पञ्चदेव-पूजन-विधी

प्रस्तुत पूजा प्रकरणात भिन्न भिन्न देवी-देवतांचे पूजन, योग्य निषिद्ध फूल यांचे शास्त्र शुद्ध विवेचन आहे.


पञ्चदेव-पूजन-विधी
गणेश-स्मरण
हाथमें पुष्प-अक्षत आदि लेकर प्रारम्भमें भगवान गणेशजीका स्मरण करना चाहिये-

सुमुखश्र्चैकदन्तश्र्च कपिलो गजकर्णक: ।
लम्बोदरश्र्च विकटो विघ्ननाशो विनायक: ॥
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजानन: ॥
व्दादशैतानि नामानि य: पठेच्छृणुयादपि ॥
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ।
संग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥

श्रीमन्महागणाधिपतये नम: । लक्ष्मीनारायनाभ्यां नम: । उमामहेश्र्वराभ्यां नम: ।
वाणीहिरण्यर्भाभ्यां नम: । शचीपुरन्दराभ्यां नम: । मातृपितृचरणकमलेभ्यो नम: । इष्टदेवताभ्यो नम: । कुलदेवताभ्यो नम: । ग्रामदेवताभ्यो नम: । वास्तुदेवताभ्यो नम: । स्थानदेवताभ्यो नम: । एतत्कर्मप्रधानदेवताभ्यो नम: । सर्वेभ्यो देवेभ्यो नम: । सर्वेभ्यो नम: । सर्वेभ्यो ब्राह्मणेभ्यो नम: ।
==
पूजनका संकल्प
सर्वप्रथम पूजनका संकल्प करे-
क) निष्काम संकल्प-
ॐ विष्णुर्विष्णुर्विष्णु: अद्य....अहं श्रीपरमेश्वरप्रीत्यर्थ विष्णुशिवगणेशसूर्यदुर्गार्चनं करिष्ये ।
ख) सकाम संकल्प-
सर्वाभीष्टस्वर्गापवर्गफ़लप्राप्तिव्दारा श्रीपरमेश्वरप्रीत्यर्थ विष्णुशिवगणेशसूर्यदुर्गार्चनं करिष्ये ।
==
घण्टा-पूजन-
घण्टको चन्दन और फ़ुलसे अलंकृत कर निम्नलिखित मन्त्र पढकर प्रार्थना करे -
आगमार्थ तु देवानां गमनार्थ च रक्षसाम् ।
कुरु घण्टे वरं नादं देवतास्थानसंनिधौ ॥
प्रार्थनाके बाद घण्टाको बजाये और यथास्थान रख दे ।
’घण्टास्थिताय गरुडाय नम: ।’
इस नाममन्त्रसे घण्टेमें स्थित गरुडदेवका भी पूजन करे ।
==
शड्खपूजन-शड्खमें दो दर्भ या दूब, तुलसी और फ़ूल डालकर ॐ कहकर उसे सुवासित जलसे भर दे । इस जलको गायत्री-मन्त्रसे अभिमन्त्रित कर दे । फ़िर निम्नलिखित मन्त्र पढकर शड्खमें तीर्थोका आवाहन करे ।

पृथिव्यां यानि तीर्थानि स्थावराणि चराणि च ।
तानि तीर्थानि शड्खेऽस्मिन् विशन्तु ब्रह्मशासनात् ॥
तब ’शड्खाय नम: , चन्दनं समर्पयामि’ कहकर चन्दन लगाये और शड्खाय नम: , पुष्पं समर्पयामि’ कहकर फ़ूल चढाये । इसके बाद निम्नलिखित मन्त्र पढकर शड्खको प्रणाम करे -
त्वं पुरा सागरोत्पन्नो विष्णुना विधॄत: करे ।
निर्मित: सर्वदेवैश्च पाञ्चजन्य ! नमोऽस्तु ते ॥
प्रोक्षण-शड्खमें रखी हुई पवित्रीसे निम्नलिखित मन्त्र पढकर अपने ऊपर तथा पूजाकी सामग्रियोंपर जल छिडके -
ॐ अपवित्र: पवित्रो वा सर्वावस्थां गतोऽपि वा ।
य: स्मरेत पुण्डरीकाक्षं स बाह्याभ्यन्तर: शुचि: ॥
==
उदकुम्भकी पूजा-सुवासित जलसे भरे हुए उदकुम्भ (कलश ) की ’उदकुम्भाय नम:’ इस मन्त्रसे चन्दन, फ़ूल आदिसे पूजा कर इसमें तीर्थोका आवाहन करे -
ॐ कलशस्य मुखे विष्णु: कण्ठे रुद्र: समाश्रित: ।
मूले त्वस्य स्थितो ब्रह्मा मध्ये मातृगणा: स्मृता: ॥
कुक्षौ तु सागरा: सर्वे सप्तव्दीपा वसुन्धरा ।
ऋग्वेदोऽथ यजुर्वेद: सामवेदो ह्यथर्वण: ॥
अन्गैश्च सहिता: सर्वे कलशं तु समाश्रिता: ।
अत्र गायत्री सावित्री शान्ति: पुष्टिकरी तथा ॥
सर्वे समुद्रा: सरितस्तीर्थानि जलदा नदा: ।
आयान्तु देवपूजार्थ दुरितक्षयकारका: ॥
गन्डे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धु कावेरि जलेऽस्मिन् संनिधिं कुरु ॥

इसके बाद निम्नलिखित मन्त्रसे उद्कुम्भकी प्रार्थना करे -
देवदानवसंवादे मथ्यमाने महोदधौ ।
उत्पन्नोऽसि तदा कुम्भ ! विधृतो विष्णुना स्वयम् ॥
त्वत्तोये सर्वतीर्थानि देवा: सर्वे त्वयि स्थिता: ।
त्वयि तिष्ठान्ति भूतानि त्वयि प्राणा: प्रतिष्ठिता: ॥
शिव: स्वयं त्वमेवासि विष्णुस्त्वं च प्रजापति: ।
आदित्या वसवो रुद्रा विश्वेदेवा: सपैतृका: ।
त्वयि तिष्ठान्ति सर्वेऽपि यत: कामफ़लप्रदा: ।
त्वत्प्रसादादिमं यज्ञं कर्तुमीहे जलोभ्दव !
सांनिध्यं कुरु मे देव प्रसन्नो भव सर्वदा ॥
==
अब पञ्चदेवोंकी पूजा करे । सबसे पहले ध्यान करे -

विष्णुका ध्यान
उद्यत्कोटिदिवाकराभमनिशं शड्खं गदां पड्कजं
चक्रं बिभ्रतमिन्दिरावसुमतीसंशोभिपार्श्वव्दयम् ।
कोटीराड्गद्हारकुण्डलधरं पीताम्बरं कौस्तुभै -
र्दीप्तं विश्वधरं स्ववक्षसि लसच्छीवत्सचिह्रं भजे ॥
ध्यानार्थे अक्षतपुष्पाणि समर्पयामि ॐ विष्णवे नम: ।
उदीयमान करोडो सूर्यके समान प्रभातुल्य, अपने चारों हाथोंमें शड्ख गदा, पद्म तथा चक्र धारण किये हुए एवं दोनों भागोंमें भगवती लक्ष्मी और पृथ्वीदेवीसे सुशोभित, किरीट, मुकुट, केयूर,हार और कुण्डलोंसे समलड्कृत कौस्तुभमणि तथा पीताम्बरसे देदीप्यमान विग्रहयुक्त एवं वक्ष:स्थलपर श्रीवत्सचिह्र धारण किये हुए भगवान विष्णुका मैं निरन्तर स्मरण-ध्यान करता हूँ ।
==
शिवका ध्यान
ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं
रत्नाकल्पोज्ज्वलांगं परशुमृगवराभीतिहस्तं प्रसन्नम् ।
पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं
विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥

ध्यानार्थे अक्षतपुष्पाणि समर्पयामि ॐ शिवाय नम: ।

चाँदीके पर्वतके समान जिनकी श्वेत कान्ति है, जो सुन्दर चन्द्रमाको आभूषण-रुपसे धारण करते है, रत्नमय अलड्कारोंसे जिनका शरीर उज्वल है, जिनके हाथोंमें परशु, मृग, वर और अभय मुद्रा है, जो प्रसन्न है, पद्मके आसनपर विराजमान है, देवतागण जिनके चारों ओर खडे होकर स्तुति करते है, जो बाघकी खाल पहनते है, जो विश्वके आदि जगत्‍की उत्पत्तिके बीज और समस्त भयोंको हरनेवाले है, जिनके पाँच मुख और तीन नेत्र है, उन महेश्वरका प्रतिदिन ध्यान करे ।
==

गणेशका ध्यान
खर्वं स्थूलतनुं गजेन्द्रवदनं लम्बोदरं सुन्दरं
प्रस्यन्दन्मदगन्धलुब्धमधुपव्यालोलगण्डस्थलम् ।
दन्ताघातविदारितारितारिरुधिरै: सिन्दूरशोभाकरं
वन्दे शैलसुतासुतं गणपति सिध्दिप्रदं कामदम ॥
ध्यानार्थ अक्षतपुष्पाणि समर्पयामि ॐ श्रीगनेशाय नम: ।

जो नाटे और मोटे शरीरवाले है, जिनका गजराजके समान मुख और लम्बा उदर है, जो सुन्दर है तथा बहते हुए मदकी सुगन्धके लोभी भौरोंके चाटनेसे जिनका गण्डस्थल चपल हो रहा है, दातोंकी चोटसे विदीर्ण हुए शत्रुओंके खूनसे जो सिन्दुरकी-सी शोभा धारण करते है, कामनाओंके दाता और सिध्दि देनेवाले उन पार्वतीके पुत्र गणेशजींका मै वन्दना करता हूँ ।
==
सूर्यका ध्यान
रक्ताम्बुजासनमशेषगुणैकसिन्धुं
भानुं समस्तजगतामधिपं भजामि ।
पद्मव्दयाभयवरान् दधतं कराब्जै-
र्माणिक्यमौलिमरुणांरुचिं त्रिनेत्रम् ॥
ध्यानार्थ अक्षतपुष्पाणि समर्पयामि ॐ श्रीसूर्याय नम: ।

लाल कमलके आसनपर समासीन, सम्पूर्ण गुणोंके रत्नाकर, अपने दोनों हाथोंमें कमल और अभयमुद्रा धारण किये हुए, पद्मराग तथा मुक्ताफ़लके समान सुशोभित शरीरवाले, अखिल जगतके स्वामी, तीन नेत्रोंसे युक्त भगवान सूर्यका मै ध्यान करता हुँ ।
==
दुर्गाका ध्यान
सिंहस्था शशिशेखरा मरकतप्रख्यैश्चतुर्भिर्भुजै:
शड्ख चक्रधनु:शरांश्च दधती नेत्रैस्त्रिभि: शोभिता ।
आमुक्ताड्गदहारकड्कणरणत्काञ्चीरणन्नूपुरा
दुर्गा दुर्गतिहारिणी भवतु नो रत्नोल्लसत्कुण्डला ॥
ध्यानार्थे अक्षतपुष्पाणि समर्पयामि ॐ श्रीदुर्गायै नम: ।

जो सिंहकी पीठपर विराजमान है, जिनके मस्तकपर चन्द्रमाका मुकुट है, जो मरकतमणिके समान कान्तिवाली अपनी चार भुजाओंमें शड्ख, चक्र, धनुष और बाण धारण करती है, तीन नेत्रोंसे सुशोभित होती है, जिनके भिन्न-भिन्न अड्ग बाँधे हुए बाजुबंद, हार, कड्कण, खनखनाती हुई करधनी और रुनझुन करते हुए नूपुरोंसे विभूषित है तथा जिनके कानोंमें रत्नजटित कुण्डल झिलमिलाते रहते है, वे भगवती दुर्गा हमारी दुर्गति दूर करनेवाली हो ।

अब हाथमें फ़ुल लेकर आवाहन के लिये पुष्पाञ्जलि दे ।
पुष्पाञ्जलि-ॐ विष्णुशिवगणेशसूर्यदुर्गाभ्यो नम: , पुष्पाञ्जलि समर्पयामि ।’
यदि पञ्चदेवकी मुर्तियाँ न हो तो अक्षतपर इनका आवाहन करे । मन्त्र नीचे दिया जाता है । निम्न कोष्ठकके अनुसार देवताओंको स्थापित करे -

विष्णु-पञ्चायतन
आवाहन-
आगच्छन्तु सुरश्रेष्ठा भवन्त्वत्र स्थिरा: समे ।
यावत् पूजां करिष्यामि तावत् तिष्ठन्तु संनिधौ ॥
ॐ विष्णुशिवगणेशसूर्यदुर्गाभ्यो नम: , आवाहनार्थ पुष्पं समर्पयामि । (पुष्प समर्पण करे)

आसन-अनेकरत्नसंयुक्तं नानामणिगणान्वितम् ।
कार्तस्वरमयं दिव्यमासनं परिगृह्यताम् ॥
ॐ विष्णुपञ्चायतनदेवताभ्यो नम: , आसनार्थे तुलसीदलं समर्पयामि । ( तुलसीदल समर्पण करे )

पाद्य-गन्डादिसर्वतीर्थभ्य आनीतं तोयमुत्तमम् ।
पाद्यार्थ सम्प्रदास्यामि गृह्र्न्तु परमेश्वरा: ॥
ॐ विष्णुपञ्चायतनदेवताभ्यो नम: , पादयो: पाद्यं समर्पयामि ।
(जल अर्पण करे ।)
अर्घ्य-गन्धपुष्पाक्षतैर्युक्तमर्घ्य सम्पादितं मया ।
गृह्र्न्त्वर्घ्य महादेवा: प्रसन्नाश्च भवन्तु मे ॥
ॐ विष्णुपञ्चायतनदेवताभ्यो नम: , हस्तयोरर्घ्यं समर्पयामि ।
(गन्ध,पुष्प,अक्षत मिला हुआ अर्घ्य अर्पण करे। )
आचमन-कर्पुरेण सुगन्धेन वासितं स्वादु शीतलम् ।
तोयमाचमनीयार्थ गृह्रन्तु परमेश्वरा: ॥
ॐ विष्णुपञ्चायतनदेवताभ्यो नम: , आचमनीयं जलं समर्पयामि ।
(कर्पूरसे सुवासित सुगन्धित शीतल जल समर्पण करे ।)
स्नान-मन्दाकिन्या: समानीतै: कर्पूरागुरुवासितै: ।
स्नानं कुर्वन्तु देवेशा जलैरेभि: सुगन्धिभि: ।
ॐ विष्णुपञ्चायतनदेवताभ्यो नम: , स्नानीयं जलं समर्पयामि ।
(शुध्द जलसे स्नान करये ।)

आचमन-स्नानान्ते आचमनीयं जलं समर्पयामि । (स्नान करानेके बाद आचमनके लिये जल दे |)
पञ्चामृत-स्नान-
पयो दधि घृतं चैव मधु च शर्करान्वितम ।
पञ्चामृतं मयाऽऽनीतं स्नानार्थ प्रतिगृह्यताम् ।
ॐ विष्णुपञ्चायतनदेवताभ्यो नम: , पञ्चामृतस्नानं समर्पयामि ।
गन्धोदकस्नान -
मलयाचलसम्भूतचन्दनेन विमिश्रितम् ।
इदं गन्धोदकं स्नानं कुंकुमाक्तं नु गुह्यताम् ॥
ॐ विष्णुपञ्चायतनदेवताभ्यो नम: , गन्धोदकं समर्पयामि । (मलय चन्दनसे सुवासित जलसे स्नान कराये ।)
गन्धोदकस्नानान्ते शुध्दोदकस्नानम्-(गन्धोदक-स्नानके बाद शुध्द जलसे स्नान कराये ।)
शुध्दोदकस्नान-
मलयाचलसम्भूतचन्दनाऽगरुमिश्रितम् ।
सलिलं देवदेवेश ! शुध्दस्नानाय गृह्यताम् ॥
ॐ विष्णुपञ्चायतनदेवताभ्यो नम: , शुध्दोदकस्नानं समर्पयामि ।
( शुध्दोदकसे स्नान करानेके बाद आचमन करनेके लिये पुन: जल चढाये ।)

आचमन-शुध्दोदकस्नानान्ते आचमनीयं जलं समर्पयामि ।
वस्त्र और उपवस्त्र-
शीतवातोष्णसंत्राणे लोकलज्जानिवारणे ।
देहालड्करणे वस्त्रे भवद्‍भ्यो वाससी शुभे ॥
ॐ विष्णुपञ्चायतनदेवताभ्यो नम: , वस्त्रमुपवस्त्रं च समर्पयामि ।
( वस्त्र और उपवस्त्र चढानेके बाद आचमनके लिये जल चढाये ।)

आचमन-वस्त्रोपवस्त्रान्ते आचमनीयं जलं समर्पयामि ।
यज्ञोपवीत-
नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् ।
उपवीतं मया दत्तं गृह्यन्तु परमेश्वरा: ॥
ॐ विष्णुपञ्चायतनदेवताभ्यो नम: , यज्ञोपवीतं समर्पयामि ।
(यज्ञोपवीत चढानेके बाद आचमनके लिये जल चढाये ।)
आचमन-यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि ।

चन्दन-
श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् ।
विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम् ॥
ॐ विष्णुपञ्चायतनदेवताभ्यो नम: , चन्दनानुलेपनं समर्पयामि ।
(सुगन्धित मलय चन्दन लगाये ।)

पुष्पमाला-
माल्यादीनि सुगन्धीनि भालत्यादीनि भक्तित: ।
मयाऽऽह्र्तानि पुष्पाणि पूजार्थ प्रतिगृह्यताम् ॥
ॐ विष्णुपञ्चायतनदेवताभ्यो नम: , पुष्पाणि (पुष्पमालाम्) समर्पयामि । (मालति आदिके पुष्प चढाये।)
तुलसीदल और मञ्चरी-
तुलसीं हेमरुपां च रत्नरुपां च मञ्जरीम ।
भवमोक्षप्रदां रम्यामर्पयामि हरिप्रियाम् ॥
ॐ विष्णुपञ्चायतनदेवताभ्यो नम: ,तुलसीदलं मञ्जरीं च समर्पयामि । (तुलसीदल और तुलसी-मञ्जरी समर्पण करे )
(भगवानके आगे चौकोर जलका घेरा डालकर उसमें नैवेद्यकी वस्तुओंको रखे तब धुप-दीप निवेदन करे ।)
धूप -
वनस्पतिरसोभ्दूतो गन्धाढ्यो गन्ध उत्तम: ।
आघ्रेय:  सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥
ॐ विष्णुपञ्चायतनदेवताभ्यो नम: , धूपमाघ्रापयामि । (धूप दिखाये)

दीप-
साज्यं च वर्तिसंयुक्तं वह्रिना योजितं मया ।
दीपं गृह्र्न्तु देवेशास्त्रैलोक्यतिमिरापहम् ॥
ॐ विष्णुपञ्चायतनदेवताभ्यो नम:, दीपं दर्शयामि । (दीप दिखाये)

हाथ धोकर नैवेद्य निवेदन करे -
नैवेद्य-
शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च ।
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम् ॥
ॐ विष्णुपञ्चायतनदेवताभ्यो नम:, नैवेद्यं निवेदयामि । (नैवेद्य निवेदित करे ।)
नैवीद्यान्ते ध्यानं ध्यानान्ते आचमनीयं जलं समर्पयामि ।
उत्तरापोऽशनार्थ हस्तंप्रक्षालनार्थ मुखप्रक्षालनार्थ च जलं समर्पय़ामि ।
नैवेद्य देनेके बाद भगवान्‍का ध्यान करे (मानो भगवान भोग लगा रहे है) । ध्यानके बाद आचमन करनेके लिये जल चढाये और मुख प्रक्षालनके लिये तथा हस्त प्रक्षालनके लिये जल दे ।

ऋतुफ़ल-
इदं फ़लं मया देव स्थापितं पुरतस्तव ।
तेन मे सफ़लावाप्तिर्भावेज्जन्मनि जन्मनि ॥
ॐ विष्णुपञ्चायतनदेवताभ्यो नम: , ऋतुफ़लानि समर्पयामि ।
मध्ये आचमनियं उत्तरापोऽशनं च जलं समर्पयामि । ( ऋतुफ़ल अर्पण करे इसके बाद आचमन तथा उत्तरापोऽशनके लिये जल दे । )
ताम्बूल-
पूगीफ़लं महद्‍ दिव्यं नागवल्लीदलैर्युतम् ।
एलालवंगसंयुक्तं ताम्बुलं प्रतिगृह्यताम ॥
ॐ विष्णुपञ्चायतनदेवताभ्यो नम:, मुखवासार्थ ताम्बूल समर्पयामि । (सुपारी, इलायची, लवंगके साथ पान चढाये ।)

दक्षिणा-
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसौ:।
अनन्तपुण्यफ़लदमत: शान्ति प्रयच्छ मे ॥
ॐ विष्णुपञ्चायतनदेवताभ्यो नम:, दक्षिणा समर्पयामि । (दक्षिणा चढाये ।)
आरती-
कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम् ।
आरार्तिकमहं कुर्वे पश्य मां वरदो भव ॥
ॐ विष्णुपञ्चायतनदेवताभ्यो नम:, आरार्तिकं समर्पयामि ।
(कर्पूरकी आरती करे और आरतीके बाद जल गिरा दे ।)

शड्ख-भ्रामण-
शड्खमध्ये स्थितं तोयं भ्रामितं केशवोपरि ।
अन्गलग्नं मनुष्याणां ब्रह्महत्यां व्यपोहति ॥
जलसे भरे शड्खको पाँच बार भगवानके चारों ओर घुमाकर शड्‍खको यथास्थान रख दे । भगवान्‍का अँगोछा भी घुमा दे । अब दोनों हथेलियोंसे आरती ले । हाथ धो ले । शड्खके जलको अपने ऊपर तथा उपस्थित लोगोंपर छिडक दे ।
निम्नलिखित मन्त्रसे चार बार परिक्रमा करे (परिक्रमाका स्थान न हो तो अपने आसनपर ही चार बार घूम जाय ।)
प्रदक्षिणा-
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि सर्वाणि नश्यन्तु प्रदक्षिणपदे पदे ॥
ॐ विष्णुपञ्चायतनदेवताभ्यो नम:, प्रदक्षिणां समर्पयामि । (मन्त्र पढकर प्रदक्षिणा करे ।)
मन्त्रपुष्पाञ्जलि-
श्रध्दया सिक्तया भक्त्या हार्दप्रेम्णा समर्पित: ।
मन्त्रपुष्पाञ्जलिश्चायं कृपया प्रतिगृह्यताम् ॥
ॐ विष्णुपञ्चायतनदेवताभ्यो नम:, मन्त्रपुष्पाञ्जलिं समर्पयामि ।
(पुष्पाञ्जलि भगवानके सामने अर्पण कर दे ।)

नमस्कार-
नमोऽस्त्वनन्ताय सहस्त्रमूर्तये सहस्त्रपादाक्षिशिरोरुबाहवे ।
सहस्त्रनाम्ने पुरुषाय शाश्वते सहस्त्रकोटीयुगधारिणे नम: ॥
ॐ विष्णुपञ्चायतनदेवताभ्यो नम:, प्रार्थनापूर्वकं नमस्कारान्‍ समर्पयामि । (प्रार्थनापूर्वक नमस्कार करे । )

भक्तोंको शतांश-प्रदान
इसके बाद विष्वक्‍सेन ,शुक आदि महाभागवतोंको नैवेद्यका शतांश निर्माल्य जलमें दे ।
क) वैष्णव संतोंको -
विष्वक्‍सेनोध्दवाक्रूरा: सनकाद्या: शुकादय: ।
महाविष्णुप्रसादोऽयं सर्वे गृह्रन्तु वैष्णवा: ॥
ख) गाणपत्य संतोंको-
गणेशो गालवो गार्ग्यो मंगलश्च सुधाकर: ।
गणेशस्य प्रसादोऽयं सर्वे गृह्रन्तु भागिन: ॥
ग) शैव संतोंको-
बाणरावणचण्डीशनन्दिभृंगीरिटादय: ।
सदाशिवप्रसादोऽयं सर्वे गृहन्तु शाम्भवा: ॥
घ) शाक्त संतोंको-
शक्तिरुच्छिष्टचाण्डालीसोमसूर्यहुताशना: ।
महालक्ष्मीप्रसादोऽयं सर्वे गृह्णन्तु शाक्तिका: ।
ड) सौर संतोंको-
छायासंज्ञाश्राध्दरेवादण्डमाठरकादय:
दिवाकरप्रसादोऽयं ब्राध्ना गृह्णन्तु शेषकम् ॥

इन श्लोकोंको पढकर या बिना पढे भी जलमें संतोंके उद्देश्यसे निर्माल्य दे दे । भगवान्‍ और भक्तमें अन्तर नही होता । अत: उत्तम पक्ष यह है कि इन संतोंका नामोच्चारण हो जाय ।

चरणामृत-पान-अकालमृत्युहरणं सर्वव्याधिविनाशनम् ।
             विष्णुपादोदकं पीत्वा पुनर्जन्म न विद्यते ॥
(चरणामृतको पात्रमें लेकर ग्रहण करे । सिरपर भी चढा ले । )

क्षमा-याचना-मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन ।
यत्पूजितं मया देव ! परिपूर्णं तदस्तु मे ॥
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजा चैव न जानामि क्षमस्व परमेश्वर ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात् कारुण्यभावेन रक्ष मां परमेश्वर ॥
( इन मन्त्रोंका श्रध्दापूर्वक उच्चारण कर अपनी विवशता एवं त्रुटियोंके लिये क्षमा-याचना करे ।)

प्रसाद-ग्रहण- भगवान्‍पर चढे फूलको सिरपर धारण करे । पूजासे बचे चन्दन आदिको प्रसादरुपसे ग्रहण करे । अन्तमें निम्नलिखित वाक्य पढकर समस्त कर्म भगवान्‍को समर्पित कर दे -
ॐ तत्सद्‍ ब्रह्मार्पणमस्तु ।
ॐ विष्णवे नम:, ॐ विष्णवे नम:, ॐ विष्णवे नम: ।

N/A

References : N/A
Last Updated : December 02, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP