श्रीअमरापुरक्षेत्रमाहात्म्यस्तोत्र - प्रयाग: संगम: ख्यत: काशिक...

स्तोत्र म्हणजेच देवीदेवतांची स्तुती.


प्रयाग: संगम: ख्यत: काशिका त्वमरापुरी ।
गया तु गोपुरी ज्ञेया त्रिस्थली दाक्षिणी स्मृता ॥१॥
वस्वादिदेवा: पितरोर्यमाद्या रुद्रादिदेवा निवसन्ति सर्वे ।
शुक्लात्परं गुपुरितीर्थराजं गोतीर्थमेतत्त्वपरं च रुद्रम् ॥२॥
तीर्थं पितृणां च हि तत्र दानस्नानादिपुण्यं ह्यमितं च नित्यम् ।
तीर्थेश्वराणामुपचारयुक्तं पूजाफलं सत्सकलार्थवित्त्वम् ॥३॥
गोविंदगोपालकगोविलासी गोपुण्यतीर्थे च वसत्यकाम: ।
गोलोकगोभि: सहितो विलासं नित्यं स राधारतिकृन्मुकुंद: ॥४॥
एवं देवाश्चामरेशस्य नित्यं पूजां कृत्वा सर्वतीर्थें वसन्ति ।
सर्वेशं तं सच्चिदानन्दपूर्णं नित्यं वन्दे स्वेष्टदं चामरेशम् ॥५॥
सर्वतीर्थात्परं तीर्थं नामरेशाप्तरो गुरु: ।
नान्नपूर्णायोगिनीभ्यो भुक्ति मुक्तिवरागदा: ॥६॥
अखिलानि च तीर्थानि ब्रम्हांडांतरगतानि च ।
देवसिद्धेश्वरादीनि सन्ति तान्यमरापुरे ॥७॥
कैलासवासी गिरिजाविलासी काशीनिवासी ह्ममरेश्वरोsसौ ।
श्रीकाशिगंगामणिकर्णिकाश्चामरापुरे सर्वतीर्थे वसन्ति ॥८॥
श्रीशान्नपूर्णेशसयोगिनीयुक् स तिष्ठतीहामरपुर्यजस्रम् ।
श्रीदत्तदेवो ह्युभयर्द्धिसिघ्दूयामरापुरे काशिपुरेशदेव: ॥९॥
अनाद्यनन्त: श्रुतिशास्त्रसारो महान् परानन्दचिदेककन्द: ।
श्रीकाशिनाथो ह्ममरेश्वरो योsमरापुरे देवगणान्वितोsस्ति ॥१०॥
करीशपन्नगांगोsसौ हारी कमललोचन: ।
कमलामलपादाब्ज: श्रीहरिर्गिरिजापति: ॥११॥
नीलांगो गिरिगोगोपगोपीचन्दनगोप्रिय: ।
सुनंदनंदीगाणेशकुमारतनयप्रिय: ।
गंगाशशिवरांग: श्रीमोक्षलक्ष्मीपदप्रद: ॥१२॥
इति अमरापुरमाहात्म्यं संपूर्णम्.

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP