
पिंगला च महानन्दा वेश्ये द्वे तव भक्तितः ॥
सद्गतिं प्रापतुर्नाथ भक्तोद्धारपरायण ॥२५॥
शारदा विप्रतनया बालवैधव्यमागता ॥
तव भक्तेः प्रभावात्तु पुत्रसौभा ग्यवत्यभूत् ॥२६॥
बिन्दुगो द्विजमात्रो हि वेश्याभोगी च तत्प्रिया ॥
वंचुका त्वद्यशः श्रुत्वा परमां गतिमाययौ ॥२७॥
इत्यादि बहवस्सिद्धिं गता जीवास्तव प्रभो ॥
भक्तिभावान्महेशान दीनबन्धो कृपालय ॥२८॥
त्वं परः प्रकृतेर्ब्रह्म पुरुषात्परमेश्वर ॥
निर्गुणस्त्रिगुणाधारो ब्रह्मविष्णुहरात्मकः ॥२९॥
नानाकर्मकरो नित्यं निर्विकारोऽखिलेश्वरः ॥
वयं ब्रह्मादयस्सर्वे तव दासा महेश्वर ॥३०॥
प्रसन्नो भव देवेश रक्षास्मान्सर्वदा शिव ॥
त्वत्प्रजाश्च वयं नाथ सदा त्वच्छरणं गताः ॥३१॥
सनत्कुमार उवाच ॥
इति स्तुत्वा च ते देवा ब्रह्माद्यास्समुनीश्वराः ॥
तूष्णीं बभूवुर्हि तदा शिवांघ्रिद्वन्द्वचेतसः ॥३२॥
अथ शंभुर्महेशानः श्रुत्वा देवस्तुतिं शुभाम् ॥
दत्त्वा वरान्वरान्सद्यस्तत्रैवांतर्दधे प्रभुः ॥३३॥
देवास्सर्वेऽपि मुदिता ब्रह्माद्या हतशत्रवः ॥
स्वं स्वं धाम ययुः प्रीता गायंतः शिवसद्यशः ॥३४॥
इदं परममाख्यानं जलंधरविमर्दनम् ॥
महेशचरितं पुण्यं महाघौघविनाशनम् ॥३५॥
देवस्तुतिरियं पुण्या सर्वपापप्रणाशिनी ॥
सर्वसौख्यप्रदा नित्यं महेशानंददायिनी ॥३६॥
यः पठेत्पाठयेद्वापि समाख्यानमिदं द्वयम् ॥
भुक्त्वेह परं सौख्यं गाणपत्यमवाप्नुयात् ॥३७॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलंधरवधोपाख्याने देवस्तुतिवर्णनं नाम पंचविंशोऽध्यायः ॥२५॥

N/A

References : N/A
Last Updated : October 10, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP