नारद भक्ति सूत्र - चतुर्थोऽध्यायः

नारद भक्ति सूत्राचे रोज वाचन केल्याने सर्व कलह नष्ट होतात


अनिर्वचनीयं प्रेमस्वरूपम् ।
मूकास्वादनवत् ।
प्रकाशते क्वापि पात्रे ।
गुणरहितं कामनारहितं प्रतिक्षणवर्धमानं अविच्छिन्नं सूक्ष्मतरं अनुभवरूपम् ।
तत्प्राप्य तदेवावलोकति तदेव शृणोति तदेव भाषयति तदेव चिन्तयति ।
गौणि त्रिधा गुणभेदाद् आर्तादिभेदाद् वा ।
उत्तरस्मादुत्तरस्मात् पूर्व पूर्वा श्रेयाय भवति ।
अन्य मात् सौलभं भक्तो ।
प्रमाणान्तरस्यानपेक्षत्वात् स्वयं प्रमाणत्वात् ।
शान्तिरूपात् परमानन्दरूपाच्च ।
लोकहानौ चिन्ता न कार्या निवेदितात्मलोकवेदत्वात् ।
न तत्सिध्दौ लोकव्यवहरओ हेयः किन्तु फलत्यागः तत्साधनं च ।
स्त्रिधननास्तिकचरित्रं न श्रवणीयम् ।
अभिमानदम्भादिकं त्याज्यम् ।
तदर्पिताखिलाचारः सन् कामक्रोधाभिमानादुकं तस्मिन्नेव करणीयम् ।
त्रिरूपभङ्गपूर्वमकम् नित्यदास्यनित्यकान्ताभजनात्मकं प्रेम कार्य प्रेमैव कार्यम् ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP