पाद ३ - खण्ड ८०

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - ८ - इह कस्मात् न भवति ।

२ - ८ - आशिषा तरति आशिषिकः , उषा तरति औषिकः ।

३ - ८ - लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।

४ - ८ - अथ इह कथम् भवितव्यम् ।

५ - ८ - दोर्भ्याम् तरति ।

६ - ८ - दौष्कः इति भवितव्यम् ।

७ - ८ - कथम् ।

८ - ८ - यदि वर्णैकदेशाः वर्णग्रहणेन गृह्यन्ते

१ - ५२ - किम् इदम् ञ्णिन्नकारग्रहणम् हन्तिविशेषणम् ञ्णिन्नकारपरस्य हन्तेः यः हकारः इति ।

२ - ५२ - आहोस्वित् हकारविशेषणम् ञ्णिन्नकारपरस्य हकारस्य सः चेत् हन्तेः इति ।

३ - ५२ - कः च अत्र विशेषः ।

४ - ५२ - हन्तेः तत्परस्य इति चेत् नकारे अप्रसिद्धिः ।

५ - ५२ - हन्तेः तत्परस्य इति चेत् नकारे अप्रसिद्धिः ।

६ - ५२ - घ्नन्ति , घ्नन्तु , अघ्नन् ।

७ - ५२ - अस्तु तर्हि हकारविशेषणम् ।

८ - ५२ - हकारस्य इति चेत् ञ्णिति अप्राप्तिः ।

९ - ५२ - हकारस्य इति चेत् ञ्णिति अप्राप्तिः ।

१० - ५२ - घातयति घातकः ।

११ - ५२ - किम् कारणम् ।

१२ - ५२ - नकारेण व्यवहितत्वात् न प्राप्नोति ।

१३ - ५२ - वचनात् भविष्यति ।

१४ - ५२ - इह अपि वचनात् प्राप्नोति ।

१५ - ५२ - हननम् इच्छति हननीयते हननीयतेः ण्वुल् हननीयकः इति ।

१६ - ५२ - स्थानिवद्भावात् च अचः नकारे अप्रसिद्धिः ।

१७ - ५२ - स्थानिवद्भावात् च अचः नकारे अप्रसिद्धिः ।

१८ - ५२ - घ्नन्ति , घ्नन्तु ।

१९ - ५२ - वचनात् भविष्यति ।

२० - ५२ - वचनप्रामाण्यात् इति चेत् अलोपे प्रतिषेधः ।

२१ - ५२ - वचनप्रामाण्यात् इति चेत् अलोपे प्रतिषेधः वक्तव्यः ।

२२ - ५२ - हन्ता , हन्तुम् ।

२३ - ५२ - नकारग्रहणसामर्थ्यात् अलोपे न भविष्यति ।

२४ - ५२ - अस्ति अन्यत् नकारग्रहणस्य प्रयोजनम् ।

२५ - ५२ - किम् ।

२६ - ५२ - श्रूयमाणविशेषणम् ।

२७ - ५२ - यत्र नकारः श्रूयते तत्र यथा स्यात् ।

२८ - ५२ - इह मा भूत् ।

२९ - ५२ - हतः हथः इति ।

३० - ५२ - सिद्धम् तु उपधालोपे इति वचनात् ।

३१ - ५२ - सिद्धम् एतत् ।

३२ - ५२ - कथम् ।

३३ - ५२ - उपधालोपे च इति वक्तव्यम् ।

३४ - ५२ - सिध्यति ।

३५ - ५२ - सूत्रम् तर्हि भिद्यते ।

३६ - ५२ - यथान्यासम् एव अस्तु ।

३७ - ५२ - ननु च उक्तम् हन्तेः तत्परस्य इति चेत् नकारे अप्रसिद्धिः इति ।

३८ - ५२ - वचनात् भविष्यति ।

३९ - ५२ - अथ वा पुनः अस्तु हकारविशेषणम् ।

४० - ५२ - ननु च उक्तम् हकारस्य इति चेत् ञ्णिति अप्राप्तिः इति ।

४१ - ५२ - वचनात् भविष्यति ।

४२ - ५२ - ननु च उक्तम् इह अपि वचनात् प्राप्नोति हननीयकः इति ।

४३ - ५२ - न एषः दोषः ।

४४ - ५२ - येन न अव्यवधानम् तेन व्यवहिते अपि वचनप्रामाण्यात् ।

४५ - ५२ - न च क्व चित् धात्ववयवेन अव्यवधानम् एतेन पुनः सङ्घातेन व्यवधानम् भवति न च भवति ।

४६ - ५२ - यत् अपि उच्यते स्थानिवद्भावात् च अचः नकारे अप्रसिद्धिः इति वचनात् भविष्यति ।

४७ - ५२ - ननु च उक्तम् वचनप्रामाण्यात् इति चेत् अलोपे प्रतिषेधः इति ।

४८ - ५२ - न एषः दोषः ।

४९ - ५२ - आनन्तर्यम् इह आश्रीयते हकारस्य नकारः इति ।

५० - ५२ - क्व चित् च सन्निपातकृतम् आनन्तर्यम् शास्त्रकृतम् अनानन्तर्यम् क्व चित् च न सन्निपातकृतम् न अपि शास्त्रकृतम् ।

५१ - ५२ - लोपे सन्निपातकृतम् आनन्तर्यम् अलोपे न एव सन्निपातकृतम् न अपि शास्त्रकृतम् ।

५२ - ५२ - यत्र कुतः चित् एव आनन्तर्यम् तत् आश्रयिष्यामः

१ - १६ - अभ्यासात् कुत्वम् असुपः ।

२ - १६ - अभ्यासात् कुत्वम् असुपः इति वक्तव्यम् ।

३ - १६ - इह मा भूत् ।

४ - १६ - हननम् इच्छति हननीयति हननीयतेः सन् जिहननीयिषति इति ।

५ - १६ - तत् तर्हि वक्तव्यम् ।

६ - १६ - न वक्तव्यम् ।

७ - १६ - हन्तेः अभ्यासात् इति उच्यते न च एषः हन्तेः अभ्यासः ।

८ - १६ - हन्तेः एषः अभ्यासः ।

९ - १६ - कथम् ।

१० - १६ - एकाचः द्वे प्रथमस्य इति ।

११ - १६ - एवम् तर्हि हन्तेः अङ्गस्य यः अभ्यासः तस्मात् इति उच्यते न च एषः हन्तेः अङ्गस्य अभ्यासः ।

१२ - १६ - हन्तेः अङ्गस्य एषः अभ्यासः ।

१३ - १६ - कथम् ।

१४ - १६ - एकाचः द्वे प्रथमस्य इति ।

१५ - १६ - एवम् तर्हि यस्मिन् हन्तिः अङ्गम् तस्मिन् यः अभ्यासः तस्मात् इति उच्यते ।

१६ - १६ - यस्मिन् च अत्र हन्तिः अङ्गम् न तस्मिन् अभ्यासः यस्मिन् च अभ्यासः न तस्मिन् हन्तिः अङ्गम् भवति

१ - १३ - अचङि इति किमर्थम् ।

२ - १३ - प्राजीहयत् दूतम् ।

३ - १३ - हेः चङि प्रतिषेधानर्थक्यम् अङ्गान्यत्वात् ।

४ - १३ - हेः चङि प्रतिषेधः अनर्थकः ।

५ - १३ - किम् कारणम् ।

६ - १३ - अङ्गान्यत्वात् ।

७ - १३ - ण्यन्तम् एतत् अङ्गम् अन्यत् भवति ।

८ - १३ - लोपे कृते न अङ्गान्यत्वम् ।

९ - १३ - स्थानिवद्भावात् अङ्गान्यत्वम् एव ।

१० - १३ - ज्ञापकम् तु अन्य्त्र ण्यधिकस्य कुत्वविज्ञानार्थम् ।

११ - १३ - एवम् तर्हि ज्ञापयति आचार्यः अन्यत्र ण्यधिकस्य कुत्वम् भवति इति ।

१२ - १३ - किम् एतस्य ज्ञापने प्रयोजनम् ।

१३ - १३ - प्रजिघाययिषति इति अत्र कुत्वम् सिद्धम् भवति

१ - ८ - जिग्रहणे ज्यः प्रतिषेधः ।

२ - ८ - जिग्रहणे ज्यः प्रतिषेधः वक्तव्यः ।

३ - ८ - जिज्यतुः , जिज्युः इति ।

४ - ८ - सः तर्हि प्रतिषेधः वक्तव्यः ।

५ - ८ - न वक्तव्यः ।

६ - ८ - लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति एवम् एतस्य न भविष्यति ।

७ - ८ - सा तर्हि एषा परिभषा कर्तव्या ।

८ - ८ - अवश्यम् कर्तव्या अध्याप्य गतः इति एवमर्थम्

१ - १३ - क्वाद्यजिव्रजियाचिरुचीनाम् अप्रतिषेधः निष्ठायाम् अनिटः कुत्ववचनात् ।

२ - १३ - क्वाद्यजिव्रजियाचिरुचीनाम् अप्रतिषेधः ।

३ - १३ - अनर्थकः प्रतिषेधः अप्रतिषेधः ।

४ - १३ - कुत्वम् कस्मात् न भवति ।

५ - १३ - निष्ठायाम् अनिटः कुत्ववचनात् ।

६ - १३ - निष्ठायाम् अनिटः कुत्वम् वक्ष्यामि सेटः च एते निष्ठायाम् ।

७ - १३ - यदि निष्ठायाम् अनिटः कुत्वम् उच्यते कथम् शोकः समुद्रः इति ।

८ - १३ - शुच्युब्ज्योः घञि कुत्वम् ।

९ - १३ - शुच्युब्ज्योः घञि कुत्वम् वक्तव्यम् ।

१० - १३ - कथम् अर्कः ।

११ - १३ - अर्चेः कविधानात् सिद्धम् ।

१२ - १३ - न एतत् घञन्तम् ।

१३ - १३ - औणादिकः एषः कशब्दः तस्मिन् आष्टमिकम् कुत्वम्

१ - १४ - भुजः पाणौ ।

२ - १४ - भुजः पाणौ इति वक्तव्यम् ।

३ - १४ - कथम् न्युब्जः उपतापे इति ।

४ - १४ - न्युब्जेः कर्तृत्वात् अप्रतिषेधः ।

५ - १४ - अनर्थकः प्रतिषेधः अप्रतिषेधः ।

६ - १४ - कुत्वम् कस्मत् न भवति ।

७ - १४ - कर्तृत्वात् ।

८ - १४ - न एतत् घञन्तम् ।

९ - १४ - कर्तृप्रत्ययः एषः ।

१० - १४ - न्युब्जति इति न्युब्जः ।

११ - १४ - अधिकरणसाधनः वै लक्ष्यते घञ् ।

१२ - १४ - न्युब्जिताः शेरते अस्मिन् न्युब्जः उपतापे इति ।

१३ - १४ - एषः अपि हि कर्तृसाधनः एव ।

१४ - १४ - न्युब्जयति इति न्युब्जः

१ - १७ - प्रवचिग्रहणम् अनर्थकम् वचः अशब्दसञ्ज्ञाभावात् ।

२ - १७ - प्रवचिग्रहणम् अनर्थकम् ।

३ - १७ - किम् कारणम् ।

४ - १७ - वचोऽशब्दसञ्ज्ञाभावात् ।

५ - १७ - वचोऽशब्दसञ्ज्ञायाम् प्रतिषेधः उच्यते प्रपूर्वः च वचिः अशब्दसञ्ज्ञायाम् वर्तते ।

६ - १७ - उपसर्गनियमार्थम् तर्हि इदम् वक्तव्यम् ।

७ - १७ - प्रपूर्वस्य एव वचेः अशब्दसञ्ज्ञायाम् प्रतिषेधः यथा स्यात् ।

८ - १७ - इह मा भूत् ।

९ - १७ - अविवाक्यम् इति ।

१० - १७ - उपसर्गपूर्वनियमार्थम् इति चेत् अविवाक्यस्य विशेषवचनत् सिद्धम् ।

११ - १७ - विशेषे एतत् वक्तव्यम् ।

१२ - १७ - अविवाक्यम् अहः इति ।

१३ - १७ - क्व मा भूत् ।

१४ - १७ - अविवाच्यम् एव अन्यत् इति ।

१५ - १७ - ण्यप्रतिषेधे त्यजेः उपसङ्ख्यानम् ।

१६ - १७ - ण्यप्रतिषेधे त्यजेः उपसङ्ख्यानम् कर्तव्यम् ।

१७ - १७ - त्याज्यम्

१ - १० - [भोज्यम् अभ्यवहार्ह्ये] ।

२ - १० - भोज्यम् अभ्यवहार्ये इति वक्तव्यम् ।

३ - १० - इह अपि यथा स्यात् ।

४ - १० - भोज्यः सूपः , भोज्या यवागूः इति ।

५ - १० - किम् पुनः कारणम् न सिध्यति ।

६ - १० - भक्षिः अयम् खरविशदे वर्तते तेन द्रवे न प्राप्नोति ।

७ - १० - न अवश्यम् भक्षिः खरविशदे एव वर्तते ।

८ - १० - किम् तर्हि अन्यत्र अपि वर्तते ।

९ - १० - तत् यथा ।

१० - १० - अब्भक्षः , वायुभक्षः इति

१ - ५ - वा इति शक्यम् अवक्तुम् ।

२ - ५ - कस्मात् न भवति ।

३ - ५ - तत् अग्निः अग्नये ददात् ।

४ - ५ - अस्तु अत्र लोपः आटः श्रवणम् भविष्यति तेन उभयम् सिध्यति ।

५ - ५ - दधत् रत्नानि दाशुषे , ददात् रत्नानि दाशुषे

१ - १५ - [ओतः शिति] ।

२ - १५ - ओतः शिति इति वक्तव्यम् ।

३ - १५ - किम् प्रयोजनम् ।

४ - १५ - उत्तरत्र शिद्ग्रहणाभावाय ।

५ - १५ - तत्र अयम् अपि अर्थः ष्ठिवुक्लम्वाचमाम् शिति इति शिद्ग्रहणम् न कर्तव्यम् भवति ।

६ - १५ - ननु च भोः श्यन्ग्रहणम् अपि तर्हि उत्तरार्थम् कर्तव्यम् ।

७ - १५ - शमाम् अष्टानाम् दीर्घः श्यनि इति श्यन्ग्रहणम् न कर्तव्यम् भवति ।

८ - १५ - अत्र अपि अस्तु शिति इति एव ।

९ - १५ - यदि शिति इति उच्यते अनु त्वा इन्द्रः भ्रमतु मदतु अत्र अपि प्राप्नोति ।

१० - १५ - शमादिभिः अत्र शितम् विशेषयिष्यामः ।

११ - १५ - शमादीनाम् यः शित् इति ।

१२ - १५ - कः च शमादीनाम् शित् ।

१३ - १५ - शमादिभ्यः यः विहितः ।

१४ - १५ - एवम् अपि तस्यति , यस्यति अत्र प्राप्नोति ।

१५ - १५ - अष्टानाम् इति वचनात् न भविष्यति

१ - ५ - दीर्घत्वम् आङि चमः ।

२ - ५ - दीर्घत्वम् आङि चमः इति वक्तव्यम् ।

३ - ५ - आचामति ।

४ - ५ - इह मा भूत् ।

५ - ५ - उच्चमति , विचमति इति

१ - १८ - इषेः छत्वम् अहलि ।

२ - १८ - इषेः छत्वम् अहलि इति वक्तव्यम् ।

३ - १८ - इह मा भूत् ।

४ - १८ - इष्णाति , इष्यति ।

५ - १८ - तत् तर्हि वक्तव्यम् ।

६ - १८ - न वक्तव्यम् ।

७ - १८ - अचि इति वर्तते ।

८ - १८ - एवम् अपि इषाण इति अत्र प्राप्नोति ।

९ - १८ - अथ अहलि इति उच्यमाने कस्मात् एव अत्र छत्वम् न भवति ।

१० - १८ - न एवम् विज्ञायते न हल् अहल् अहलि इति ।

११ - १८ - कथम् तर्हि ।

१२ - १८ - अविद्यमानः हल् अस्मिन् सः अयम् अहल् अहलि इति ।

१३ - १८ - यदि एवम् अचि इति अपि वर्तमाने न दोषः ।

१४ - १८ - न हि अचा शित् विशेष्यते ।

१५ - १८ - शिति भवति कतर्स्मिन् अचि इति ।

१६ - १८ - कथम् तर्हि ।

१७ - १८ - शिता अच् विशेष्यते ।

१८ - १८ - अचि भवति कतर्स्मिन् शिति इति

१ - १२ - पिबेः गुणप्रतिषेधः ।

२ - १२ - पिबेः गुणप्रतिषेधः वक्तव्यः ।

३ - १२ - पिबति ।

४ - १२ - लघूपधगुणः प्राप्नोति ।

५ - १२ - सः तर्हि प्रतिषेधः वक्तव्यः ।

६ - १२ - न वक्तव्यः ।

७ - १२ - गुणः कस्मात् न भवति ।

८ - १२ - पिबिः अदन्तः ।

९ - १२ - अदन्ते इति चेत् उक्तम् ।

१० - १२ - किम् उक्तम् ।

११ - १२ - धातोः अन्ते इति चेत् अनुदात्तेचबग्रहणम् इति ।

१२ - १२ - अथ वा अङ्गवृत्ते पुनर्वृत्तौ अविधिः निष्ठितस्य इति एवम् न भविष्यति

१ - ६ - दीर्घोच्चारणम् किमर्थम् न ज्ञाजनोः जः इति एव उच्येत ।

२ - ६ - का रूपसिद्धिः जानाति , जायते ।

३ - ६ - अतः दीर्घः यञि इति दीर्घत्वम् भविष्यति ।

४ - ६ - एवम् तर्हि सिद्धे सति यत् दीर्घोच्चारणम् करोति तत् ज्ञापयति आचार्यः भवति एषा परिभाषा अङ्गवृत्ते पुनर्वृत्तौ अविधिः इति ।

५ - ६ - किम् एतस्य ज्ञापने प्रयोजनम् ।

६ - ६ - पिबेः गुणप्रतिषेधः चोदितः सः न वक्तव्यः भवति

१ - २५ - जुसि गुणे यासुट्प्रतिषेधः ।

२ - २५ - जुसि गुणे यासुडादौ प्रतिषेधः वक्तव्यः ।

३ - २५ - चिनुयुः , सुनुयुः इति ।

४ - २५ - न वक्तव्यः ।

५ - २५ - न एवम् विज्ञायते मिदेः गुणः जुसि च इति ।

६ - २५ - कथम् तर्हि ।

७ - २५ - मिदेः गुणः अजुसि च इति ।

८ - २५ - किम् इदम् अजुसि इति ।

९ - २५ - अजादौ उसि अजुसि इति ।

१० - २५ - इह अपि तर्हि प्राप्नोति ।

११ - २५ - चक्रुः , जह्रुः इति ।

१२ - २५ - एवम् तर्हि शिति इति वर्तते ।

१३ - २५ - एवम् अपि अजुहवुः , अबिभयुः इति अत्र न प्राप्नोति ।

१४ - २५ - भूतपूर्वगत्या भविष्यति ।

१५ - २५ - न सिध्यति न हि उस् शिद्भूतपूर्वः ।

१६ - २५ - उस् शिद्भूतपूर्वः न अस्ति इति कृत्वा उसि यः शिद्भूतपूर्वः तस्मिन् भविष्यति ।

१७ - २५ - अथ वा क्रियते न्यासे एव ।

१८ - २५ - अविभक्तिकः निर्देशः ।

१९ - २५ - न एवम् विज्ञायते मिदेः गुणः जुसि च इति ।

२० - २५ - कथम् तर्हि ।

२१ - २५ - मिदेः गुणः उ जुसि इति ।

२२ - २५ - किम् इदम् उ जुसि इति ।

२३ - २५ - उकारादौ जुसि ।

२४ - २५ - अथ वा अचि इति वर्तते तेन जुसम् विशेषयिष्यामः ।

२५ - २५ - अजादौ जुसि इति

१ - ४७ - इह जागरयति , जागरकः इति गुणे कृते रपरत्वे च अतः उपधायाः इति वृद्धिः प्राप्नोति तस्याः प्रतिषेधः वक्तव्यः ।

२ - ४७ - चिण्णलोः प्रतिषेधसामर्थ्यात् अन्यत्र गुणभूतस्य वृद्धिप्रतिषेधः ।

३ - ४७ - यत् अयम् अचिण्णलोः इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः न गुणाभिनिर्वृत्तस्य वृद्धिः भवति इति ।

४ - ४७ - किम् पुनः अयम् पर्युदासः यत् अन्यत् विचिण्णल्ङिद्भ्यः इति ।

५ - ४७ - आहोस्वित् प्रसज्य अयम् प्रतिषेधः विचिण्णल्ङित्सु न इति ।

६ - ४७ - कः च अत्र विशेषः ।

७ - ४७ - प्रसज्यप्रतिषेधे जुसिगुणप्रतिषेधप्रसङ्गः ।

८ - ४७ - प्रसज्यप्रतिषेधे जुसिगुणप्रतिषेधः प्राप्नोति ।

९ - ४७ - अजागरुः ।

१० - ४७ - उत्तमे च णलि ।

११ - ४७ - प्रसज्यप्रतिषेधे जुसिगुणप्रतिषेधः प्राप्नोति ।

१२ - ४७ - अजागरुः ।

१३ - ४७ - न वा अनन्तरस्य प्रतिषेधात् ।

१४ - ४७ - न वा एषः दोषः ।

१५ - ४७ - किम् कारणम् ।

१६ - ४७ - अनन्तरस्य प्रतिषेधात् ।

१७ - ४७ - अनन्तरम् यत् गुणविधानम् तस्य प्रतिषेधः ।

१८ - ४७ - जुसि पूर्वेण गुणविधानम् ।

१९ - ४७ - जुसि पूर्वेण गुणः विधीयते जुसि च इति ।

२० - ४७ - णलि च ।

२१ - ४७ - किम् ।

२२ - ४७ - न वा अनन्तरस्य प्रतिषेधात् इति एव ।

२३ - ४७ - णलि च पूर्वेण गुणः विधीयते सार्वधातुकार्धधातुकयोः इति ।

२४ - ४७ - अथ वा पुनः अस्तु पर्युदासः ।

२५ - ४७ - अतः अन्यत्र विधाने वौ अगुणत्वम् ।

२६ - ४७ - अतः अन्यत्र विधाने वौ अगुणत्वम् ।

२७ - ४७ - न वा पर्युदाससामर्थ्यात् ।

२८ - ४७ - न वा वक्तव्यम् ।

२९ - ४७ - किम् कारणम् ।

३० - ४७ - पर्युदाससामर्थ्यात् अत्र गुणः न भविष्यति ।

३१ - ४७ - अस्ति अन्यत् पर्युदासे प्रयोजनम् ।

३२ - ४७ - किम् ।

३३ - ४७ - क्विबर्थम् पर्युदासः स्यात् ।

३४ - ४७ - शुद्धपरस्य विशब्दस्य प्रतिषेधे ग्रहणम् अनुनासिकपरः च क्वौ विशब्दः ।

३५ - ४७ - वस्वर्थम् तर्हि पर्युदासः स्यात् ।

३६ - ४७ - जागृवांसः अनु ग्मन् ।

३७ - ४७ - कथम् पुनः वेः पर्युदासः उच्यमानः वस्वर्थः शक्यः विज्ञातुम् ।

३८ - ४७ - सामर्थ्यात् वस्वर्थम् इति विज्ञास्यते ।

३९ - ४७ - वस्वर्थम् इति चेत् न सार्वधातुकत्वात् सिद्धम् ।

४० - ४७ - वस्वर्थम् इति चेत् न ।

४१ - ४७ - किम् कारणम् ।

४२ - ४७ - सार्वधातुकत्वात् सिद्धम् ।

४३ - ४७ - कथम् सार्वधातुकसञ्ज्ञा ।

४४ - ४७ - छान्दसः क्वसुः ।

४५ - ४७ - लिट् च छन्दसि सार्वधातुकम् अपि भवति ।

४६ - ४७ - तत्र सार्वधातुकम् अपिन् ङित् इति ङित्त्वात् पर्युदासः भविष्यति ।

४७ - ४७ - अथ वा वकारस्य एव इदम् अशक्तिजेन इकारेण ग्रहणम्

१ - २८ - संयोगे गुरुसञ्ज्ञायाम् गुणः भेत्तुः न सिध्यति ।

२ - २८ - संयोगे गुरुसञ्ज्ञायाम् भेत्ता , भेत्तुम् इति गुणः न प्राप्नोति ।

३ - २८ - विध्यपेक्षम् लघोः च असौ ।

४ - २८ - विध्यपेक्षम् लघुग्रहणम् कृतम् लघोः च असौ विहितः ।

५ - २८ - कथम् कुण्डिः न दुष्यति ।

६ - २८ - कुण्डिता , हुण्डिता अत्र कस्मात् न भवति ।

७ - २८ - धातोः नुमः ।

८ - २८ - धातोः नुम्विधौ उक्तम् तत्र धातुग्रहणस्य प्रयोजनम् धातूपदेशावस्थायाम् एव नुम् भवति इति ।

९ - २८ - कथम् रञ्जेः ।

१० - २८ - कथम् रञ्जेः उपधालक्षणा वृद्धिः ।

११ - २८ - आश्चर्यः रागः , विचित्रः रागः ।

१२ - २८ - स्यन्दिश्रन्थ्योः निपातनात् ।

१३ - २८ - यत् अयम् स्यन्दिश्रन्थ्योः अवृद्ध्यर्थम् निपातनम् करोति तत् ज्ञापयति आचार्यः भवति एवञ्जातीयकानाम् वृद्धिः इति ।

१४ - २८ - अनङ्लोपशिदीर्घत्वे विध्यपेक्षे न सिध्यतः ।

१५ - २८ - अनङ्लोपः ।

१६ - २८ - दध्ना , सक्थ्ना ।

१७ - २८ - शिदीर्घत्वम् ।

१८ - २८ - कुण्डानि , वनानि ।

१९ - २८ - एवम् तर्हि अभ्यस्तस्य यत् आह अचि ।

२० - २८ - यत् अयम् न अभ्यस्तस्य अचि पिति सार्वधातुके इति अज्ग्रहणम् करोति तत् ज्ञापयति आचार्यः भवति एवञ्जातीयकानाम् गुणः इति ।

२१ - २८ - लङर्थम् तत् कृतम् भवेत् ।

२२ - २८ - लङर्थम् एतत् स्यात् ।

२३ - २८ - अनेन इक् ।

२४ - २८ - क्नुसुनोः यत् कृतम् कित्त्वम् ज्ञापकम् स्यात् लघोः गुणे ।

२५ - २८ - यत् अयम् त्रसिगृधिधृषिक्षिपेः क्नुः इकः झल् हलन्तात् च इति क्नुसनौ कितौ करोति तत् ज्ञापयति आचार्यः भवति एवञ्जातीयकानाम् गुणः इति ।

२६ - २८ - संयोगे गुरुसञ्ज्ञायाम् गुणः भेत्तुः न सिध्यति , विध्यपेक्षम् लघोः च असौ कथम् कुण्डिः न दुष्यति ।

२७ - २८ - धातोः नुमः कथम् रञ्जेः स्यन्दिश्रन्थ्योः निपातनात् , अनङ्लोपशिदीर्घत्वे विध्यपेक्षे न सिध्यतः ।

२८ - २८ - अभ्यस्तस्य यत् आह अचि लङर्थम् तत् कृतम् भवेत् , क्नुसुनोः यत् कृतम् कित्त्वम् ज्ञापकम् स्यात् लघोः गुणे

१ - १८ - अभ्यस्तानाम् उपधाह्रस्वत्वम् अचि पस्पशाते , चाकशीमि , वावशतीः इति दर्शनात् ।

२ - १८ - अभ्यस्तानाम् उपधाह्रस्वत्वम् अचि वक्तव्यम् ।

३ - १८ - किम् प्रयोजनम् ।

४ - १८ - पस्पशाते , चाकशीमि ।

५ - १८ - वावशतीः इति प्रयोगः दृश्यते ।

६ - १८ - कपोतः शरदम् पस्पशाते ।

७ - १८ - अहम् भुवनम् चाकशीमि ।

८ - १८ - वावशतीः उत् आजत् इति ।

९ - १८ - बहुलम् छन्दसि आनुषक् जुजोषत् इति दर्शनात् ।

१० - १८ - बहुलम् छन्दसि वक्तव्यम् उपधाह्रस्वत्वम् ।

११ - १८ - किम् प्रयोजनम् ।

१२ - १८ - आनुषक् जुजोषत् इति दर्शनात् ।

१३ - १८ - यः ते आतित्यम् आनुषक् जुजोषत् ।

१४ - १८ - यदि उपधाह्रस्वत्वम् उच्यते , प्रियाम् मयूरः प्रतिनर्नृतीति यद्वत् त्वम् नरवर नर्नृतीषि हृष्टः , अत्र गुणः प्राप्नोति ।

१५ - १८ - तस्मात् न अर्थः उपधाह्रस्वत्वेन ।

१६ - १८ - कस्मात् न भवति ।

१७ - १८ - पस्पशाते , चाकशीमि , वावशतीः इति ।

१८ - १८ - स्पशिकशिवशयः प्रकृत्यन्तराणि

१ - १६ - भूसुवोः प्रतिषेधे एकाज्ग्रहणम् बोभवीत्यर्थम् ।

२ - १६ - भूसुवोः प्रतिषेधे एकाज्ग्रहणम् कर्तव्यम् ।

३ - १६ - किम् प्रयोजनम् ।

४ - १६ - बोभवीत्यर्थम् ।

५ - १६ - इह मा भूत् ।

६ - १६ - बोभवीति ।

७ - १६ - यदि एकाज्ग्रहणम् क्रियते अभूत् अत्र न प्राप्नोति ।

८ - १६ - क्व तर्हि स्यात् ।

९ - १६ - मा भूत् ।

१० - १६ - तस्मात् न अर्थः एकाज्ग्रहणेन ।

११ - १६ - कस्मात् न भवति ।

१२ - १६ - बोभवीति इति ।

१३ - १६ - बोभूतु इति एतत् नियमार्थम् भविष्यति ।

१४ - १६ - अत्र एव यङ्लुगन्तस्य गुणः न भवति न अन्यत्र इति ।

१५ - १६ - क्व मा भूत् ।

१६ - १६ - बोभवीति इति

१ - १५ - किमर्थम् तृहिरागतश्नम्कः न तृहेः इम् भवति इति एव उच्येत ।

२ - १५ - तृणहिग्रहणम् श्नमिमोः व्यवस्थार्थम् ।

३ - १५ - तृणहिग्रहणम् श्नमि कृते इम् यथा स्यात् ।

४ - १५ - तृहिग्रहणे हि इम्विषये श्नमभावः अनवकाशत्वात् ।

५ - १५ - तृहिग्रहणे हि सति इम्विषये श्नमः अभावः स्यात् ।

६ - १५ - किम् कारणम् ।

७ - १५ - अनवकाशत्वात् ।

८ - १५ - अनवकाशः इम् श्नमम् बाधेत ।

९ - १५ - इदम् अयुक्तम् वर्तते ।

१० - १५ - किम् अत्र अयुक्तम् ।

११ - १५ - तृणहिग्रहणम् श्नमिमोः व्यवस्थार्थम् इति उक्त्वा ततः उच्यते तृहिग्रहणे हि इम्विषये श्नमभावः अनवकाशत्वात् इति ।

१२ - १५ - तत्र वक्तव्यम् तृणहिग्रहणम् श्नमिमोः भावाय तृहिग्रहणे हि इम्विषेये श्नमभावः अनवकाशत्वात् इति ।

१३ - १५ - तत् तर्हि वक्तव्यम् ।

१४ - १५ - न वक्तव्यम् ।

१५ - १५ - व्यवस्थार्थम् इति एव सिद्धम् न हि असतः व्यवस्था इति

१ - ४ - सार्वधातुके इति वर्तमाने पुनः सार्वधातुकग्रहणम् किमर्थम् ।

२ - ४ - पुनः सार्वधातुकग्रहणम् अपिदर्थम् ।

३ - ४ - अपिदर्थः अयम् आरम्भः ।

४ - ४ - अध्रिगो शमीध्वम् सुशमि शमीध्व शमीध्वम् अध्रिगो

१ - ९ - अतः दीर्घात् बहुवचने एत्त्वम् विप्रतिषेधेन ।

२ - ९ - अतः दीर्घात् बहुवचने एत्त्वम् भवति विप्रतिषेधेन ।

३ - ९ - अतः दीर्घः यञि सुपि च इति अस्य अवकाशः ।

४ - ९ - वृक्षाभ्याम् , प्लक्षाभ्याम् ।

५ - ९ - बहुवचने झलि एत् इति अस्य अवकाशः ।

६ - ९ - वृक्षेषु , प्लक्षेषु ।

७ - ९ - इह उभयम् प्राप्नोति ।

८ - ९ - वृक्षेभ्यः , प्लक्षेभ्यः ।

९ - ९ - एत्त्वम् भवति विप्रतिषेधेन

१ - १६ - डलकवतीनाम् प्रतिषेधः वक्तव्यः ।

२ - १६ - अम्बाडे , अम्बाले , अम्बिके ।

३ - १६ - तल्ह्रस्वत्वम् वा ङिसम्बुद्ध्योः ।

४ - १६ - तल्ह्रस्वत्वम् वा ङिसम्बुद्ध्योः इति वक्तव्यम् ।

५ - १६ - देवत , देवते ।

६ - १६ - देवतायाम् , देवते ।

७ - १६ - सः तर्हि प्रतिषेधः वक्तव्यः ।

८ - १६ - न वक्तव्यः ।

९ - १६ - सः कथम् न वक्तव्यः भवति ।

१० - १६ - अम्बार्थम् द्व्यक्षरम् यदि ।

११ - १६ - यदि अम्बार्थम् द्व्यक्षरम् गृह्यते ।

१२ - १६ - तत् तर्हि ह्रस्वत्वम् वक्तव्यम् ।

१३ - १६ - अवश्यम् छन्दसि ह्रस्वत्वम् वक्तव्यम् उपगायन्तु माम् पत्नयः गर्भिणयः युवतयः इति एवम् अर्थम् ।

१४ - १६ - मातृ̄णाम् मातच् पुत्रार्थम् अर्हते ।

१५ - १६ - मातृ̄णाम् मातजादेशः वक्तव्यः पुत्रार्थम् अर्हते ।

१६ - १६ - गार्गीमात , वात्सीमात

१ - १८ - इह कस्मात् न भवति ।

२ - १८ - नदि, कुमारि , किशोरि , ब्राह्मणि , ब्रह्मबन्धु ।

३ - १८ - ह्रस्ववचनसामर्थ्यात् ।

४ - १८ - अस्ति अन्यत् ह्रस्ववचने प्रयोजनम् पृथग्विभक्तिम् मा उच्चीचरम् इति ।

५ - १८ - शक्यम् पृथग्विभक्तिः अनुच्चारयितुम् ।

६ - १८ - कथम् ।

७ - १८ - एवम् अयम् ब्रूयात् ।

८ - १८ - अम्बार्थानाम् ह्रस्वः नदीह्रस्वयोः गुणः इति ।

९ - १८ - यदि एवम् उच्यते जसि च इति अत्र नद्याः अपि गुणः प्राप्नोति ।

१० - १८ - एवम् तर्हि योगविभागः करिष्यते ।

११ - १८ - अम्बार्थनद्योः ह्रस्वः ।

१२ - १८ - ततः ह्रस्वस्य ।

१३ - १८ - ह्रस्वस्य च ह्रस्वः भवति ।

१४ - १८ - किमर्थम् इदम् ।

१५ - १८ - गुणम् वक्ष्यति तद्बाधनार्थम् ।

१६ - १८ - ततः गुणः ।

१७ - १८ - गुणः च भवति ह्रस्वस्य इति ।

१८ - १८ - अथ वा ह्रस्वस्य गुणः इति अत्र अम्बार्थनद्योः ह्रस्वः इति एतत् अनुवर्तिष्यते

१ - ८ - जसादिषु छन्दसि वावचनम् प्राक् णौ चङि उपधायाः ।

२ - ८ - जसादिषु छन्दसि वा इति वक्तव्यम् ।

३ - ८ - किम् अविशेषेण ।

४ - ८ - न इति आह ।

५ - ८ - प्राक् णौ चङ्युपधायाः ।

६ - ८ - किम् प्रयोजनम् ।

७ - ८ - अम्बे, दर्वि , शतक्रत्वः , पश्वे नृभ्यः , किकिदीव्या ।

८ - ८ - अम्बे , अम्ब , दर्वि , दर्वे , शतक्रवः शतक्रतवः , पश्वे , पशवे , किकिदीव्या , किकिदीविना

१ - ७ - घेः ङिति गुणविधाने ङीसार्वधातुके प्रतिषेधः ।

२ - ७ - घेः ङिति गुणविधाने ङीसार्वधातुके प्रतिषेधः वक्तव्यः ।

३ - ७ - पट्वी , मृद्वी , कुरुतः इति ।

४ - ७ - सुबधिकारात् सिद्धम् ।

५ - ७ - सुप् इति वर्तते ।

६ - ७ - क्व प्रकृतम् ।

७ - ७ - सुपि च बहुवचने झलि एत् इति

१ - १४ - इह अतिखट्वाय , अतिमालाय इति ह्रस्वत्वे कृते स्थानिवद्भावात् याट् प्राप्नोति तस्य प्रतिषेधः वक्तव्यः ।

२ - १४ - न वक्तव्यः ।

३ - १४ - याड्विधाने अतिखट्वाय इति अप्रतिषेधः ह्रस्वादेशत्वात् ।

४ - १४ - याड्विधाने अतिखट्वाय , अतिमालाय इति अप्रतिषेधः ।

५ - १४ - अनर्थकः प्रतिषेधः अप्रतिषेधः ।

६ - १४ - याट् कस्मात् न भवति ।

७ - १४ - ह्रस्वादेशत्वात् ।

८ - १४ - ह्रस्वादेशः अयम् ।

९ - १४ - उक्तम् एतत् ङ्याब्ग्रहणे अदीर्घः इति ।

१० - १४ - अथ इदानीम् असति अपि स्थानिवद्भावे दीर्घत्वे कृते आप् च असौ भूतपूर्वः इति कृत्वा याट् कस्मात् न भवति ।

११ - १४ - लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।

१२ - १४ - ननु च इदानीम् सति अपि स्थानिवद्भावे एतया परिभाषया शक्यम् उपस्थातुम् ।

१३ - १४ - न इति आह ।

१४ - १४ - न च तदानीम् क्वचित् अपि स्थानिवद्भावः स्यात्

१ - १३ - इदुद्भ्याम् आम्विधानम् औत्त्वस्य परत्वात् ।

२ - १३ - इदुद्भ्याम् आम् विधेयः ।

३ - १३ - शकट्याम् , पद्धत्याम् , धेन्वाम् इति ।

४ - १३ - किम् पुनः कारणम् न सिध्यति ।

५ - १३ - औत्त्वस्य परत्वात् ।

६ - १३ - परत्वात् औत्त्वम् प्राप्नोति ।

७ - १३ - योगविभागात् सिद्धम् ।

८ - १३ - योगविभागः करिष्यते ।

९ - १३ - ङेः आम् नद्याम्नीभ्यः ।

१० - १३ - ततः इदुद्भ्याम् ।

११ - १३ - इदुद्भ्याम् उत्तरस्य ङेः आम् भवति इति ।

१२ - १३ - शकट्याम् , पद्धत्याम् , धेन्वाम् इति ।

१३ - १३ - ततः औत् अत् च घेः

१ - ३४ - औत्त्वे योगविभागः ।

२ - ३४ - औत्त्वे योगविभागः कर्तव्यः ।

३ - ३४ - औत् ।

४ - ३४ - औत् भवति इदुद्भ्याम् ।

५ - ३४ - ततः अत् च घेः ।

६ - ३४ - अकारः च भवति घेः इति ।

७ - ३४ - किमर्थः योगविभागः ।

८ - ३४ - सखिपतिभ्याम् औत्त्वार्थः ।

९ - ३४ - सखिपतिभ्याम् औत्त्वम् यथा स्यात् ।

१० - ३४ - सख्यौ , पत्यौ ।

११ - ३४ - एकयोगे हि अप्राप्तिः अत्त्वसन्नियोगात् ।

१२ - ३४ - एकयोगे हि सति औत्त्वस्य अप्राप्तिः ।

१३ - ३४ - किम् कारणम् ।

१४ - ३४ - अत्त्वसन्नियोगात् ।

१५ - ३४ - अत्त्वसन्नियोगेन औत्त्वम् उच्यते तेन यत्र एव औत्त्वम् स्यात् ।

१६ - ३४ - न वा अकारस्य अन्वाचयवचनात् यथा क्यङि सलोपः ।

१७ - ३४ - न वा अर्थ औत्त्वे योगविभागेन ।

१८ - ३४ - किम् कारणम् ।

१९ - ३४ - अकारस्य अन्वाचयवचनात् ।

२० - ३४ - प्रधानशिष्टम् औत्त्वम् अन्वाचयशिष्टम् अत्त्वम् यथा क्यङि सलोपः ।

२१ - ३४ - तत् यथा ।

२२ - ३४ - प्रधानशिष्टः क्यङ् प्रातिपदिकमात्रात् भवति यत्र च स्कारः तत्र लोपः ।

२३ - ३४ - अत्त्वे टाप्प्रतिषेधः ।

२४ - ३४ - अत्त्वे टापः प्रतिषेधः वक्तव्यः ।

२५ - ३४ - शकटौ , पद्धतौ , धेनौ ।

२६ - ३४ - अत्त्वे कृते टाप् प्राप्नोति ।

२७ - ३४ - न वा सन्निपातलक्षणस्य अनिमित्तत्वात् ।

२८ - ३४ - न वा वक्तव्यः ।

२९ - ३४ - किम् कारणम् ।

३० - ३४ - सन्निपातलक्षणस्य अनिमित्तत्वात् ।

३१ - ३४ - सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति टाप् न भविष्यति ।

३२ - ३४ - डित्करणात् वा ।

३३ - ३४ - अथ वा डित् आउकारः करिष्यते ।

३४ - ३४ - औ डित् च घेः

१ - ८ - किमर्थम् अस्त्रियाम् इति उच्यते न आङः ना पुंसि इति एव उच्येत ।

२ - ८ - का रूपसिद्धिः त्रपुणा , जतुना ।

३ - ८ - नुमा सिद्धम् ।

४ - ८ - न एवम् शक्यम् ।

५ - ८ - इह हि अमुना ब्राह्मणकुलेन इति मुभावस्य असिद्धत्वात् नुम् न स्यात् ।

६ - ८ - अस्त्रियाम् इति पुनः उच्यमाने न दोषः भवति ।

७ - ८ - कथम् ।

८ - ८ - वक्ष्यति एतत् न मु टादेशे

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP