प्रथमः स्कन्धः - अध्यायः १

भागवत पुराणात पुढे येणार्‍या कलियुगात काय घडणार आहे, याबद्दलचे  सविस्तर वर्णन केले आहे.  


॥ ॐ नमो भगवते वासुदेवाय ॥
जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञः स्वराट्
तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत्सूरयः
तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गोऽमृषा
धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि
धर्मः प्रोज्झितकैतवोऽत्र परमो निर्मत्सराणां सतां
वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम्
श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वरः
सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्क्षणात्
निगमकल्पतरोर्गलितं फलं
शुकमुखादमृतद्रवसंयुतम्
पिबत भागवतं रसमालयं
मुहुरहो रसिका भुवि भावुकाः
नैमिषेऽनिमिषक्षेत्रे ईशयः शौनकादयः
सत्रं स्वर्गाय लोकाय सहस्रसममासत
त एकदा तु मुनयः प्रातर्हुतहुताग्नयः
सत्कृतंसूतमासीनं पप्रच्छुरिदमादरात्
 ऋषय ऊचुः
त्वया खलु पुराणानि सेतिहासानि चानघ
आख्यातान्यप्यधीतानि धर्मशास्त्राणि यान्युत
यानि वेदविदां श्रेष्ठो भगवान्बादरायणः
अन्ये च मुनयःसूत परावरविदो विदुः
वेत्थ त्वं सौम्य तत्सर्वं तत्त्वतस्तदनुग्रहात्
ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत
तत्र तत्राञ्जसायुष्मन्भवता यद्विनिश्चितम्
पुंसामेकान्ततः श्रेयस्तन्नः शंसितुमर्हसि
प्रायेणाल्पायुषः सभ्य कलावस्मिन्युगे जनाः
मन्दाः सुमन्दमतयो मन्दभाग्या ह्युपद्रुताः
भूरीणि भूरिकर्माणि श्रोतव्यानि विभागशः
अतः साधोऽत्र यत्सारं समुद्धृत्य मनीषया
ब्रूहि भद्राय भूतानां येनात्मा सुप्रसीदति
सूत जानासि भद्रं ते भगवान्सात्वतां पतिः
देवक्यां वसुदेवस्य जातो यस्य चिकीर्षया
तन्नः शुष्रूषमाणानामर्हस्यङ्गानुवर्णितुम्
यस्यावतारो भूतानां क्षेमाय च भवाय च
आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन्
ततः सद्यो विमुच्येत यद्बिभेति स्वयं भयम्
यत्पादसंश्रयाःसूत मुनयः प्रशमायनाः
सद्यः पुनन्त्युपस्पृष्टाः स्वर्धुन्यापोऽनुसेवया
को वा भगवतस्तस्य पुण्यश्लोकेड्यकर्मणः
शुद्धिकामो न शृणुयाद्यशः कलिमलापहम्
तस्य कर्माण्युदाराणि परिगीतानि सूरिभिः
ब्रूहि नः श्रद्दधानानां लीलया दधतः कलाः
अथाख्याहि हरेर्धीमन्नवतारकथाः शुभाः
ईला विदधतः स्वैरमीश्वरस्यात्ममायया
वयं तु न वितृप्याम उत्तमश्लोकविक्रमे
यच्छृण्वतां रसज्ञानां स्वादु स्वादु पदे पदे
कृतवान्किल कर्माणि सह रामेण केशवः
अतिमर्त्यानि भगवान्गूढः कपटमानुषः
कलिमागतमाज्ञाय क्षेत्रेऽस्मिन्वैष्णवे वयम्
आसीना दीर्घसत्रेण कथायां सक्षणा हरेः
त्वं नः सन्दर्शितो धात्रा दुस्तरं निस्तितीर्षताम्
कलिं सत्त्वहरं पुंसां कर्णधार इवार्णवम्
ब्रूहि योगेश्वरे कृष्णे ब्रह्मण्ये धर्मवर्मणि
स्वां काष्ठामधुनोपेते धर्मः कं शरणं गतः  

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP