अक्षेप अलंकारः - लक्षण १

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अथाक्षेप:-
‘ उपमेयस्योपमानसंबन्धिसकलप्रयोजननिष्पादनक्षमत्वादुपमान- कैमर्थ्यमुपमानाधिक्षेपरूपमाक्षेप: । ’
इति केचिदाहु: । तन्मते चेत्थमुदाहरणं निर्माणीयम्‍-
‘ अभूदप्रत्यूह: कुसुमशरकोदण्डमहिमा विलीनो लोकानां सह नयनतापोऽपि तिमिरै: । तवास्मिन्पीयूषं किरति परितस्तन्वि वदने कुतो हेतो: श्वेतो विधुरयमुदेति प्रतिदिनम्‍ ॥ ’
यथा वा-
‘ वसुधावलयपुरंदर विलसति भवत: कराम्भोजे । चिन्तामणिकल्पदुमकामगवीभि: कृतं जगति ॥ ’
आद्ये उपमानप्रयोजननिष्पादनं शाब्दम्‍, द्वितीये त्वार्थमिति भेद: । अपरे तु-
‘ पूर्वोपन्यस्तस्यार्थस्य पक्षान्तरालम्बनप्रयुक्तो निषेध आक्षेप: । इत्याहु: । तेषां मते इदमुदाहरणीयम्‍-
‘ सुराणामारामादिह झगिति झञ्झानिलहता:पतेयु: शाखीन्द्रा यदि तदखिलो नन्दति जन: । किमेभिर्वा कार्यं शिव शिव विवेकेन विकलै-श्चिरं जीवन्नास्तामधिधरणि दिल्लीनरपति: ॥ ’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP