संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः|
मौंजीबंधनांगभूतः सायंहोमः

प्रथमांशुः - मौंजीबंधनांगभूतः सायंहोमः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


तद्दिने सायं कर्ता कुमारेण सहोपविश्य आचम्य पवित्रपाणिः देशकालौ संकीर्त्य अस्य कुमारस्य मौंजीबंधनांगभूतं सायंकालहोमं करिष्ये । इति संकल्प्य अग्निं ध्यात्वा समिद्‍ द्वयमादाय देशकालौ स्मृत्वा क्रियमाणे अस्य कुमारस्य कृतमौंजीबंधनांगसायंहोमे देवतापरिग्रहार्थमित्यादिचक्षुष्यंतमुक्त्वा अत्र प्रधानं - विष्णुं लक्ष्मीं सरस्वतीं स्वविद्यासूत्रकारान् स्वविद्यां च तंदुलद्रव्येण एकैकयाहुत्या यक्ष्ये शेषेणेत्यादिपर्युक्षणांतं कृत्वा पात्रासादने तंदुलस्थालीप्रोक्षण्यावित्यादिसर्वमविकृतं होमं समापयेत् ॥ ॥ इति मौंजीबंधनांगसायंहोमप्रयोगः ॥ ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP