पाद १ - खण्ड ३१

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - १०९ - अधिकारेण इयम् प्रत्ययसञ्ज्ञा क्रियते ।

२ - १०९ - सा प्रकृत्युपपदोपाधीनाम् अपि प्राप्नोति ।

३ - १०९ - तस्याः प्रतिषेधः वक्तव्यः ।

४ - १०९ - प्रकृति ।

५ - १०९ - गुप्तिज्किभ्यः सन् ।

६ - १०९ - उपपद ।

७ - १०९ - स्तम्बकर्णयोः रमजपोः ।

८ - १०९ - उपाधि ।

९ - १०९ - हरतेः दृतिनाथयोः पशौ ।

१० - १०९ - एतेषाम् प्रतिषेधः वक्तव्यः ।

११ - १०९ - किम् च स्यात् यदि एतेषाम् अपि प्रत्ययसञ्ज्ञा स्यात् ।

१२ - १०९ - परत्वम् आद्युदात्तत्वम् अङ्गसञ्ज्ञा इति एते विधयः प्रसज्येरन् ।

१३ - १०९ - अतः उत्तरम् पठति ।

१४ - १०९ - प्रत्ययाधिकारे प्रकृत्युपपदोपाधीनाम् अप्रतिषेधः ।

१५ - १०९ - अधिकारेण अपि प्रत्ययसञ्ज्ञायाम् सत्याम् प्रकृत्युपपदोपाधीनाम् अप्रतिषेधः ।

१६ - १०९ - अनर्थकः प्रतिषेधः अप्रतिषेधः ।

१७ - १०९ - प्रत्ययसञ्ज्ञा कस्मात् न भवति ।

१८ - १०९ - निमित्तस्य निमित्तिकार्यार्थत्वात् अन्यत्र अपि ।

१९ - १०९ - निमित्तानि हि निमित्तिकार्यार्थानि भवन्ति ।

२० - १०९ - किम् पुनः निमित्तम् कः वा निमित्ती ।

२१ - १०९ - प्रकृत्युपपओपाधयः निमित्तम् प्रत्ययः निमित्ती ।

२२ - १०९ - अन्यत्र अपि च एषः न्यायः दृष्टः ।

२३ - १०९ - क्व अन्यत्र ।

२४ - १०९ - लोके ।

२५ - १०९ - तत् यथा ।

२६ - १०९ - बहुषु आसीनेषु कः चित् कम् चित् पृच्छति ।

२७ - १०९ - कतमः देवदत्तः ।

२८ - १०९ - कतरः यज्ञदत्तः इति ।

२९ - १०९ - सः तस्मै आचष्टे ।

३० - १०९ - यः अश्वे यः पीठे इति उक्ते निमित्तस्य निमित्तिकार्यार्थत्वात् अध्यवस्यति अयम् देवदत्तः अयम् यज्ञ्दत्त इति ।

३१ - १०९ - न इदानीम् अश्वस्य पीठस्य वा देवदत्तः इति सञ्ज्ञा भवति ।

३२ - १०९ - किम् पुनः निमित्तम् कः वा निमित्ती ।

३३ - १०९ - निर्ज्ञातः अर्थः निमित्तम् अनिर्ज्ञातार्थः निमित्ती ।

३४ - १०९ - इह च प्रत्ययः अनिर्ज्ञातः प्रकृत्युपपदोपाधयः निर्ज्ञाताः ।

३५ - १०९ - क्व ।

३६ - १०९ - धातूपदेशे प्रातिपदिकोपदेशे च ।

३७ - १०९ - ते निर्ज्ञाताः निमित्तत्वेन उपादीयन्ते ।

३८ - १०९ - प्रधाने कार्यसम्प्रत्ययात् वा सिद्धम् । अथ वा प्रधाने कार्यसम्प्रत्ययः भविष्यति ।

३९ - १०९ - किम् च प्रधानम् ।

४० - १०९ - प्रत्ययः ।

४१ - १०९ - तत् यथा ।

४२ - १०९ - बहुषु यात्सु कः चित् कम् चित् पृच्छति ।

४३ - १०९ - कः याति इति ।

४४ - १०९ - सः आह राजा इति ।

४५ - १०९ - राजा इति उक्ते प्रधाने कार्यसम्प्रत्ययात् यः पृच्छति यः च आचष्टे उभयोः सम्प्रत्ययः भवति ।

४६ - १०९ - किङ्कृतम् पुनः प्राधान्यम् ।

४७ - १०९ - अर्थकृतम् ।

४८ - १०९ - यथा पुनः लोके अर्थकृतम् प्राधान्यम् शब्दस्य इदानीम् किङ्कृतम् प्राधान्यम् ।

४९ - १०९ - शब्दस्य अपूर्वोपदेशः प्राधान्यम् ।

५० - १०९ - यस्य अपूर्वोपदेशः सः प्रधानम् ।

५१ - १०९ - प्रकृत्युपपदोपाधयः च उपदिष्टाः ।

५२ - १०९ - क्व ।

५३ - १०९ - धातूपदेशे प्रातिपदिकोपदेशे च ।

५४ - १०९ - यदि एव निमित्तस्य निमित्तिकार्यार्थत्वात् अथ अपि प्रधाने कार्यसम्प्रत्ययात् प्रकृत्युपपदोपाधीनाम् न भवति विकारागमानाम् तु प्राप्नोति ।

५५ - १०९ - हनः त च ।

५६ - १०९ - त्रपुजतुनोः षुक् इति ।

५७ - १०९ - एतेषाम् हि अपूर्वोपदेशात् प्राधान्यम् ।

५८ - १०९ - निमित्तिनः च एते ।

५९ - १०९ - विकारागमेषु च परविज्ञानात् ।

६० - १०९ - विकारागमेषु च परविज्ञानात् प्रत्ययसञ्ज्ञा न भविष्यति ।

६१ - १०९ - प्रत्ययः परः बह्वति इति उच्यते ।

६२ - १०९ - न च विकारागमाः परे सम्भवन्ति ।

६३ - १०९ - किम् पुनः कारणम् समाने अपूर्वोपदेशे प्रत्ययः परः विकारागमाः न परे ।

६४ - १०९ - षष्ठीनिर्दिष्टस्य च तद्युक्तत्वात् ।

६५ - १०९ - षष्ठीनिर्दिष्तम् विकारागमयुक्तम् पञ्चमीनिर्द्ष्टात् च प्रत्ययः विधीयते ।

६६ - १०९ - प्रत्ययविधानानुपपत्तिः तु ।

६७ - १०९ - प्रत्ययविधिः तु न उपपप्द्यते ।

६८ - १०९ - क्व ।

६९ - १०९ - यत्र विकारागमाः विधीयन्ते ।

७० - १०९ - हनः त च ।

७१ - १०९ - तर्पुजतुनोः षुक् ।

७२ - १०९ - किम् पुनः कारणम् न सिध्यति ।

७३ - १०९ - विकारागमयुक्तत्वात् अपञ्चमीनिर्दिष्टत्वात् च ।

७४ - १०९ - तस्मात् तत्र पञ्चमीनिर्देशात् सिद्धम् ।

७५ - १०९ - तस्मात् तत्र पञ्चमीनिर्देशः कर्तव्यः ।

७६ - १०९ - न कर्तव्यः ।

७७ - १०९ - इह तावत् हनः ते इति ।

७८ - १०९ - धातोः इति वर्तते. इह त्रपुजतुनोः षुक् इति ।

७९ - १०९ - प्रातिपदिकात् इति वर्तते ।

८० - १०९ - यदि एवम् हनः त च धातोः क्यप् भवति इति धातुमात्रात् क्यप् प्राप्नोति ।

८१ - १०९ - न एषः दोषः ।

८२ - १०९ - आचार्यप्रवृत्तिः ज्ञापयति न धातुमात्रात् क्यप् भवति इति यत् अयम् एतिस्तुशस्वृदृजुषः क्यप् इति परिगणनम् करोति ।

८३ - १०९ - अथ वा हन्तिम् एव अत्र धातुग्रहणेन अभिसम्भन्त्स्यामः ।

८४ - १०९ - हनः तः भवति ।

८५ - १०९ - धातोः क्यप् भवति ।

८६ - १०९ - कस्मात् ।

८७ - १०९ - हन्तेः इति ।

८८ - १०९ - अर्थाश्रयत्वात् वा ।

८९ - १०९ - अथ वा अर्थाश्रयः प्रत्ययविधिः ।

९० - १०९ - यः तम् अर्थम् सम्प्रत्याययति सः प्रत्ययः ।

९१ - १०९ - किम् वक्तव्यम् एतत् ।

९२ - १०९ - न हि ।

९३ - १०९ - कथम् अनुच्यमानम् गंस्यते ।

९४ - १०९ - प्रत्ययः इति महती सञ्ज्ञा क्रियते ।

९५ - १०९ - सञ्ज्ञा च नाम यतः न लघीयः ।

९६ - १०९ - कुतः एतत् ।

९७ - १०९ - लघ्वर्थम् हि सञ्ज्ञाकरणम् ।

९८ - १०९ - तत्र महत्याः सञ्ज्ञायाः करणे एतत् प्रयोजनम् अन्वर्थसञ्ज्ञा यथा विज्ञायेत ।

९९ - १०९ - प्रत्याययिति इति प्रत्ययः ।

१०० - १०९ - यदि प्रत्याययिति इति प्रत्ययः अविकादीनाम् प्रत्ययसञ्ज्ञा न प्राप्नोति ।

१०१ - १०९ - न हि ते किम् चित् प्रत्याययन्ति ।

१०२ - १०९ - एवम् तर्हि प्रत्याय्यते प्रत्ययः इति ।

१०३ - १०९ - एवम् अपि सनादीनाम् न प्राप्नोति ।

१०४ - १०९ - एवम् तरि उभयसाधनः अयम् कर्तृसाधनः कर्मसाधनः च ।

१०५ - १०९ - एवम् अपि कुतः एतत् समाने अपूर्वोपदेशे त्रापुषम् जातुषम् इति अत्र अकारः तम् अर्थम् सम्प्रत्याययति न पुनः षकारः इति ।

१०६ - १०९ - अन्यत्र अपि अकारेण तस्य अर्थस्य वचनात् मन्यामहे अकारः तम् अर्थम् सम्प्रत्याययतिन षकारः इति ।

१०७ - १०९ - क्व अन्यत्र ।

१०८ - १०९ - बिल्वादिभ्यः अण् ।

१०९ - १०९ - बैल्वः ।

१ - १०० - किमर्थम् इदम् उच्यते ।

२ - १०० - परः यथा स्यात् ।

३ - १०० - पूर्वः मा भूत् इति ।

४ - १०० - न एतत् अस्ति प्रयोजनम् ।

५ - १०० - यम् इच्छति पूर्वम् आह तम् ॒ विभाषा सुपः बहुच् पुरस्तात् तु इति ।

६ - १०० - मध्ये तर्हि मा भूत् इति ।

७ - १०० - मध्ये अपि यम् इच्छति आह तम् ॒ अव्ययसर्वनाम्नाम् अकच् प्राक् टेः इति ।

८ - १०० - यः इदानीम् अन्यः प्रत्ययः शेषः सः अन्तरेण वचनम् परः एव भविष्यति इति ना अर्थः परवचनेन ।

९ - १०० - एवम् अपि येषाम् एव प्रत्ययानाम् देशः नियम्यते ते एव नियतदेशाः स्युः ।

१० - १०० - यः इदानीम् अनियतदेशः सः कदा चित् पूर्वः कदा चित् परः कदा चित् मध्ये स्यात् ।

११ - १०० - तत् यथा मातुः वत्सः कदा चित् अग्रतः कदा चित् पृष्ठतः कदा चित् पार्श्वतः भवति ।

१२ - १०० - परः एव यथा स्यात् इति एवमर्थम् परवचनम् ।

१३ - १०० - परवचनम् अनर्थकम् पञ्चमीनिर्दिष्टत्वात् परस्य ।

१४ - १०० - परग्रहणम् अनर्थकम् ।

१५ - १०० - किम् कारणम् ।

१६ - १०० - पञ्चमीनिर्दिष्टत्वात् परस्य कार्यम् उच्यते ।

१७ - १०० - तत् यथा द्व्यन्तरुपसर्गेभ्यः अपः ईत् ।

१८ - १०० - विषमः उपन्यासः ।

१९ - १०० - सतः तत्र परस्य कार्यम् उच्यते ।

२० - १०० - इह इदानीम् कस्य सतः परस्य कार्यम् भवितुम् अर्हति ।

२१ - १०० - इह अपि सतः एव. कथम् ।

२२ - १०० - परत्वम् स्वाभाविकम् ।

२३ - १०० - अथ वाचनिके परत्वे सति अर्थः स्यात् परग्रहणेन ।

२४ - १०० - वाचनिके च न अर्थः ।

२५ - १०० - एतत् हि तस्य परस्य कार्यम् यत् असौ परः स्यात् ।

२६ - १०० - अथ वा यत् अस्य परस्य सतः सञ्ज्ञा स्यात् ।

२७ - १०० - यत्र तर्हि पञ्चमी न अस्ति तदर्थम् अयम् योगः वक्तव्यः ।

२८ - १०० - क्व च पञ्चमी न अस्ति ।

२९ - १०० - यत्र विकारागमाः शिष्यन्ते ।

३० - १०० - क्व च विकारागमाः शिष्यन्ते ।

३१ - १०० - हनः त च ।

३२ - १०० - त्रपुजतुनोः षुक् इति ।

३३ - १०० - विकारागमेषु च उक्तम् ।

३४ - १०० - किम् उक्तम् ।

३५ - १०० - प्रत्ययविधानानुपपत्तिः तु ।

३६ - १०० - तस्मात् तत्र पञ्चमीनिर्देशात् सिद्धम् इति ।

३७ - १०० - अत्यन्तापरदृष्टानाम् वा परभूतलोपार्थम् ।

३८ - १०० - अत्यन्तापरदृष्टानाम् तर्हि परभूतलोपार्थम् परग्रहणम् कर्तव्यम् ।

३९ - १०० - ये एते अत्यन्तापरदृष्टाः क्विबादयः लुप्यन्ते तेषाम् परभूतानाम् लोपः यथा स्यात् ।

४० - १०० - अपरभूतानाम् मा भूत् ।

४१ - १०० - किम् पुनः अत्यन्तापरदृष्टानाम् परभूतलोपवचने प्रयोजनम् ।

४२ - १०० - किति णिति इति कार्याणि यथा स्युः इति ।

४३ - १०० - एतत् अपि न अस्ति प्रयोजनम् ।

४४ - १०० - आचार्यप्रवृत्तिः ज्ञापयति अत्यन्तापरदृष्टाः परभूताः लुप्यन्ते इति यत् अयम् तेषु कादीन् अनुबन्धान् आसजति ।

४५ - १०० - कथम् कृत्वा ज्ञापकम् ।

४६ - १०० - अनुबन्धासञ्जने एतत् प्रयोजनम् किति णिति इति कार्याणि यथा स्युः इति ।

४७ - १०० - यदि च अत्र अत्यन्तापरदृष्टाः परभूताः लुप्यन्तेततः अनुबन्धासञ्जनम् अर्थवत् भवति ।

४८ - १०० - प्रयोगनियमार्थम् वा ।

४९ - १०० - प्रयोगनियमार्थम् तर्हि परग्रहणम् कर्तव्यम् ।

५० - १०० - परभूतानाम् प्रयोगः यथा स्यात् ।

५१ - १०० - अपरभूतानाम् मा भूत् इति ।

५२ - १०० - अस्ति पुनः किम् चित् अनिष्टम् यदर्थः नियमः स्यात् ।

५३ - १०० - अस्ति इति आह ।

५४ - १०० - प्रकृतेः अर्थाभिधाने प्रत्ययादर्शनात् । प्रकृतेः अर्थाभिधाने अप्रत्ययिकाः दृश्यन्ते ।

५५ - १०० - क्व सः देवदत्तः क्व सः यज्ञ्दत्तः बभ्रुः मण्डुः लमकः इति ।

५६ - १०० - बाभ्रव्यः माण्डव्यः लामकायनः इति प्रयोक्तव्ये बभ्रुः मण्डुः लमकः इति प्रयुज्यते ।

५७ - १०० - द्वयसजादीनाम् च केवलदृष्टत्वात् ।

५८ - १०० - द्वयसजादीनाम् च केवलानाम् प्रयोगः दृश्यते ।

५९ - १०० - किम् अस्य द्वयसम् ।

६० - १०० - किम् अस्य मात्रम् ।

६१ - १०० - का अद्य तिथी इति ।

६२ - १०० - द्वयसजादयः वै वृत्तिजसदृशाः अवृत्तिजाः यथा बहुः तथा ।

६३ - १०० - वावचने च अनुत्पत्त्यर्थम् । वावचने च अनुत्पत्त्यर्थम् परग्रहणम् कर्तव्यम् ।

६४ - १०० - वा वचनेन अनुत्पत्तिः यथा स्यात् ।

६५ - १०० - अथ क्रियमाणे अपि वै परग्रहणे कथम् इव वावचनेन अनुत्पत्तिः लभ्या ।

६६ - १०० - क्रियमाणे परग्रहणे वावचनेन वा परः इति एतत् अभिसम्बध्यते ।

६७ - १०० - अक्रियमाणे पुनः परग्रहणे वावचनेन किम् अन्यत् शक्यम् अभिसम्बन्धुम् अन्यत् अतः सञ्ज्ञायाः ।

६८ - १०० - न च सञ्ज्ञायाः भावाभावौ इष्येते ।

६९ - १०० - वावचने च उक्तम् ।

७० - १०० - किम् उक्तम् ।

७१ - १०० - वावचनानर्थक्यम् च तत्र नित्यत्वात् सनः इति ।

७२ - १०० - प्रयोगनियमार्थम् एव तर्हि परग्रहणम् कर्तव्यम् ।

७३ - १०० - अथ एतस्मिन् प्रयोगनियमे सति किम् अयम् प्रत्ययहियमः ।

७४ - १०० - प्रकृतिपरः एव प्रत्ययः प्रयोक्तव्यः अप्रकृतिपरः न इति ।

७५ - १०० - आहोस्वित् प्रकृतिनियमः ।

७६ - १०० - प्रत्ययपरा एव प्रकृतिः प्रयोक्तव्या अप्रत्यया न इति ।

७७ - १०० - कः च अत्र विशेषः ।

७८ - १०० - तत्र प्रत्ययनियमे प्र्कृतिनियमाभावः ।

७९ - १०० - तत्र प्रत्ययनियमे सति प्र्कृतिनियमः न प्राप्नोति ।

८० - १०० - अप्रत्ययिकायाः प्रकृतेः प्रयोगः प्राप्नोति ।

८१ - १०० - क्व सः देवदत्तः क्व सः यज्ञ्दत्तः बभ्रुः मण्डुः लमकः इति ।

८२ - १०० - अस्तु तर्हि प्रकृतिनियमः ।

८३ - १०० - प्रकृतिनियमे प्रत्ययानियमः ।

८४ - १०० - प्रकृतिनियमे सति प्रत्ययस्य नियमः न प्राप्नोति ।

८५ - १०० - किम् अस्य द्वयसम् ।

८६ - १०० - किम् अस्य मात्रम् ।

८७ - १०० - का अद्य तिथी इति ।

८८ - १०० - अप्रकृतिकस्य प्रत्ययस्य प्रयोगः प्राप्नोति ।

८९ - १०० - सिद्धम् तु उभयनियमात् ।

९० - १०० - सिद्धम् एतत् ।

९१ - १०० - कथम् ।

९२ - १०० - उभयनियमात् ।

९३ - १०० - उभयनियमः अयम् ।

९४ - १०० - प्रकृतिपरः एव प्रत्ययः प्रयोक्तव्यः प्रत्ययपरा एव च प्रकृतिः इति ।

९५ - १०० - किम् वक्तव्यम् एतत् ।

९६ - १०० - न हि ।

९७ - १०० - कथम् अनुच्यमानम् गंस्यते ।

९८ - १०० - परग्रहणसामर्थ्यात् ।

९९ - १०० - अन्तरेण अपि परग्रहणम् स्यात् अयम् परः ।

१०० - १०० - परः एव यथा स्यात् इति एवमर्थम् परग्रहणम् ।

१ - १५ - किमर्थम् इदम् उच्यते ।

२ - १५ - आद्युदात्तः यथा स्यात् ।

३ - १५ - अन्तोदात्तः मा भूत् इति ।

४ - १५ - न एतत् अस्ति प्रयोजनम् ।

५ - १५ - यम् इच्छति अन्तोदात्तम् करोति तत्र चकारम् अनुबन्धम् आह च चितः अन्तः उदात्तः इति ।

६ - १५ - मध्योदात्तः तर्हि मा भूत् इति ।

७ - १५ - मद्योदात्तम् यम् इच्छति तत्र रेफम् अनुबन्धम् करोति आह च उपोत्तमम् रिति इति ।

८ - १५ - अनुदात्तः तर्हि मा भूत् इति ।

९ - १५ - अनुदात्तम् अपि यम् इच्छति तत्र पकारम् अनुबन्धम् करोति आह च अनुदात्तौ सुप्पितौ इति ।

१० - १५ - स्वरितः तर्हि मा भूत् इति ।

११ - १५ - स्वरितम् अपि यम् इच्छति करोति तत्र तकारम् अनुबन्धम् आह च तित् स्वरितम् इति ।

१२ - १५ - यः इदानीम् अतः अन्यः प्रत्ययः शेषः सः अन्तरेण अपि वचनम् आद्युदात्तः एव भविष्यति इति न अर्थः आद्युदात्तवचनेन ।

१३ - १५ - एवम् अपि येषाम् एव प्रत्ययानाम् स्वरः नियम्यते ते एव नियतस्वराः स्युः ।

१४ - १५ - यः इदानीम् अनियतस्वरः सः कदा चित् आद्युदात्तः कदा चित् अन्तोदात्तः कदा चित् मध्योदात्तः कदा चित् अनुदात्तः कचा चित् स्वरितः स्यात् ।

१५ - १५ - आद्युदात्तः एव यथा स्यात् इति एवम् अर्थम् इदम् उच्यते ।

१ - ११३ - अथ किमर्थम् प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वम् उच्यते अनुदात्तत्वम् च न यत्र एव अन्यः स्वरः तत्र एव अयम् उच्येत ।

२ - ११३ - ञ्निति आदिः नित्यम् प्रत्ययस्य च ।

३ - ११३ - अदुपदेशात् लसार्वधातुकम् अनुदात्तम् सुप्पितौ च इति ।

४ - ११३ - तत्र अयम् अपि अर्थः द्विः आद्युदात्तग्रहणम् द्विः च अनुदात्तग्रहणम् न कर्तव्यम् भवति ।

५ - ११३ - प्रकृतम् अनुवर्तते ।

६ - ११३ - अतः उत्तरम् पठति ॒ आद्युदात्तत्वस्य प्रत्ययसञ्ज्ञासन्नियोगे प्रयोजनम् यस्य सञ्ज्ञाकरणम् तस्य आद्युदात्तार्थम् ।

७ - ११३ - आद्युदात्तत्वस्य प्रत्ययसञ्ज्ञासन्नियोगकरणे एतत् प्रयोजनम् यस्य सञ्ज्ञाकरणम् तस्य आद्युदात्तत्वम् यथा स्यात् ।

८ - ११३ - असन्नियोगे हि यस्मात् सः तदादेः आद्युदात्तत्वम् तदन्तस्य च अनुदात्तत्वम् ।

९ - ११३ - अक्रियमाणे हि प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति तदादेः आद्युदात्तत्वम् प्रसज्येत तदन्तस्य च अनुदात्तत्वम् ।

१० - ११३ - अथ क्रियमाणे अपि प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे अनुदात्तत्वे च कस्मात् एव तदादेः आद्युदात्तत्वम् न भवति तदन्तस्य च अनुदात्तत्वम् ।

११ - ११३ - उत्पन्नः प्रत्ययः प्रत्ययाश्रयाणाम् कार्याणाम् निमित्तम् भवति न उत्पद्यमानः ।

१२ - ११३ - तत् यथा घटः कृतः घटाश्रयाणाम् कार्याणाम् निमित्तम् भवति न क्रियमाणः ।

१३ - ११३ - न वा प्रकृतेः आद्युदात्तवचनम् ज्ञापकम् तदादेः अग्रहणस्य ।

१४ - ११३ - न वा एषः दोषः ।

१५ - ११३ - किम् कारणम् ।

१६ - ११३ - यत् अयम् ञ्निति आदिः नित्यम् इति प्रकृतेः आद्युदात्तत्वम् शास्ति तत् ज्ञापयति आचार्यः न तदादेः आद्युदात्तत्वम् भवति इति ।

१७ - ११३ - तदन्तस्य तर्हि अनुदात्तत्वम् प्राप्नोति ।

१८ - ११३ - प्रकृतिस्वरस्य च विधानसामर्थ्यात् प्रत्ययस्वराभावः । यत् अयम् धातोः अन्तः प्रातिपदिकस्य अन्तः इति प्रकृतेः अन्तोदात्तत्वम् शास्ति तत् ज्ञापयति आचार्यः न तदन्तस्य अनुदात्तत्वम् भवति इति ।

१९ - ११३ - कथम् कृत्वा ज्ञापकम् ।

२० - ११३ - यत्र हि अनुदात्तःप्रत्ययः प्रकृतिस्वरः तत् प्रयोजयति ।

२१ - ११३ - आगमानुदात्तार्थम् वा ।

२२ - ११३ - आगमानुदात्तार्थम् तर्हि प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वम् उच्यते ।

२३ - ११३ - प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे कृते आगमाः अनुदात्ताः यथा स्युः इति ।

२४ - ११३ - न वा आगमस्य अनुदात्तवचनात् ।

२५ - ११३ - न वा एतत् अपि प्रयोजनम् अस्ति ।

२६ - ११३ - किम् कारणम् ।

२७ - ११३ - आगमस्य अनुदात्तवचनात् ।

२८ - ११३ - आगमाः अनुदात्ताः भवन्ति इति वक्ष्यामि ।

२९ - ११३ - के पुनः आगमाः अनुदात्तत्वम् प्रयोजयन्ति ।

३० - ११३ - इट् ।

३१ - ११३ - लविता ।

३२ - ११३ - इट् तावत् न प्रयोजयति ।

३३ - ११३ - इदम् इह सम्प्रधार्यम् ।

३४ - ११३ - इट् क्रियताम् आद्युदात्तत्वम् इति ।

३५ - ११३ - किम् अत्र कर्तव्यम् ।

३६ - ११३ - परत्वात् इडागमः ।

३७ - ११३ - नित्यम् आद्युदात्तत्वम् ।

३८ - ११३ - कृते अपि इटि प्राप्नोति अकृते अपि प्राप्नोति ।

३९ - ११३ - इट् अपि नित्यः ।

४० - ११३ - कृते अपि आद्युदात्तत्वे प्राप्नोति अकृते अपि प्राप्नोति ।

४१ - ११३ - अनित्यः इट् ।

४२ - ११३ - अन्यथास्वरस्य कृते आद्युदात्तत्वे प्रप्नोति अन्यथास्वरस्य अकृते ।

४३ - ११३ - स्वरभिन्नस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

४४ - ११३ - आद्युदात्तत्वम् अपि अनित्यम् ।

४५ - ११३ - अन्यस्य कृते इटि प्राप्नोति अन्यस्य अकृते ।

४६ - ११३ - शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

४७ - ११३ - उभयोः अनित्ययोः परत्वात् इडागमः ।

४८ - ११३ - अन्तरङ्गम् तर्हि आद्युदात्तत्वम् ।

४९ - ११३ - का अन्तरङ्गता ।

५० - ११३ - उत्पत्तिसन्नियोगेन आद्युदात्तत्वम् उच्यते ।

५१ - ११३ - उत्पन्ने प्रत्यये प्रकृतिप्रत्ययौ आश्रित्य अङ्गस्य इडागमः ।

५२ - ११३ - आद्युदात्तत्वम् अपि न अन्तरङ्गम् यावता प्रत्यये आश्रीयमाणे प्रकृतिः अपि आश्रिता भवति ।

५३ - ११३ - अन्तरङ्गम् एव आद्युदात्तत्वम् ।

५४ - ११३ - कथम् ।

५५ - ११३ - इदानीम् एव हि उक्तम् न प्रत्ययस्वरविधौ तदादिविधिः भवति इति ।

५६ - ११३ - सीयुट् तर्हि प्रयोजयति ।

५७ - ११३ - अवचने हि सीयुडादेः आद्युदात्तत्वम् । अक्रियमाणे हि आगमानुदात्तत्वे क्रियमाणे अपि प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे सीयुडादेः लिङः आद्युदात्तत्वम् प्रसज्येत ।

५८ - ११३ - लविषीय पविषीय ।

५९ - ११३ - तत् तर्हि वक्तव्यम् आगमाः अनुदात्ताः भवन्ति इति ।

६० - ११३ - न वक्तव्यम् ।

६१ - ११३ - आचार्यप्रवृत्तिः ज्ञापयति आगमाः अनुदात्ताः भवन्ति इति यत् अयम् यासुट् परसमैपदेषु उदात्तः ङित् च इति आह ।

६२ - ११३ - न एतत् अस्ति ज्ञापकम् वक्ष्यति एतत् ।

६३ - ११३ - यासुटः ङिद्वचनम् पिदर्थम् उदात्तवचनम् च इति ।

६४ - ११३ - शक्यम् अनेन वक्तुम् ॒ यासुट् परस्मैपदेषु भवति अपित् च लिङ् भवति इति ।

६५ - ११३ - सः अयम् एवम् लघीयसा न्यासेन सिद्धे सति यत् गरीयांसम् यत्नम् आरभते तत् ज्ञपयति आचार्यः आगमाः अनुदात्ताः भवन्ति इति ।

६६ - ११३ - शक्यम् इदम् लब्धुम् ।

६७ - ११३ - यदि एव वचनात् अथ अपि ज्ञापकात् आगमाः अनुदात्ताः भवन्ति ।

६८ - ११३ - आगमैः तु व्यवहितत्वात् आद्युदात्तत्वम् न प्राप्नोति ।

६९ - ११३ - आगमाः अविद्यमानवत् भवन्ति इति वक्ष्यामि ।

७० - ११३ - यदि आगमाः अविद्यमानवत् भवन्ति इति उच्यते लविता अवादेशः न प्राप्नोति ।

७१ - ११३ - स्वरविधौ इति वक्ष्यामि ।

७२ - ११३ - एवम् अपि लविता उदात्तात् अनुदात्तस्य स्वरितः इति स्वरितः न प्राप्नोति ।

७३ - ११३ - षाष्ठिके स्वरे इति वक्ष्यामि ।

७४ - ११३ - एवम् अपि शिक्षितः निष्ठा च द्व्यच् अनात् इत् एषः स्वरः प्राप्नोति ।

७५ - ११३ - प्रत्ययस्वरविधौ इति वक्ष्यामि ।

७६ - ११३ - तत् तर्हि वक्तव्यम् अविद्यमानवत् भवन्ति इति ।

७७ - ११३ - न वक्तव्यम् ।

७८ - ११३ - आचार्यप्रवृत्तिः ज्ञापयति आगमाः अविद्यमानवत् भवन्ति इति यत् अयम् यासुट् परसमैपदेषु उदात्तः ङित् च इति आह ।

७९ - ११३ - न एतत् अस्ति ज्ञापकम् ।

८० - ११३ - वक्ष्यति एतत् ।

८१ - ११३ - यासुटः ङिद्वचनम् पिदर्थम् उदात्तवचनम् च इति ।

८२ - ११३ - शक्यम् अनेन वक्तुम् ।

८३ - ११३ - यासुट् परस्मैपदेषु भवति अपित् च लिङ् भवति इति ।

८४ - ११३ - सः अयम् एवम् लघीयसा न्यासेन सिद्धे सति यत् गरीयांसम् यत्नम् आरभते तत् ज्ञपयति आचार्यः आगमाः अविद्यमानवत् भवन्ति इति ।

८५ - ११३ - आद्युदात्तस्य वा लोपार्थम् ।

८६ - ११३ - आद्युदात्तस्य तर्हि लोपार्थम् प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वम् उच्यते ।

८७ - ११३ - प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे कृते उदात्तनिवृत्तिस्वरः सिद्धः भवति ॒ स्रौघ्नी माथुरी ।

८८ - ११३ - अत्र हि परत्वात् लोपः प्रत्यय्स्वरम् बाधेत ।

८९ - ११३ - न वा बहिरङ्गलक्षणत्वात् ।

९० - ११३ - न वा एतत् प्रयोजयति ।

९१ - ११३ - किम् कारणम् ।

९२ - ११३ - बहिरङ्गलक्षणत्वात् ।

९३ - ११३ - बहिरङ्गलक्षणः लोपः अन्तरङ्गलक्षणः स्वरः ।

९४ - ११३ - असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

९५ - ११३ - अवश्यम् च एषा परिभाषा आश्रयितव्या ।

९६ - ११३ - अवचने हि ञिन्नित्कित्सु अतिप्रसङ्गः ।

९७ - ११३ - अनाश्रीयमाणायाम् अस्याम् परिभाषायाम् क्रियमाणे अपि प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वेञिन्नित्कित्सु अतिप्रसङ्गः स्यात् ।

९८ - ११३ - औत्सी कंसिकी आत्रेयी इति ।

९९ - ११३ - अत्र हि परत्वात् लोपः ञिन्नित्कित्स्वरान् बाधेत ।

१०० - ११३ - न एषः दोषः ।

१०१ - ११३ - ञिन्नित्कित्स्वराः प्रत्यय्स्वरापवादाः ।

१०२ - ११३ - न च अपवादविषये उत्सर्गः भिनिविशते ।

१०३ - ११३ - पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गः ।

१०४ - ११३ - प्रकल्प्य वा अपवादविषयम् ततः उत्सर्गः अभिनिविशते ।

१०५ - ११३ - न तावत् अत्र कदा चित् प्रत्ययाद्युदात्तत्वम् भवति ।

१०६ - ११३ - अपवादान् ञिन्नित्कित्स्वरान् प्रतीक्षते ।

१०७ - ११३ - कंसिक्याम् भूयान् अपहारः ।

१०८ - ११३ - अन्यस्य अत्र उदात्तत्वम् अन्यस्य लोपः ।

१०९ - ११३ - आदेः उदात्तत्वम् अन्त्यस्य लोपः ।

११० - ११३ - इदम् तर्हि आत्रेयी इति ।

१११ - ११३ - अत्र हि परत्वात् लोपः कित्स्वरम् बाधेत ।

११२ - ११३ - तस्मात् एषा परिभाषा आश्रयितव्या ।

११३ - ११३ - एतस्याम् च सत्याम् शक्यम् प्रत्ययसन्नियोगेन आद्युदात्तत्वम् अवक्तुम् ।

१ - ५८ - प्रत्ययाद्युदात्तत्वात् धातोः अन्तः ।

२ - ५८ - प्रत्ययाद्युदात्तत्वात् धातोः अन्तः इति एतत् भवति विप्रतिषेधेन ।

३ - ५८ - प्रत्ययाद्युदात्तत्वस्य अवकाशः यत्र अनुदात्ता प्रकृतिः ।

४ - ५८ - समत्वम् सिमत्वम् ।

५ - ५८ - धातोः अन्तः इति अस्य अवकाशः यत्र अनुदात्तः प्रत्ययः ।

६ - ५८ - पचति पठति ।

७ - ५८ - इह उभयम् प्राप्नोति ।

८ - ५८ - गोपायति धपायति ।

९ - ५८ - धातोः अन्तः इति एतत् भवति विप्रतिषेधेन. पित्स्वरात् तित्स्वरः टापि । पित्स्वरात् तित्स्वरः टापि भवति विप्रतिषेधेन ।

१० - ५८ - पित्स्वरस्य अवकाशः ।

११ - ५८ - पचति पठति ।

१२ - ५८ - तित्स्वरस्य अवकाशः ।

१३ - ५८ - कार्यम् हार्यम् ।

१४ - ५८ - इह उभयम् प्राप्नोति ।

१५ - ५८ - कार्या हार्या ।

१६ - ५८ - तित्स्वरः भवति विप्रतिषेधेन ।

१७ - ५८ - चित्स्वरः चापि पित्स्वरात् । चित्स्वरः चापि पित्स्वरात् भवति विप्रतिषेधेन ।

१८ - ५८ - चित्स्वरस्य अवकाशः ।

१९ - ५८ - चलनः चोपनः ।

२० - ५८ - पित्स्वरस्य सः एव ।

२१ - ५८ - इह उभयम् प्राप्नोति ।

२२ - ५८ - आम्बष्ठ्या सौवीर्या ।

२३ - ५८ - चित्स्वरः भवति विप्रतिषेधेन ।

२४ - ५८ - न वा आद्युतात्तस्य प्रत्ययसञ्ज्ञासन्नियोगात् । न वा अर्थः विप्रतिषेधेन ।

२५ - ५८ - किम् कारणम् ।

२६ - ५८ - आद्युतात्तस्य प्रत्ययसञ्ज्ञासन्नियोगात् ।

२७ - ५८ - प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे कृते सतिशिष्टत्वात् धातुस्वरः भविष्यति ।

२८ - ५८ - अयम् च अपि अयुक्तः विप्रतिषेधः पित्स्वरस्य तित्स्वरस्य च ।

२९ - ५८ - किम् कारणम् ।

३० - ५८ - टापि स्वरितेनैकादेशः ।

३१ - ५८ - टापि स्वरितेन एकादेशः भवति ।

३२ - ५८ - इदम् इह सम्प्रधार्यम् ।

३३ - ५८ - स्वरितत्वम् क्रियताम् एकादेशः इति ।

३४ - ५८ - किम् अत्र कर्तव्यम् ।

३५ - ५८ - परत्वात् स्वरितत्वम् ।

३६ - ५८ - नित्यः एकादेशः ।

३७ - ५८ - कृते अपि स्वरितत्वे प्राप्नोति अकृते अपि प्राप्नोति ।

३८ - ५८ - । स्वरितत्वम् अपि नित्यम् ।

३९ - ५८ - कृते अपि एकादेशे प्राप्नोति अकृते अपि ।

४० - ५८ - अनित्यम् स्वरितत्वम् ।

४१ - ५८ - अन्यस्य कृते एकादेशे प्राप्नोति अन्यस्य अकृते ।

४२ - ५८ - शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

४३ - ५८ - एकादेशः अपि अनित्यः ।

४४ - ५८ - अन्यथास्वरस्य कृते स्वरितत्वे प्राप्नोति अन्यथास्वरस्य अकृते ।

४५ - ५८ - स्वरभिन्नस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

४६ - ५८ - अन्तरङ्गः तर्हि एकादेशः ।

४७ - ५८ - का अन्तरङ्गता ।

४८ - ५८ - वर्णौ आश्रित्य एकादेशः पदस्य स्वरितत्वम् ।

४९ - ५८ - स्वरितत्वम् अपि अन्तरङ्गम् ।

५० - ५८ - कथम् ।

५१ - ५८ - वक्ष्यति एतत् ।

५२ - ५८ - पदग्रहणम् परिमाणार्थम् इति ।

५३ - ५८ - उभयोः अन्तरङ्गयोः परत्वात् स्वरितत्वम् ।

५४ - ५८ - स्वरितत्वे कृते आन्तर्यतः स्वरिदानुदात्तयोः स्वरितः भविष्यति ।

५५ - ५८ - अयम् च अपि अयुक्तः विप्रतिषेधः पित्स्वरस्य चित्स्वरस्य च ।

५६ - ५८ - किम् कारणम् ।

५७ - ५८ - चापि चित्करणात् ।

५८ - ५८ - चापि चित्करणसामर्थ्यात् अन्तोदात्तत्वम् भविष्यति ।

१ - १७ - गुपादिषु अनुबन्धकरणम् किमर्थम् ।

२ - १७ - गुपादिषु अनुबन्धकरणम् आत्मनेपदार्थम् । गुपादिषु अनुबन्धाः क्रियन्ते आत्मनेपदम् यथा स्यात् ।

३ - १७ - क्रियमाणेषु अपि अनुबन्धेषु आत्मनेपदम् न एव प्राप्नोति ।

४ - १७ - किम् कारणम् ।

५ - १७ - सना व्यवहितत्वात् ।

६ - १७ - पूर्ववत् सनः इति एवम् भविष्यति ।

७ - १७ - पूर्ववत् सनः इति उच्यते ।

८ - १७ - न चे एतेभ्यः प्राक् सनः आत्मनेपदम् न अपि परस्मैपदम् पश्यामः ।

९ - १७ - एवम् तर्हि अनुबन्धकरणसामर्थ्यात् भविष्यति ।

१० - १७ - अथ वा अवयवे कृतम् लिङ्गम् समुदायस्य विशेषकम् भविष्यति ।

११ - १७ - तत् यथा गोः सक्थनि कर्णे वा कृतम् लिङ्गम् गोः विशेषकम् भवति ।

१२ - १७ - यदि अवयवे कृतम् लिङ्गम् समुदायस्य विशेषकम् भवति जुगुप्सयति मीमांसयति इति अत्र अपि प्राप्नोति ।

१३ - १७ - अवयवे कृतम् लिङ्गम् कस्य समुदायस्य विशेषकम् भवति ।

१४ - १७ - यम् समुदायम् यः अवयवः न व्यभिचरति ।

१५ - १७ - सनम् च न व्हभिचरति ।

१६ - १७ - णिचम् पुनः व्यभिचरति ।

१७ - १७ - तत् यथा तत् यथा गोः सक्थनि कर्णे वा कृतम् लिङ्गम् गोः विशेषकम् भवति न गोमण्डलस्य ।

१ - २७ - अभ्यासदीर्घत्वे अवर्णस्य दीर्घप्रसङ्गः ।

२ - २७ - अभ्यासदीर्घत्वे अवर्णस्य दीर्घत्वम् प्राप्नोति ।

३ - २७ - मीमांसते ।

४ - २७ - ननु चे इत्त्वे कृते दीर्घत्वम् भविष्यति ।

५ - २७ - कथम् पुनः उत्पत्तिसन्नियोगेन दीर्घत्वम् उच्यमानम् इत्त्वम् प्रतीक्षते ।

६ - २७ - अथ कथम् अभ्यासम् प्रतीक्षते ।

७ - २७ - वचनात् अभ्यासम् प्रतीक्षते ।

८ - २७ - इत्त्वम् पुनः न प्रतीक्षते ।

९ - २७ - न वा अभ्यासविकारेषु अपवादस्य उत्सर्गाबाधकत्वात् ।

१० - २७ - न वा एषः दोषः ।

११ - २७ - किम् कारणम् ।

१२ - २७ - अभ्यासविकारेषु अपवादस्य उत्सर्गाबाधकत्वात् ।

१३ - २७ - अभ्यासविकारेषु अपवादाः उत्सर्गान् न बाधन्ते इति एवम् दीर्घत्वम् उच्यमानम् इत्त्वम् न बाधिष्यते ।

१४ - २७ - अथ वा मान्बधदान्शन्भ्यः ई च अभ्यासस्य इति वक्ष्यामि ।

१५ - २७ - एवम् अपि हलादिशेषापवादः ईकारः प्राप्नोति ।

१६ - २७ - ई च अचः इति वक्ष्यामि ।

१७ - २७ - अथ वा मान्बधदान्शन्भ्यः दीर्घः च इतः अभ्यासस्य इति वक्ष्यामि ।

१८ - २७ - सिध्यति ।

१९ - २७ - सूत्रम् तर्हि भिद्यते ।

२० - २७ - यथान्यासम् एव अस्तु ।

२१ - २७ - ननु च उक्तम् अभ्यासदीर्घत्वे अवर्णस्य दीर्घप्रसङ्गः इति ।

२२ - २७ - परिहृतम् एतत् न वा अभ्यासविकारेषु अपवादस्य उत्सर्गाबाधकत्वात् इति ।

२३ - २७ - अथ वा न एवम् विज्ञायते दीर्घः च अभ्यासस्य इति ।

२४ - २७ - कथम् तर्हि ।

२५ - २७ - दीर्घः च आभ्यासस्य इति ।

२६ - २७ - किम् इदम् आभ्यासस्य इति ।

२७ - २७ - अभ्यासविकारः आभ्यासः तस्य इति ।

१ - ९० - धातोः इति किमर्थम् ।

२ - ९० - प्रकर्तुम् ऐच्छत् प्राचिकीर्षत् ।

३ - ९० - सोपसर्गात् मा भूत् ।

४ - ९० - कर्मग्रहणात् सन्विधौ धातुग्रहणानर्थक्यम् ।

५ - ९० - कर्मग्रहणात् सन्विधौ धातुग्रहणम् अनर्थकम् ।

६ - ९० - कर्मणः समानकर्तृकात् इच्छायाम् वा सम्भवति इति एव धातोः उत्पत्तिः भविष्यति ।

७ - ९० - सोपर्सर्गम् वै कर्म ।

८ - ९० - ततः उत्पत्तिः प्राप्नोति ।

९ - ९० - सोपसर्गम् कर्म इति चेत् कर्मविशेषकत्वात् उपसर्गस्य अनुपसर्गम् कर्म ।

१० - ९० - सोपसर्गम् कर्म इति चेत् कर्मविशेषकः उपसर्गः ।

११ - ९० - अनुपसर्गम् हि कर्म ।

१२ - ९० - अवश्यम् च एतत् एवम् विज्ञेयम् अनुपसर्गम् कर्म इति ।

१३ - ९० - सोपसर्गस्य हि कर्मत्वे धात्वधिकारे अपि सनः अविधानम् अकर्मत्वात् ।

१४ - ९० - यः हि मन्यते सोपसर्गम् कर्म इति क्रियमाणे अपि तस्य धातुग्रहणे सनः अविधिः स्यात् ।

१५ - ९० - किम् कारणम् ।

१६ - ९० - अकर्मत्वात् ।

१७ - ९० - इदम् तर्हि प्रयोजनम् ।

१८ - ९० - सुबन्तात् उत्पत्तिः मा भूत् ।

१९ - ९० - सुबन्तात् च अप्रसङ्गः क्यजादीनाम् अपवादत्वात् ।

२० - ९० - सुबन्तात् च सनः अप्रसङ्गः ।

२१ - ९० - किम् कारणम् ।

२२ - ९० - क्यजादीनाम् अपवादत्वात् ।

२३ - ९० - सुबन्तात् क्यजादयः विधीयन्ते ।

२४ - ९० - ते अपवादत्वात् बाधकाः भविष्यन्ति ।

२५ - ९० - अनभिधानात् वा ।

२६ - ९० - अथ वा अनभिधानात् सुबन्तात् उत्पत्तिः न भविष्यति ।

२७ - ९० - न हि सुबन्तात् उत्पद्यमानेन सना इच्छाया अभिधानम् स्यात् ।

२८ - ९० - अनभिधानात् ततः उत्पत्तिः न भविष्यति ।

२९ - ९० - इयम् तावत् अगतिका गतिः यत् उच्यते अनभिधानात् इति ।

३० - ९० - यत् अपि उच्यते सुबन्तात् च अप्रसङ्गः क्यजादीनाम् अपवादत्वात् इति ।

३१ - ९० - भवेत् कस्मात् चित् अप्रसङ्गः स्यात् आत्मेच्छायाम् ।

३२ - ९० - परेच्छायाम् तु प्राप्नोति ॒ राज्ञः पुत्रम् इच्छति इति ।

३३ - ९० - एवम् तर्हि इदम् इह व्यपदेश्यम् सत् आचार्यः न व्यपदिशति ।

३४ - ९० - किम् ।

३५ - ९० - समानकर्तृकात् इति उच्यते ।

३६ - ९० - न च सुबन्तस्य समानः कर्ता अस्ति ।

३७ - ९० - एवम् अपि भवेत् कस्मात् चित् अप्रसङ्गः यस्य कर्ता न अस्ति ।

३८ - ९० - इह तु प्राप्नोति ॒ आसितुम् इच्छति शयितुम् इच्छति ।

३९ - ९० - इच्छायाम् अर्थे सन् विधीयते इच्छार्थेषु च तुमुन् ।

४० - ९० - तत्र तुमुना उक्ततत्वात् तस्य अर्थस्य सन् न भविष्यति ।

४१ - ९० - एवम् अपि इह प्राप्नोति ॒ आसनम् इच्छति शयनम् इच्छति इति ।

४२ - ९० - इह यः विशेषः उपाधिः वा उपादीयते द्योत्ये तस्मिन् तेन भवितव्यम् ।

४३ - ९० - यः च इह अर्थः गम्यते आसितुम् इच्छति शयितुम् इच्छति स्वयम् ताम् क्रियाम् कर्तुम् इच्छति इति न असौ इह गम्यते आसनम् इच्छति शयनम् इच्छति इति ।

४४ - ९० - अन्यस्य अपि आसनम् इच्छति इति एषः अपि अर्थः गम्यते ।

४५ - ९० - अवश्यम् च एतत् एवम् विज्ञेयम् ।

४६ - ९० - यः हि मन्यते अद्योत्ये तस्मिन् तेन भवितव्यम् इति क्रियमाणे अपि तस्य धातुग्रहणे इह प्रसज्येत ॒ सङ्गतम् इच्छति देवदत्तः यज्ञदत्तेन इति ।

४७ - ९० - कर्मसमानकर्तृकग्रहणानर्थक्यम् च इच्छाभिधाने प्रत्ययविधानात् ।

४८ - ९० - कर्मसमानकर्तृकग्रहणम् च अनर्थकम् ।

४९ - ९० - किम् कारणम् ।

५० - ९० - इच्छाभिधाने प्रत्ययविधानात् ।

५१ - ९० - इच्छायाम् अभिधेयायाम् सन् विधीयते ।

५२ - ९० - अकर्मणः हि असमानकर्तृकात् वा अनभिधानम् । इच्छायाम् अभिधेयायाम् सन् विधीयते ।

५३ - ९० - न च अकर्मणः असमानकर्तृकात् वा उत्पद्यमानेन सना इच्छाया अभिधानम् स्यात् ।

५४ - ९० - अनभिधानात् ततः उत्पत्तिः न भविष्यति ।

५५ - ९० - अङ्गपरिमाणार्थम् तु ।

५६ - ९० - अङ्गपरिमाणार्थम् तर्हि अन्यतरत् कर्तव्यम् कर्मग्रहणम् धातुग्रहणम् वा ।

५७ - ९० - अङ्गपरिमाणम् ज्ञास्यामि इति ।

५८ - ९० - किम् पुनः अत्र ज्यायः ।

५९ - ९० - धातुग्रहणम् एव ज्यायः ।

६० - ९० - अङ्गपरिमाणम् च एव विज्ञातम् भवति ।

६१ - ९० - अपि च धातोः विहितः प्रत्ययः शेषः आर्धधातुकसञ्ज्ञः भवति इति सनः आर्धधातुकसञ्ज्ञा सिद्धा भवति ।

६२ - ९० - यत् च अपि एतत् उक्तम् कर्मग्रहणात् सन्विधौ धातुग्रहणानर्थक्यम् सोपसर्गम् कर्म इति चेत् कर्मविशेषकत्वात् उपसर्गस्य अनुपसर्गम् कर्म सोपसर्गस्य हि कर्मत्वे धात्वधिकारे अपि सनः अविधानम् अकर्मत्वात् इति स्वपक्षः अनेन वर्णितः ।

६३ - ९० - युक्तम् इह द्रष्टव्यम् किम् न्याय्यम् कर्म इति ।

६४ - ९० - एतत् च अत्र युक्तम् यत् सोपसर्गम् कर्म स्यात् ।

६५ - ९० - ननु च उक्तम् सोपसर्गस्य हि कर्मत्वे धात्वधिकारे अपि सनः अविधानम् अकर्मत्वात् इति ।

६६ - ९० - न एषः दोषः ।

६७ - ९० - कर्मणः इति न एषा धातुसमानाधिकरणा पञ्चमी ।

६८ - ९० - कर्मणः धातोः इति ।

६९ - ९० - किम् तर्हि ।

७० - ९० - अवयवयोगा एषा षष्ठी ।

७१ - ९० - कर्मणः यः धातुः अवयवः ।

७२ - ९० - यदि अवयवयोगा एषा षष्ठीकेवलात् उत्पत्तिः न प्राप्नोति ।

७३ - ९० - चिकीर्षति जिहीर्षति इति ।

७४ - ९० - एषः अपि व्यपदेशिवद्भावेन कर्मणः धातुः अवयः भवति ।

७५ - ९० - कामम् तर्हि अनेन एव हेतुना क्यच् अपि कर्तव्यः ।

७६ - ९० - महान्तम् पुत्रम् इच्छति ।

७७ - ९० - कर्मणः यत् सुबन्तम् अवययः इति ।

७८ - ९० - न कर्तव्यः ।

७९ - ९० - असामर्थ्यात् न भविष्यति ।

८० - ९० - कथम् असामर्थ्यम् ।

८१ - ९० - सापेक्षम् असमर्थम् भवति इति ।

८२ - ९० - वावचनानर्थक्यम् च तत्र नित्यत्वात् सनः ।

८३ - ९० - वावचनम् च अनर्थकम् ।

८४ - ९० - किम् कारणम् ।

८५ - ९० - तत्र नित्यत्वात् सनः ।

८६ - ९० - इह हि द्वौ पक्षौ वृत्तिपक्षः अवृत्तिपक्षः च ।

८७ - ९० - स्वभावतः च एतत् भवति वाक्यम् च प्रत्ययः च ।

८८ - ९० - तत्र स्वाभाविके वृत्तिविषये नित्ये प्रत्यये प्राप्ते वावचनेन किम् अन्यत् शक्यम् अभिसम्बन्धुम् अन्यत् अतः सञ्ज्ञायाः ।

८९ - ९० - न च सञ्ज्ञायाः भावाभावौ इष्येते ।

९० - ९० - तस्मात् न अर्थः वावचनेन ।

१ - ४८ - तुमुनन्तात् वा तस्य च लुग्वचनम् ।

२ - ४८ - तुमुनन्तात् वा सन् वक्तव्यः तस्य च तुमुनः लुक् वक्तव्यः ।

३ - ४८ - कर्तुम् इच्छति चिकीर्षति ।

४ - ४८ - लिङुत्तमात् वा ।

५ - ४८ - लिङुत्तमात् वा सन् वक्तव्यः तस्य च लिङः लुक् वक्तव्यः ।

६ - ४८ - कुर्याम् इति इच्छति चिकीर्षति ।

७ - ४८ - आशङ्कायाम् अचेतनेषु उपसङ्ख्यानम् ।

८ - ४८ - आशङ्कायाम् अचेतनेषु उपसङ्ख्यानम् कर्तव्यम् ।

९ - ४८ - अश्मा लुलुठिषते ।

१० - ४८ - कूलम् पिपतिषति इति ।

११ - ४८ - किम् पुनः कारणम् न सिध्यति ।

१२ - ४८ - एवम् मन्यते ।

१३ - ४८ - चेतनावतः एतत् भवति इच्छा इति ।

१४ - ४८ - कूलम् च अचेतनम् ।

१५ - ४८ - अचेतनग्रहणेन न अर्थः ।

१६ - ४८ - आशङ्कायाम् इति एव ।

१७ - ४८ - इदम् अपि सिद्धम् भवति ।

१८ - ४८ - श्वा मुमूर्षति ।

१९ - ४८ - न वा तुल्यकारणत्वात् इच्छयाः हि प्रवृत्तितः उपलब्धिः ।

२० - ४८ - न वा कर्तव्यम् ।

२१ - ४८ - किम् कारणम् ।

२२ - ४८ - तुल्यकारणत्वात् ।

२३ - ४८ - तुल्यम् हि कारणम् चेतनावति देवदत्ते कूले च अचेतने ।

२४ - ४८ - किम् कारणम् ।

२५ - ४८ - इच्छयाः हि प्रवृत्तितः उपलब्धिः ।

२६ - ४८ - इच्छयाः हि प्रवृत्तितः उपलब्धिः भवति ।

२७ - ४८ - यः अपि असु कटम् चिकीर्षुः भवति न असौ आघोषयति ।

२८ - ४८ - कटम् करिष्यामि इति ।

२९ - ४८ - किम् तर्हि ।

३० - ४८ - सन्नद्धम् रज्जुकीलक्पूलपाणिम् दृष्ट्वा ततः इच्छा गम्यते ।

३१ - ४८ - कूलस्य अपि पिपतिषतः लोष्टाः शीर्यन्ते भिदा जायन्ते देशात् देशान्तरम् उपसङ्क्रामति ।

३२ - ४८ - श्वानः खलु अपि मुमूर्षवः एकान्तशीलाः शूनाक्षाः च भवन्ति ।

३३ - ४८ - उपमानात् वा सिद्धम् ।

३४ - ४८ - उपमानात् वा सिद्धम् एतत् ।

३५ - ४८ - कथम् ।

३६ - ४८ - लुलुठिषते इव लुलुठिषते ।

३७ - ४८ - पिपतिषति इव पिपतिषति ।

३८ - ४८ - न तिङन्तेन उपमानम् अस्ति ।

३९ - ४८ - एवम् तर्हि इच्छा इव इच्छा ।

४० - ४८ - सर्वस्य वा चेतनावत्त्वात् ।

४१ - ४८ - अथ वा सर्वम् चेतनावत् ।

४२ - ४८ - एवम् हि आह ।

४३ - ४८ - कंसकाः सर्पन्ति ।

४४ - ४८ - शिरीषः अधः स्वपिति ।

४५ - ४८ - सुवर्चला आदित्यम् अनु पर्येति ।

४६ - ४८ - आस्कन्द कपिलक इति उक्ते तृणम् आस्कन्दति ।

४७ - ४८ - अयस्कान्तम् अयः सङ्क्रामति ।

४८ - ४८ - ऋषिः पठति श्र्णोत ग्रावाणः

१ - ३३ - इमे इषवः बहवः पठ्यन्ते ।

२ - ३३ - तत्र न ज्ञायते कस्य अयम् अर्थे सन् विधीयते इति ।

३ - ३३ - इषेः छत्वभाविनः ।

४ - ३३ - यदि एवम् कर्तुम् अन्विच्छति कर्तुम् अन्वेषणा अत्र अपि प्राप्नोति ।

५ - ३३ - एवम् तर्हि यस्य स्त्रियाम् इच्छा इति एतत् रूपम् निपात्यते ।

६ - ३३ - कस्य च एतत् निपात्यते ।

७ - ३३ - कान्तिकर्मणः ।

८ - ३३ - अथ इह ग्रामम् गन्तुम् इच्छति इति कस्य किम् कर्म ।

९ - ३३ - इषेः उभे कर्मणी ।

१० - ३३ - यदि एवम् ग्रामम् गन्तुम् इच्छति ग्रामाय गन्तुम् इच्छति इति गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ न प्राप्नुतः ।

११ - ३३ - एवम् तर्हि गमेः ग्रामः कर्म इषेः गमिः कर्म ।

१२ - ३३ - एवम् अपि इष्यते ग्रामः गन्तुम् इति परसाधने उत्पद्यमानेन लेन ग्रामस्य अभिधानम् न प्राप्नोति ।

१३ - ३३ - एवम् तर्हि गमेः ग्रामः कर्म इषेः उभे कर्मणी ।

१४ - ३३ - अथ सनन्तात् सना भवितव्यम् ॒ चिकीर्षितुम् इच्छति जिहीर्षितुम् इच्छति इति ।

१५ - ३३ - न भवितव्यम् ।

१६ - ३३ - किम् कारणम् ।

१७ - ३३ - अर्थगत्यर्थः शब्दप्रयोगः ।

१८ - ३३ - अर्थम् सम्प्रत्याययिष्यामि इति शब्दः प्रयुज्यते ।

१९ - ३३ - तत्र एकेन उक्तत्वात् तस्य अर्थस्य अपरस्य प्रयोगेण न भवितव्यम् ।

२० - ३३ - किम् कारणम् ।

२१ - ३३ - उक्तार्थानाम् अप्रयोगः ।

२२ - ३३ - न तर्हि इदानीम् इदम् भवति ॒ एषितुम् इच्छति एषिषिषति इति ।

२३ - ३३ - अस्ति अत्र विशेषः ।

२४ - ३३ - एकस्य अत्र इषेः इषिः साधनम् वर्तमानकालः च प्रत्ययः ।

२५ - ३३ - अपरस्य बाह्यम् साधनम् सर्वकालः च प्रत्ययः ।

२६ - ३३ - इह अपि तर्हि एकस्य इषेः करोतिविषिष्टः इषिः साधनम् वर्तमानकालः च प्रत्ययः ।

२७ - ३३ - अपरस्य बाह्यम् साधनम् सर्वकालः च प्रत्ययः ।

२८ - ३३ - येन एव खलु अपि हेतुना एतत् वाक्यम् भवति चिकीर्षितुम् इच्छति जिहीर्षितुम् इच्छति इति तेन एव हेतुना वृत्तिः अपि प्राप्नोति ।

२९ - ३३ - तस्मात् सनन्तात् सनः प्रतिषेधः वक्तव्यः ।

३० - ३३ - तम् च अपि ब्रुवता इषिसनः इति वक्तव्यम् ।

३१ - ३३ - भवति हि जुगुप्सिषते मीमांसिषते इति ।

३२ - ३३ - शैषिकात् मतुबर्थीयात् शैषिकः मतुबर्थिकः सरूपः प्रत्ययः न इष्टः ।

३३ - ३३ - सनन्तात् न सन् इष्यते ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP